ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Mahāmaṅgalajātakaṃ
     kiṃsu naroti idaṃ satthā jetavane viharanto mahāmaṅgalasuttaṃ
ārabbha kathesi.
     Rājagahanagarasmiṃ hi kenacideva karaṇīyena saṇṭhāgāre sannipatitassa
mahājanassa majjhe eko puriso ajja me maṅgalakiriyā atthīti
uṭṭhāya agamāsi. Aparo tassa sutvā ayaṃ maṅgalanti vatvāva
gato kiṃ etaṃ maṅgalannāmāti āha. Tamañño abhimaṅgalarūpadassanaṃ
maṅgalannāma ekacco hi kālasseva uṭṭhāya sabbasetaṃ usabhaṃ vā
sayantaṃ gabbhinitthiṃ vā rohitamacchaṃ vā puṇṇaghaṭaṃ vā navaṇītaṃ vā
gosappiṃ vā āhatavatthaṃ vā pāyāsaṃ vā passati ito uttariṃ
maṅgalaṃ nāma natthīti āha. Tena kathitaṃpi ekacce sukathitanti abhinandiṃsu.
Aparo na etaṃ maṅgalaṃ sutamaṅgalaṃ nāma maṅgalaṃ ekacco puṇṇāti
vadantānaṃ suṇāti tathā vaḍḍhamānāti sukhanti bhuñjāti khādāti
vadantānaṃ suṇāti tato uttariṃ maṅgalaṃ nāma natthīti āha. Tenapi
kathitaṃ ekacce sukathitanti abhinandiṃsu. Aparo na etaṃ maṅgala
Mutamaṅgalaṃ nāma maṅgalaṃ ekacco hi kālasseva uṭṭhāya paṭhaviṃ
āmasati haritatiṇaṃ allagomayaṃ parisuddhasāṭakaṃ rohitamacchaṃ suvaṇṇarajataṃ
bhojanaṃ āmasati ito uttariṃ maṅgalaṃ nāma natthīti āha. Tenapi kathitaṃ
ekacce sukathitanti abhinandiṃsu. Evaṃ diṭṭhamaṅgalikā sutamaṅgalikā
mutamaṅgalikāti tayo visadisā hutvā aññamaññaṃ saññāpetuṃ
nāsakkhiṃsu. Bhummadevatā ādiṃ katvā yāva brahmalokā idaṃ
maṅgalanti tathato na jāniṃsu. Sakko cintesi imaṃ maṅgalapañhaṃ
sadevake loke aññatra bhagavatā añño kathetuṃ samattho nāma
natthi bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ pucchissāmīti so
rattibhāge satthāraṃ upasaṅkamitvā vanditvā añjaliṃ paggayha bahū
devā manussā cāti pañhaṃ pucchi. Athassa satthā dvādasahi
gāthāhi aṭṭhatiṃsa mahāmaṅgalāni kathesi. Maṅgalasutte vinivattante
koṭisatasahassamattā devatā arahattaṃ pāpuṇiṃsu sotāpannādīnaṃ
gaṇanapatho natthi. Sakko maṅgalaṃ sutvā sakaṭṭhānameva gato.
Satthārā maṅgale kathite sadevako loko sukathitanti abhinandi.
Tadā dhammasabhāyaṃ tathāgatassa guṇakathaṃ samuṭṭhāpesuṃ āvuso satthā
aññesaṃ avisayaṃ maṅgalapañhaṃ sadevakassa lokassa cittaṃ gahetvā
kukkuccaṃ bhinditvā gaganatale candaṃ uṭṭhāpento viya kathesi
evaṃ mahāpañño āvuso tathāgatoti. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte anacchariyaṃ bhikkhave idāni sambodhipattassa mama
Maṅgalapañhakathanaṃ svāhaṃ bodhisattakāle cariyaṃ carantopi devamanussānaṃ
kaṅkhaṃ chinditvā maṅgalapañhaṃ kathesinti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ nigame vibhavasampannassa brāhmaṇassa kule nibbatti.
Rakkhitakumārotissa nāmaṃ akaṃsu. So vayappatto takkasilāyaṃ
uggahitasippo katadārapariggaho mātāpitūnaṃ accayena dhanavilokanaṃ
katvā saṃviggamānaso mahādānaṃ pavattetvā kāme pahāya himavantap-
padese pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro ekasmiṃ
padese vāsaṃ kappesi. Anupubbenassa parivāro mahā ahosi
pañca antevāsikasatāni. Athekadivasaṃ te tāpasā bodhisattaṃ
upasaṅkamitvā vanditvā ācariya vassārattasamaye himavantato
otaritvā loṇambilasevanatthāya janapadacārikaṃ gacchāma evaṃ no
sarīrañca thiraṃ bhavissati jaṅghavihāro ca kato bhavissatīti āhaṃsu.
Te tenahi tumhe gacchatha ahaṃ idheva vasissāmīti vutte taṃ
vanditvā himavantā otaritvā cārikañcaramānā bārāṇasiṃ patvā
rājuyyāne vasiṃsu. Tesaṃ mahāsakkārasammāno ahosi. Athekadivasaṃ
bārāṇasiyaṃ saṇṭhāgāre sannipatite mahājanakāye maṅgalapañho
samuṭṭhāti. Sabbaṃ paccuppannanayeneva veditabbaṃ. Tadā pana
manussānaṃ kaṅkhaṃ chinditvā maṅgalapañhaṃ kathetuṃ samatthaṃ apassanto
mahājano uyyānaṃ gantvā isigaṇaṃ maṅgalapañhaṃ pucchi. Isayo
rājānaṃ āmantetvā mahārāja mayaṃ etaṃ kathetuṃ na sakkhissāma
Apica kho amhākaṃ pana ācariyo rakkhitatāpaso nāma mahāpañño
himavante vasati so sadevakassa lokassa cittaṃ gahetvā etaṃ
maṅgalapañhaṃ kathessatīti vadiṃsu. Rājā bhante himavanto nāma
dūre duggamo na sakkhissāma mayaṃ tattha gantuṃ sādhu vata tumheyeva
ācariyassa santikaṃ gantvā pañhaṃ pucchitvā uggaṇhitvā punāgantvā
amhākaṃ kathethāti āha. Te sādhūti sampaṭicchitvā ācariyassa
santikaṃ gantvā vanditvā katapaṭisanthārā ācariyena rañño
dhammikabhāve janapadacārike ca pucchite taṃ diṭṭhamaṅgalikādīnaṃ uppattiṃ
ādito paṭṭhāya kathetvā rañño yācanāya ca attano pañhāya
ñāpanatthaṃ tassa āgatabhāvaṃ pakāsetvā sādhu no bhante maṅgalapañhaṃ
pākaṭaṃ katvā kathethāti yāciṃsu. Tato jeṭṭhantevāsiko ācariyaṃ
pucchanto paṭhamaṃ gāthamāha
                kiṃsu naro jappamadhicca kāle
                kaṃ vā vijjaṃ katamaṃ vā sutānaṃ
                so macco asmiṃ ca paramhi loke
                kathaṃ karoti sotthānena guttoti.
     Tattha kāleti maṅgalapatthanakāle. Vijjanti vedaṃ. Sutānanti
sikkhitabbayuttakapariyattīnaṃ. Asmiṃ cāti ettha cāti nipātamattaṃ.
Sotthānenāti sotthibhāvāvahena maṅgalena. Idaṃ vuttaṃ hoti
ācariya puriso maṅgalaṃ icchanto maṅgalakāle kiṃsu nāma jappanto
Tīsu vedesu kataraṃ vedaṃ kataraṃ vā sutānaṃ antare suttapariyattiṃ
adhigacchayitvā so macco imasmiñca loke paramhi ca kathaṃ karoti
etesu jappādīsu kiṃ kena niyāmena karonto sotthānena niraparādha-
maṅgalena gutto rakkhito hoti taṃ ubhayalokahitaṃ gahetvā adhimaṅgalaṃ
amhākaṃ kathehīti.
     Evaṃ jeṭṭhantevāsinā maṅgalapañhaṃ puṭṭho mahāsatto
devamanussānaṃ kaṅkhaṃ chindanto idañcidañca maṅgalanti buddhalīlāya maṅgalaṃ
kathento āha
                yassa devā pitaro ca sabbe
                siriṃsapā sabbabhūtāni cāpi
                mettāya niccaṃ apacitāni honti
                bhūtesu ve sotthānaṃ tadāhūti.
     Tattha yassāti yassa puggalassa. Devāti bhummadeve ādiṃ
katvā sabbepi kāmāvacaradevā. Pitaro cāti taduttarirūpāvacara-
brahmāno. Siriṃsapāti dīghajātikā. Sabbabhūtāni cāpīti vuttāvasesāni
ca sabbānipi bhūtāni. Mettāya niccaṃ apacitāni hontīti ete
sabbe sattā dasadisāpharaṇavasena pavattāya appanāppattāya mettā-
bhāvanāya apacitāni honti mānitāni. Bhūtesu veti taṃ tassa
puggalassa sabbasattesu sotthānaṃ nirantaraṃ pavattaṃ niraparādhamaṅgalaṃ
āhu. Mettāvihārī hi puggalo sabbesaṃ piyo hoti parakkamena
avikopiyo. Iti so iminā maṅgalena rakkhito gopiyo hotīti.
Iti mahāsatto paṭhamaṃ maṅgalaṃ kathetvā dutiyādīni kathento
                yo sabbalokassa nivātavutti
                itthīpumānaṃ sahadārakānaṃ
                khantā duruttānaṃ appaṭikūlavādī
                adhivāsanaṃ sotthānaṃ tadāhu.
                Yo nāvajānāti sahāyamitte
                sippena kulyāhi dhanena jaccā
                rucipañño atthakāle matīmā
                sahāyesu ve sotthānaṃ tadāhu.
                Mittāni ve yassa bhavanti santo
                saṃvissaṭṭhā avisaṃvādakassa
                na mittadubbhī saṃvibhāgī dhanena
                mittesu ve sotthānaṃ tadāhu.
                Yassa bhariyā tulyavayā samaggā
                anubbatā dhammakāmā pajātā
                koliniyā sīlavatī patibbatā
                dāresu ve sotthānaṃ tadāhu.
                Yassa rājā bhūtapatī yasassī
                jānāti soceyyaṃ parakkamañca
                advejjhatā suhadayaṃ mamanti
                rājūsu ve sotthānaṃ tadāha.
                Annañca pānañca dadāti saddho
                mālañca gandhañca vilepanañca
                pasannacitto anumodamāno
                saggesu ve sotthānaṃ tadāhu.
                Yamariyadhammena punanti vaddhā
                ārādhitā samacariyāya santo
                bahussutā isayo sīlavanto
                arahantamajjhe sotthānaṃ tadāhūti
imā gāthā āha.
     Tattha nivātavuttīti muducittatāya sabbalokassa nīcavutti hoti.
Khantā duruttānanti parehi vuttānaṃ duṭṭhavacanānaṃ adhivāsako hoti.
Appaṭikūlavādīti akkocchi maṃ avadhi manti yugaggāhaṃ akaronto
anukūlameva vadati. Adhivāsananti idaṃ adhivāsanantassa sotthānaṃ
niraparādhamaṅgalaṃ paṇḍitā vadantīti. Sahāyamitteti sahāye ca
sahāyamitte ca. Tattha sahapaṃsukīḷitā sahāyā nāma dasadvādasa
vassāni ekato vuṭṭhā sahāyamittā nāma te sabbepi ahaṃ sippavā
ime nisippāti evaṃ sippena vā ahaṃ kulīno ime akulīnāti evaṃ
kulasampattisaṅkhātāhi kulyāhi vā ahaṃ addho ime duggatāti evaṃ
dhanena vā ahaṃ jātisampanno ime dujjātāti evaṃ jaccā vā
nāvajānāti. Rucipaññoti sādhupañño sundarapañño. Atthakāleti
kassacideva atthassa kāraṇassa uppannakāle. Matīmāti hitaṃ atthaṃ
Paricchinditvā vicāraṇasamatthatāya matimā hutvā te sahāye
nāvajānāti. Sahāyesūti tassa anavajānanaṃ sahāyesu sotthānaṃ nāmāti
porāṇakapaṇḍitā āhu. Tenahi so niraparādhamaṅgalena idha loke
ca paraloke ca gutto hoti. Tattha paṇḍite sahāye nissāya
sotthibhāvo kusanālikajātakena kathetabbo. Santoti paṇḍitā
sappurisā yassa mittāni bhavanti. Saṃvissaṭṭhāti gharaṃ pavisitvā icchita-
icchitassa gahaṇavasena vissāsamāpannā. Avisaṃvādakassāti
avisaṃvādanasīlissa. Na mittadubbhīti yo ca mittadubbhī na hoti. Saṃvibhāgī
dhanenāti attano dhanena mittānaṃ saṃvibhāgaṃ karoti. Mittesūti mitte
nissāya laddhatthaṃ tassa taṃ mittesu sotthānaṃ nāma hoti. So hi
evarūpehi mittehi rakkhito sotthānaṃ pāpuṇāti. Tattha mitte
nissāya sotthibhāvo mahāukkusajātakādīhi kathetabbo. Tulyavayāti
samānavayā. Samaggāti samaggavāsā. Anubbatāti anuvattikā.
Dhammakāmāti tividhasucaritadhammaṃ roceti. Pajātāti vijāyinī na vañjhā.
Dāresūti etehi guṇehi samannāgato mātugāmo gehe vasanto
sāmikassa sotthi hotīti paṇḍitā kathenti. Tattha sīlavantaṃ
mātugāmaṃ nissāya sotthibhāvo maṇicorajātakasambulajātakakhaṇḍahāla-
jātakehi kathetabbo. Soceyyanti sucibhāvaṃ. Advejjhatāti
advejjhatāya na esa mayā saddhiṃ bhinditvā dvidhā bhavissatīti evaṃ
advejjhabhāvena yaṃ jānāti. Suhadayaṃ mamanti suhado ayaṃ mamanti ca
yaṃ jānāti. Rājūsu veti evaṃ rājūsu sevakānaṃ sotthānaṃ
Nāmāti paṇḍitā kathenti. Dadāti saddhoti kammañca phalañca
saddahitvā dadāti. Saggesu veti evaṃ sagge devaloke sotthānaṃ
niraparādhamaṅgalanti paṇḍitā kathenti. Taṃ petavatthuvimānavatthūhi
vitthāretvā kathetabbaṃ. Punanti vaddhāti yaṃ puggalaṃ ñāṇavaddhā
ariyadhammena punanti parisodhenti. Samacariyāyāti sammāpaṭipattiyā.
Bahussutāti paṭivedhabahussutā. Isayoti esitaguṇā. Sīlavantoti
ariyasīlena samannāgatā. Arahantamajjheti arahantānaṃ majjhe
paṭilabhitabbaṃ sotthānaṃ paṇḍitā kathenti. Arahanto hi attano
paṭiladdhamaggaṃ ācikkhitvā paṭipādentā ārādhakaṃ puggalaṃ ariyadhammena
punanti sopi arahāva hotīti.
     Evaṃ mahāsatto arahattena desanāya kūṭaṃ gaṇhanto aṭṭhahi
gāthāhi aṭṭha maṅgalāni kathetvā tesaññeva maṅgalānaṃ thutiṃ
karonto osānagāthamāha
                etāni kho sotthānāni loke
                viññūpasaṭṭhāni sukhudrayāni
                tānīdha sevetha naro sapañño
                na hi maṅgale kiñci namatthi saccanti.
     Tattha na hi maṅgaleti tasmiṃ pana diṭṭhasutamutappabhede maṅgale
kañci etaṃ maṅgalaṃpi saccaṃ nāma natthi nibbānameva panekaṃ
paramatthasaccanti.
     Isayo tāni maṅagalāni sutvā sattaṭṭhadivasaccayena ācariyaṃ
Āpucchitvā tattheva agamaṃsu. Rājā tesaṃ santikaṃ gantvā
pucchi. Te tassa ācariyena kathitaniyāmeneva maṅgalapañhaṃ kathetvā
himavantameva āgamiṃsu. Tato paṭṭhāya loke maṅgalaṃ pākaṭaṃ
ahosi. Maṅgalesu vattitvā matā saggapuraṃ pūresuṃ. Bodhisatto
cattāro brahmavihāre bhāvetvā isigaṇaṃ ādāya brahmaloke
nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepāhaṃ maṅgalapañhaṃ kathesinti vatvā jātakaṃ samodhānesi tadā
isigaṇā buddhaparisā ahesuṃ maṅgalapañhaṃ pucchanto jeṭṭhantevāsiko
sārīputto ācariyo pana ahamevāti.
                 Mahāmaṅgalajātakaṃ pannarasamaṃ.



             The Pali Atthakatha in Roman Book 39 page 518-527. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10478              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10478              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1473              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5939              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6089              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6089              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]