ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Cakkavākajātakaṃ
     vaṇṇavā abhirūposīti idaṃ satthā jetavane viharanto ekaṃ
lolabhikkhuṃ ārabbha kathesi.
     So kira cīvarādīhi atitto kahaṃ saṅghabhattaṃ kahaṃ nimantananti
ādiṃ pariyesanto vicarati āmisakathāyameva abhiramati. Athaññe
pesalā bhikkhū tassānuggahena satthāraṃ ārocesuṃ. Satthā
taṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu loloti pucchitvā
saccaṃ bhanteti vutte bhikkhu kasmā evarūpe niyyānikasāsane
pabbajitvā lolo ahosi lolabhāvo ca nāma mahāpāpako
pubbepi tvaṃ lolabhāvaṃ nissāya bārāṇasiyaṃ hatthikuṇapādīhi atitto
mahāaraññaṃ paviṭṭhoti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko lolakāko
bārāṇasiyaṃ hatthikuṇapādīhi atitto araññaṃ  nu kho kīdisanti
araññaṃ gantvā tattha phalāphalehi asantuṭṭho gaṅgātīraṃ gantvā
vicaranto jāyapatike dve cakkavāke disvā ime sakuṇā ativiya
sobhanti ime imasmiṃ gaṅgātīre bahumacchamaṃsaṃ khādanti maññe
ime paṭipucchitvā mayāpi imesaṃ gocaraṃ khāditvā vaṇṇavantena

--------------------------------------------------------------------------------------------- page515.

Bhavituṃ vaṭṭatīti tesaṃ avidūre nisīditvā cakkavākaṃ pucchanto dve gāthā abhāsi vaṇṇavā abhirūposi ghano sañjātarohito cakkavāka surūposi vippasannamukhindriyo. Pāṭīnaṃ pāvusaṃ macchaṃ balajjaṃ muñjarohitaṃ gaṅgāya tīre nisinnosi evaṃ bhuñjasi bhojananti. Tattha ghanoti ghanasarīro. Sañjātarohitoti uttattasuvaṇṇaṃ viya suṭṭhujātalohitavaṇṇo. Pāṭīnanti pāṭīnannāma pāsāṇamacchaṃ. Pāvusanti mahāmukhamacchaṃ. Rāvusantipi pāṭho. Balajjanti balajjamacchañca. Muñjarohitanti muñjamacchañca rohitamacchañca. Evarūpaṃ bhojanaṃ maññe bhuñjasīti pucchati. Cakkavāko tassa vacanaṃ paṭikkhipanto tatiyaṃ gāthamāha na cāhametaṃ bhuñjāmi jaṅgalānūdakāni vā aññatra sevālā paṇakā etaṃ me samma bhojananti. Tassattho ahaṃ samma aññatra sevālā paṇakā ca sesāni jaṅgalāni vā odakāni vā maṃsāni ādāya etaṃ bhojanaṃ na bhuñjāmi yaṃ panetaṃ sevālapaṇakaṃ etaṃ me samma bhojananti. Tato kāko dve gāthā abhāsi na cāhametaṃ saddahāmi cakkavākassa bhojanaṃ ahaṃpi samma bhuñjāmi gāme loṇiyateliyaṃ.

--------------------------------------------------------------------------------------------- page516.

Manussesu kataṃ bhattaṃ sucimaṃsūpasecanaṃ na ca me tādiso vaṇṇo cakkavāka yathā tuvanti. Tattha yathā tuvanti yathā tuvaṃ sobhaggappatto harivaṇṇo tādiso mayhaṃ vaṇṇo natthi etena kāraṇena nāhaṃ tava sevālapaṇakaṃ mama bhojananti vadantassa vacanaṃ saddahāmīti. Athassa cakkavāko dubbaṇṇakāraṇaṃ kathetvā dhammaṃ desento sesagāthā abhāsi sampassaṃ attani veraṃ hiṃsāyaṃ mānusiṃ pajaṃ utrasto ghasasī bhīto tena vaṇṇo tavediso. Sabbalokaviruddhosi dhaṅka pāpena kammunā laddho piṇḍo na pīṇesi tena vaṇṇo tavediso. Ahaṃpi samma bhuñjāmi ahiṃsaṃ sabbapāṇinaṃ appossuko nirāsaṅkī asoko akuto bhayo. So karassu ānubhāvaṃ vītivattassu sīliyaṃ ahiṃsāya caraṃ loke piyo hohisi mammiva. Yo na hanti na ghāteti na jināti na jāpaye mettaṃso sabbabhūtesu veraṃ tassa na kenacīti. Tattha sampassanti samma kāka tvaṃ paresu uppannaṃ attani veracittaṃ sampassamāno. Mānusiṃ pajanti satte hiṃsanto viheṭhento. Utrastoti bhīto. Ghasasīti bhuñjasi. Tena te ediso vibhaccho vaṇṇo jāto. Dhaṅkāti kākaṃ ālapati. Piṇḍoti bhojanaṃ.

--------------------------------------------------------------------------------------------- page517.

Ahiṃsu sabbapāṇinanti ahaṃ pana sabbasatte ahiṃsanto bhuñjāmīti vadati. So karassu ānubhāvanti so tvaṃpi attano viriyaṃ karohi attano sīliyasaṅkhātaṃ dussīlabhāvaṃ vītivattassu. Ahiṃsāyāti ahiṃsāya samannāgato hutvā loke vicari. Piyo hohisi mammivāti evaṃ sante mayā sadisova lokassa piyo hohisi. Na jinātīti dhanahāniṃ na karoti. Na jāpayeti aññepi na kāreti. Mettaṃsoti mettakoṭṭhāso mettacitto. Na kenacīti kenaci ekasattena saddhiṃ tassa verannāma natthi. Tasmā sadevakassa lokassa piyo bhavituṃ icchasi sabbaverehi viramāhīti evaṃ cakkavāko kākassa dhammaṃ desesi. Kāko tumhe attano gocaraṃ mayhaṃ na kathethāti kā kāti vassanto uppatitvā bārāṇasiyaṃ ukkārabhūmiyaññeva otari. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi cakkavākī rāhulamātā cakkavāko pana ahamevāti. Cakkavākajātakaṃ terasamaṃ.


             The Pali Atthakatha in Roman Book 39 page 514-517. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10399&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10399&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1453              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5882              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6025              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6025              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]