ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Cakkavākajātakaṃ
     vaṇṇavā abhirūposīti idaṃ satthā jetavane viharanto ekaṃ
lolabhikkhuṃ ārabbha kathesi.
     So kira cīvarādīhi atitto kahaṃ saṅghabhattaṃ kahaṃ nimantananti
ādiṃ pariyesanto vicarati āmisakathāyameva abhiramati. Athaññe
pesalā bhikkhū tassānuggahena satthāraṃ ārocesuṃ. Satthā
taṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu loloti pucchitvā
saccaṃ bhanteti vutte bhikkhu kasmā evarūpe niyyānikasāsane
pabbajitvā lolo ahosi lolabhāvo ca nāma mahāpāpako
pubbepi tvaṃ lolabhāvaṃ nissāya bārāṇasiyaṃ hatthikuṇapādīhi atitto
mahāaraññaṃ paviṭṭhoti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko lolakāko
bārāṇasiyaṃ hatthikuṇapādīhi atitto araññaṃ  nu kho kīdisanti
araññaṃ gantvā tattha phalāphalehi asantuṭṭho gaṅgātīraṃ gantvā
vicaranto jāyapatike dve cakkavāke disvā ime sakuṇā ativiya
sobhanti ime imasmiṃ gaṅgātīre bahumacchamaṃsaṃ khādanti maññe
ime paṭipucchitvā mayāpi imesaṃ gocaraṃ khāditvā vaṇṇavantena
Bhavituṃ vaṭṭatīti tesaṃ avidūre nisīditvā cakkavākaṃ pucchanto dve
gāthā abhāsi
        vaṇṇavā abhirūposi       ghano sañjātarohito
        cakkavāka surūposi       vippasannamukhindriyo.
        Pāṭīnaṃ pāvusaṃ macchaṃ      balajjaṃ muñjarohitaṃ
        gaṅgāya tīre nisinnosi   evaṃ bhuñjasi bhojananti.
     Tattha ghanoti ghanasarīro. Sañjātarohitoti uttattasuvaṇṇaṃ
viya suṭṭhujātalohitavaṇṇo. Pāṭīnanti pāṭīnannāma pāsāṇamacchaṃ.
Pāvusanti mahāmukhamacchaṃ. Rāvusantipi pāṭho. Balajjanti
balajjamacchañca. Muñjarohitanti muñjamacchañca rohitamacchañca. Evarūpaṃ
bhojanaṃ maññe bhuñjasīti pucchati.
     Cakkavāko tassa vacanaṃ paṭikkhipanto tatiyaṃ gāthamāha
        na cāhametaṃ bhuñjāmi     jaṅgalānūdakāni vā
        aññatra sevālā paṇakā  etaṃ me samma bhojananti.
     Tassattho ahaṃ samma aññatra sevālā paṇakā ca sesāni
jaṅgalāni vā odakāni vā maṃsāni ādāya etaṃ bhojanaṃ na bhuñjāmi
yaṃ panetaṃ sevālapaṇakaṃ etaṃ me samma bhojananti.
     Tato kāko dve gāthā abhāsi
         na cāhametaṃ saddahāmi   cakkavākassa bhojanaṃ
         ahaṃpi samma bhuñjāmi     gāme loṇiyateliyaṃ.
         Manussesu kataṃ bhattaṃ     sucimaṃsūpasecanaṃ
         na ca me tādiso vaṇṇo cakkavāka yathā tuvanti.
     Tattha yathā tuvanti yathā tuvaṃ sobhaggappatto harivaṇṇo
tādiso mayhaṃ vaṇṇo natthi etena kāraṇena nāhaṃ tava sevālapaṇakaṃ
mama bhojananti vadantassa vacanaṃ saddahāmīti.
     Athassa cakkavāko dubbaṇṇakāraṇaṃ kathetvā dhammaṃ desento
sesagāthā abhāsi
         sampassaṃ attani veraṃ    hiṃsāyaṃ mānusiṃ pajaṃ
         utrasto ghasasī bhīto    tena vaṇṇo tavediso.
         Sabbalokaviruddhosi      dhaṅka pāpena kammunā
         laddho piṇḍo na pīṇesi  tena vaṇṇo tavediso.
         Ahaṃpi samma bhuñjāmi     ahiṃsaṃ sabbapāṇinaṃ
         appossuko nirāsaṅkī   asoko akuto bhayo.
         So karassu ānubhāvaṃ    vītivattassu sīliyaṃ
         ahiṃsāya caraṃ loke     piyo hohisi mammiva.
         Yo na hanti na ghāteti  na jināti na jāpaye
         mettaṃso sabbabhūtesu    veraṃ tassa na kenacīti.
     Tattha sampassanti samma kāka tvaṃ paresu uppannaṃ attani
veracittaṃ sampassamāno. Mānusiṃ pajanti satte hiṃsanto viheṭhento.
Utrastoti bhīto. Ghasasīti bhuñjasi. Tena te ediso vibhaccho
vaṇṇo jāto. Dhaṅkāti kākaṃ ālapati. Piṇḍoti bhojanaṃ.
Ahiṃsu sabbapāṇinanti ahaṃ pana sabbasatte ahiṃsanto bhuñjāmīti
vadati. So karassu ānubhāvanti so tvaṃpi attano viriyaṃ karohi
attano sīliyasaṅkhātaṃ dussīlabhāvaṃ vītivattassu. Ahiṃsāyāti ahiṃsāya
samannāgato hutvā loke vicari. Piyo hohisi mammivāti evaṃ
sante mayā sadisova lokassa piyo hohisi. Na jinātīti dhanahāniṃ
na karoti. Na jāpayeti aññepi na kāreti. Mettaṃsoti
mettakoṭṭhāso mettacitto. Na kenacīti kenaci ekasattena saddhiṃ
tassa verannāma natthi.
     Tasmā sadevakassa lokassa piyo bhavituṃ icchasi sabbaverehi
viramāhīti evaṃ cakkavāko kākassa dhammaṃ desesi. Kāko tumhe
attano gocaraṃ mayhaṃ na kathethāti kā kāti vassanto uppatitvā
bārāṇasiyaṃ ukkārabhūmiyaññeva otari.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne lolabhikkhu anāgāmiphale
patiṭṭhahi. Tadā kāko lolabhikkhu ahosi cakkavākī rāhulamātā
cakkavāko pana ahamevāti.
                  Cakkavākajātakaṃ terasamaṃ.



             The Pali Atthakatha in Roman Book 39 page 514-517. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10399              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10399              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1453              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5882              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6025              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6025              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]