ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Bilārakosiyajātakaṃ
     apacantāpīti idaṃ satthā jetavane viharanto ekaṃ dānavittaṃ
bhikkhuṃ ārabbha kathesi.
     So kira bhagavato dhammadesanaṃ sutvā sāsane pabbajitvā
pabbajitakālato paṭṭhāya dānavitto ahosi dānajjhāsayo patta-
pariyāpannaṃ piṇḍapātaṃ aññassa adatvā na bhuñjati antamaso
pānīyaṃpi labhitvā aññassa adatvā na pivi evaṃ dānābhirato
ahosi. Athassa dhammasabhāyaṃ bhikkhū guṇakathaṃ kathesuṃ. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ
kira bhikkhu dānavitto dānajjhāsayoti pucchitvā saccaṃ bhanteti
vutte bhikkhave ayaṃ pubbe asaddho ahosi appasanno kusatiṇena
telabinduṃpi uddharitvā kassaci na adāsi atha naṃ ahaṃ dametvā
nibbisevanaṃ katvā dānaphale patiṭṭhāpesiṃ tameva dānavattaṃ bhavantarepi
na vijahatīti vatvā bhikkhūhi yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Seṭṭhikule nibbattetvā vayappatto kuṭumbaṃ saṇṭhapetvā pitu
accayena seṭṭhiṭṭhānaṃ patvā ekadivasaṃ dhanavilokanaṃ katvā dhanaṃ
paññāyati etassa uppādakā na paññāyati imaṃ dhanaṃ vissajjetvā
mayā dānaṃ dātuṃ vaṭṭatīti dānasālaṃ kāretvā yāvajīvaṃ
mahādānaṃ pavattetvā āyuhapariyosāne idaṃ dānavattaṃ mā
upacchindīti puttassa ovādaṃ datvā tāvatiṃsabhavane sakko hutvā
nibbatti. Puttopissa tatheva dānaṃ datvā puttaṃ ovaditvā
āyuhapariyosāne cando devaputto hutvā nibbatti. Tassa putto
suriyo hutvā nibbatti. Tassa putto mātalisaṅgāhako hutvā
nibbatti. Tassa putto pañcasikho gandhabbadevaputto hutvā
nibbatti. Chaṭṭho pana asaddho ahosi thaddhacitto nisneho maccharī.
So dānasālaṃ viddhaṃsetvā jhāpetvā yācake pothetvā nīharāpesi
kassaci tiṇena uddharitvā telabinduṃpi na deti. Tadā sakko
devarājā attano pubbakammaṃ oloketvā pavattati nu kho me
dānavaṃso udāhu noti upadhārento putto me dānaṃ pavattetvā
cando hutvā nibbatti tassa putto suriyo hutvā tassa putto
mātali hutvā tassa putto pañcasikho hutvā nibbatti chaṭṭho
pana taṃ vaṃsaṃ upacchindīti passi. Athassa etadahosi imaṃ pāpadhammaṃ
dametvā dānaphalaṃ jānāpetvā āgamissāmīti so candimasuriyamātali-
pañcasikhe pakkosāpetvā samma amhākaṃ vaṃse chaṭṭho kulavaṃsaṃ
samucchinditvā dānasālaṃ jhāpetvā yācake nīharāpesi na kassaci
Kiñci deti etha naṃ mayaṃ gantvā damessāmāti tehi saddhiṃ
bārāṇasiṃ agamāsi. Tasmiṃ khaṇe seṭṭhī rājupaṭṭhānaṃ katvā
āgantvā sattame dvārakoṭṭhake antaravīthiṃ olokento caṅkamati.
Sakko tumhe mama paviṭṭhakāle pacchato paṭipāṭiyā āgacchathāti
vatvā gantvā seṭṭhissa santike ṭhatvā bho mahāseṭṭhi bhojanaṃ
me dehīti āha. Brāhmaṇa natthi tava idha bhattaṃ aññattha
gacchāhīti. Bho mahāseṭṭhi brāhmaṇehi bhatte yācite adātuṃ na
labbhatīti. Brāhmaṇa mama gehe pakkaṃpi pacitabbaṃpi bhattaṃ natthi
aññattha gacchāhīti. Mahāseṭṭhi ekaṃ te silokaṃ kathessāmi
taṃ suṇāhīti. Natthi mayhaṃ tava silokenattho gaccha mā idha
tiṭṭhāti. Sakko tassa kathaṃ asuṇanto viya dve gāthā abhāsi
       apacantāpi nicchanti     santo laddhāna bhojanaṃ
       kimeva tvaṃ pacamāno    yaṃ na dajjā na taṃ samaṃ.
       Maccherā ca pamādā ca  evaṃ dānaṃ na diyyati
       puññaṃ ākaṅkhamānena    deyyaṃ hoti vijānatāti.
     Tāsaṃ attho bho mahāseṭṭhi apacantāpi santo sappurisā
bhikkhācariyāya laddhaṃpi bhojanaṃ dātuṃ icchanti na ekikā paribhuñjanti.
Kimeva tvanti tvaṃ hi pacamāno yaṃ na dadeyyāsi. Na taṃ samanti
taṃ tava anurūpaṃ anucchavikaṃ na hoti. Dānañhi maccherena ca pamādena
cāti dvīhi dosehi na diyyati puññaṃ pana ākaṅkhamānena vijānatā
paṇḍitamanussena tava sadisena dātabbameva hotīti.
     So tassa vacanaṃ sutvā tenahi gehaṃ pavisitvā nisīda thokaṃ
lacchasīti āha. Sakko pavisitvā te siloke sajjhāyanto nisīdi.
Atha naṃ cando āgantvā bhattaṃ yāci. Natthi te bhattaṃ gacchāti ca
vutte mahāseṭṭhi anto eko brāhmaṇo nisinno brāhmaṇa-
vācakaṃ maññe bhavissati ahaṃpi pavisissāmīti vatvā natthi
brāhmaṇavācakaṃ nikkhamāti vuccamānopi mahāseṭṭhi iṅgha tāva
silokaṃ suṇohīti dve gāthā abhāsi
      yasseva bhīto na dadāti    maccharī tadeva adadato bhayaṃ
      jighacchā ca pipāsā ca     yassa bhāyati maccharī
      tameva bālaṃ phusati        asmiṃ loke paramhi ca.
      Tasmā vineyya maccheraṃ    dajjā dānaṃ malābhibhū
      puññāni paralokasmiṃ       patiṭṭhā honti pāṇinanti.
     Tattha yassa bhāyatīti ahaṃ aññesaṃ datvā sayaṃ jighacchato ca
pipāsito ca bhavissāmīti yassā jighacchāya ca pipāsāya ca
bhāyati. Tamevāti taññeva jighacchāpipāsasaṅkhātaṃ bhayaṃ etaṃ bālaṃ
nibbattaṭṭhāne idha loke ca paraloke ca phusati pīḷeti accantaṃ
daliddiyaṃ pāpuṇāti. Malābhibhūti macchariyamalaṃ abhibhavanto.
     Tassāpi vacanaṃ sutvā tenahi pavisa thokaṃ labhissasīti
āha. So pavisitvā sakkassa santike nisīdi. Tato thokaṃ
vītināmetvā suriyo āgantvā bhattaṃ yācanto dve gāthā abhāsi
       Duddadaṃ dadamānānaṃ       dukkaraṃ kammakubbataṃ
       asanto nānukubbanti     sataṃ dhammo durannayo.
       Tasmā satañca asatañca    nānā hoti ito gati
       asanto nirayaṃ yanti      santo saggaparāyanāti.
     Tattha duddadanti dānaṃ nāma duddadaṃ maccheraṃ abhibhavitvā
dātabbato taṃ dadamānānaṃ. Dukkaranti tadeva dānakammaṃ dukkaraṃ
yuddhasadisaṃ. Asanto nānukubbantīti asappurisā dānaphalaṃ ajānantā
tesaṃ gatamaggaṃ nānugacchanti. Sataṃ dhammoti sappurisānaṃ bodhisattānaṃ
dhammo aññehi dūrāgamo. Asantoti macchariyavasena dānaṃ adatvā
asappurisā nirayaṃ yanti.
     Seṭṭhī gahetabbaggahaṇaṃ apassanto tenahi pavisitvā brāhmaṇānaṃ
santike nisīda thokaṃ lacchasīti āha. Tato thokaṃ vītināmetvā
mātali āgantvā bhattaṃ yācitvā natthīti vacanasamanantarakālameva
sattamaṃ gāthamāha
       appampeke pavecchanti      bahunā mekena dicchare
       appasmā dakkhiṇā dinnā     sahassena samaṃ mitāti.
     Tattha appampeke pavecchantīti mahāseṭṭhi ekacce paṇḍita-
purisā appampi deyyadhammaṃ pavecchanti dadantiyevāti attho.
Bahunāti bahunāpi deyyadhammena samannāgatā eke sattā na dicchare
na dadanti. Dakkhiṇāti kammañca phalañca saddahitvā dinnaṃ
dānaṃ. Sahasasena samaṃ mitāti evaṃ dinnā kaṭacchubhattamattāpi
Dakkhiṇā sahassadānena saddhiṃ mitā mahāphalattā sahassadāna-
sadisaṃyeva hotīti.
     Taṃpi so tenahi pavisitvā nisīdāti āha. Tato thokaṃ
vītināmetvā pañcasikho āgantvā bhattaṃ yācitvā natthi gacchāti
vutte ahaṃ na gatapubbo imasmiṃ gehe brāhmaṇavācakaṃ bhavissati
maññeti tassa dhammakathaṃ ārabhanto aṭṭhamaṃ gāthamāha
                dhammañcare yopi samucchakaṃ care
                dārañca posaṃ dadaṃ appakasmiṃ
                satasahassānaṃ sahassayāginaṃ
                kallaṃpi nāgghanti tathāvidhassa teti.
     Tattha dhammanti tividhasucaritadhammaṃ. Samucchakanti gāme vā
āmakapakkabhikkhācariyaṃ araññe vā phalāphalaāharaṇasaṅkhātaṃ uñchaṃ
careyya sopi dhammameva care. Dārañca posanti attano ca
puttadāraṃ posentoyeva. Dadaṃ appakasminti parittepi deyyadhamme
dhammikasamaṇabrāhmaṇānaṃ dadanto dhammaṃ careti attho. Satasahassānaṃ
sahassayāginanti paraṃ pothetvā heṭhetvā satasahassena sahassayāgaṃ
yajantānaṃ sahassayāginaṃ issarānaṃ satasahassānaṃ. Kallaṃpi nāgghanti
tathāvidhassa teti te issarā satasahassasaṅkhātā sahassayāgīnaṃ yāgaṃ
tathāvidhassa dhammena samena deyyadhammaṃ uppādetvā dadantassa
duggatamanussassa soḷasiṃ kallaṃ na agghantīti.
     Atha seṭṭhī pañcasikhassa kathaṃ sutvā sallakkhesi. Atha naṃ
Anagghakāraṇaṃ pucchanto navamaṃ gāthamāha
                kenesa yañño vipulo mahagghato
                samena dinnassa anagghameti
                kathaṃ sahassānaṃ sahassayāginaṃ
                kallaṃpi nāgghanti tathāvidhassa teti.
     Tattha yaññoti dānayāgo satasahassapariccāgavasena vipulo
vipulaphalattā ca mahagghato. Samena dinnassāti dhammena dinnassa
kena kāraṇena agghaṃ na upeti. Kathaṃ sahassānanti brāhmaṇa kathaṃ
sahassayāgīnaṃ purisānaṃ bahūnaṃ sahassānaṃ purisānaṃ satasahassasaṅkhātā
issarā tathāvidhassa deyyadhammena uppādetvā dāyakassa ekassa
duggatamanussassa dānaṃ kallaṃ nāgghantīti.
     Athassa kathento pañcasikho osānagāthamāha
                dadanti heke visame niviṭṭhā
                ghatvā vadhitvā atha socayitvā
                sā dakkhiṇā assumukhā sadaṇḍā
                samena dinnassa na agghameti
                evaṃ sahassānaṃ sahassayāginaṃ
                kallaṃpi nāgghanti tathāvidhassa teti.
     Tattha visameti visame kāyakammādimhi nivaṭṭhā. Ghatvāti
kilametvā. Vadhitvāti māretvā. Socayitvāti sasoke katvā.
     So pañcasikhassa dhammakathaṃ sutvā tenahi gaccha gehaṃ
Pavisitvā nisīda thokaṃ lacchasīti āha. So gantvā tesaṃ santike
nisīdi. Tato bilārakosiyaseṭṭhī ekaṃ dāsiṃ āmantetvā etesaṃ
brāhmaṇānaṃ palāsavīhīnaṃ nāḷiṃ nāḷiṃ dehīti āha. Sā vīhināḷiṃ
gahetvā brāhmaṇe upasaṅkamitvā ime ādāya yatthakatthaci
pacāpetvā bhuñjathāti āha. Brāhmaṇā na amhākaṃ vīhinā
attho mayaṃ na vīhiṃ āmasāmāti. Ayya vīhiṃ kira na āmasantīti.
Tenahi tesaṃ taṇḍule dehīti. Sā tesaṃ taṇḍule ādāya
gantvā brāhmaṇā taṇḍule gaṇhathāti āha. Mayaṃ āmakaṃ
na paṭiggaṇhāmāti. Ayya āmakaṃ kira na gaṇhantīti.
Tenahi tesaṃ karoṭiyaṃ vaḍḍhetvā gobhattaṃ dehīti. Sā tesaṃ
karoṭiyaṃ vaḍḍhetvā mahāgoṇānaṃ pakkabhattaṃ āharitvā adāsi.
Pañcapi janā kabaḷe vaḍḍhetvā mukhe pakkhipitvā gale laggāpetvā
akkhīni parivattetvā vissaṭṭhasaññā matā viya nipajjiṃsu. Dāsī
te disvā matā bhavissantīti bhītā gantvā seṭṭhino ārocesi
ayya te brāhmaṇā gobhattaṃ gilituṃ asakkontā matāti. So
cintesi idāni ayaṃ pāpadhammo sukhumālānaṃ brāhmaṇānaṃ gobhattaṃ
dāpesi te taṃ gilituṃ asakkontā matāti maṃ garahissantīti.
Tato dāsiṃ āha khippaṃ gantvā etesu karoṭitesu bhattaṃ haritvā
nānaggarasasālibhattaṃ vaḍḍhetvā dehīti. Sā tathā akāsi.
Seṭṭhī antaravīthiṃ paṭipanne manusse pakkosāpetvā ahaṃ mama
bhuñjananiyāmena etesaṃ brāhmaṇānaṃ bhattaṃ dāpesiṃ ete lobhena
Mahante piṇḍe katvā bhuñjamānā gale laggāpetvā matā mama
niddosabhāvaṃ jānathāti vatvā parisaṃ sannipātesi. Mahājane
sannipatite brāhmaṇā uṭṭhāya mahājanaṃ oloketvā passathimassa
seṭṭhissa musāvāditaṃ amhākaṃ attano bhuñjanabhattaṃ dāpesinti
vadati paṭhamaṃ amhākaṃ gobhattaṃ datvā amhesu matesu viya nipannesu
imaṃ bhattaṃ vaḍḍhāpetvā pesesīti vatvā attanā mukhehi gahitaṃ
bhattaṃ bhūmiyaṃ pātetvā dassesuṃ. Mahājano seṭṭhiṃ garahi andhabāla
attano kulavaṃsaṃ nāsesi dānasālaṃ jhāpesi yācake gīvāyaṃ gahetvā
nīharāpetvā idāni imesaṃ sukhumālabrāhmaṇānaṃ bhattaṃ dento
gobhattaṃ dāpesi paralokaṃ gacchanto tava gharavibhavaṃ gīvāyaṃ bandhitvā
gamissasi maññeti. Tasmiṃ khaṇe sakko mahājanaṃ pucchi jānātha
tumhe imasmiṃ gehe dhanaṃ kassa santakanti. Na jānāmāti.
Imasmiṃ nagare asukakāle bārāṇasīmahāseṭṭhī nāma dānasālaṃ kāretvā
mahādānaṃ pavattayīti sutapubbaṃ tumhehīti. Āma suṇāmāti.
Ahaṃ so seṭṭhī taṃ dānaṃ datvā sakko devarājā hutvā nibbatto
puttopi me taṃ vaṃsaṃ avināsetvā dānaṃ datvā cando devaputto
hutvā nibbatto tassa putto suriyo tassa putto mātali
tassa putto pañcasikho gandhabbadevaputto hutvā nibbatto tesu
ayaṃ cando ayaṃ suriyo ayaṃ mātalisaṅgāhako ayaṃ imassa
pāpadhammassa pitā pañcasikho gandhabbadevaputto evaṃ bahuguṇaṃ
dānaṃ nāma kattabbameva kusalaṃ paṇḍitehīti kathentā kathentā
Mahājanassa kaṅkhacchedanatthaṃ ākāse uppatitvā mahantenānubhāvena
ākāse jalamānasarīrā aṭṭhaṃsu. Sakalanagaraṃ pajjalantaṃ viya
ahosi. Sakko mahājanaṃ āmantetvā mayaṃ attano dibbasampattiṃ
pahāya āgacchantā imaṃ kulapacchimaṃ kulavaṃsabhāraṃ pāpadhammaṃ
bilārakosiyaṃ nissāya āgatā ayaṃ pāpadhammo attano kulavaṃsaṃ
nāsetvā dānasālaṃ jhāpetvā yācake gīvāyaṃ gahetvā nīharitvā
amhākaṃ vaṃsaṃ samucchindi adānasīlo hutvā niraye nibbatteyyāti
imassa anukampāya āgatamhāti vatvā dānaguṇaṃ pakāsento
mahājanassa dhammaṃ desesi. Vilārakosiyopi sirasi añjaliṃ patiṭṭha-
petvā deva ahaṃ ito paṭṭhāya porāṇakulavaṃsaṃ anāsetvā
dānaṃ pavattessāmi ajja ādiṃ katvā antamasopi udakadantapoṇaṃ
upādāya attanā laddhāhāraṃ parassa adatvā na khādissāmīti
sakkassa paṭiññaṃ adāsi. Sakko taṃ dametvā nibbisevanaṃ
katvā pañcasu sīlesu patiṭṭhāpetvā cattāro devaputte ādāya
sakaṭṭhānameva gato. Sopi seṭṭhī yāvajīvaṃ ṭhatvā tāvatiṃsabhavane
nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave ayaṃ bhikkhu
pubbe asaddho ahosi kassaci kiñci adatvā ahaṃ pana naṃ
dametvā dānaphalaṃ jānāpesiṃ tameva dānacittaṃ bhavantaragataṃpi na
jahatīti vatvā jātakaṃ samodhānesi tadā seṭṭhī ayaṃ dānapatiko
Bhikkhu ahosi cando sārīputto suriyo moggallāno mātali
kassapo pañcasikho ānando sakko pana ahamevāti.
                 Bilārakosiyajātakaṃ dvādasamaṃ.



             The Pali Atthakatha in Roman Book 39 page 504-514. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10193              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10193              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1443              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5845              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5989              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5989              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]