ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      Ahituṇḍikajātakaṃ
     dhuttomhīti idaṃ satthā jetavane viharanto ekaṃ mahallakaṃ
bhikkhuṃ ārabbha kathesi.
     Vatthu heṭṭhā sālakajātake vitthāritaṃ. Idhāpi so mahallako
ekaṃ gāmadārakaṃ pabbājetvā akkosati paharati. Dārako
palāyitvā vibbhami. Dutiyampi taṃ pabbājetvā tatheva akāsi.
Dutiyampi vibbhamitvā puna yāciyamāno oloketumpi na icchati.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukamahallako attano
sāmaṇerena sahāpi vināpi vattituṃ na sakkoti itaro tassa dosaṃ
disvā puna oloketumpi na icchati suhadayo kumārakoti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāya nāmāti vutte na bhikkhave idāneva pubbepesa sāmaṇero
suhadayova sakiṃ dosaṃ disvā puna oloketumpi na icchatīti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
dhaññavāṇijakule nibbattitvā vayappatto dhaññavikkayena jīvitaṃ
kappesi. Atheko ahituṇḍiko makkaṭaṃ gahetvā sikkhāpetvā
ahiṃ kīḷāpento bārāṇasiyaṃ ussave ghuṭṭhe taṃ makkaṭaṃ
dhaññavāṇijakassa santike ṭhapetvā kīḷanto satta divasāni cari. Sopi
vāṇijo makkaṭassa khādanīyaṃ bhojanīyaṃ adāsi. Ahituṇḍiko
sattame divase ussavakīḷāya 1- mutto āgantvā taṃ makkaṭaṃ
@Footnote: 1. ussavakīḷāmatto.
Veḷupesikāya tikkhattuṃ paharitvā taṃ ādāya uyyānaṃ gantvā bandhitvā
niddaṃ okkami. Makkaṭo bandhanaṃ mocetvā ambarukkhaṃ āruyha ambāni
khādanto nisīdi. So pabuddho rukkhe makkaṭaṃ disvā etaṃ mayā
upalāpetvā gahetuṃ vaṭṭatīti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha
        dhuttomhi 1- samma sumukha      jūte akkhaparājito
        harehi 2- ambapakkāni       viriyante bhakkhayāmaseti.
     Tattha akkhaparājitoti akkhehi parājito. Harehīti pātehi.
Pātehītipi pāṭho.
     Taṃ sutvā makkaṭo sesagāthā abhāsi
        alikaṃ vata maṃ samma           abhūtena pasaṃsasi
        ko te suto vā diṭṭho vā   sumukho nāma makkaṭo
        ajjāpi me taṃ manasi         yaṃ maṃ tvaṃ ahituṇḍika
        dhaññāpaṇaṃ pavisitvā          matto chātaṃ hanāsi maṃ
        tāhaṃ saraṃ dukkhaseyyaṃ         api rajjampi kāraye
        nevāhaṃ yācito dajjaṃ        tathāhi bhayatajjito
        yañca jaññā kule jātaṃ       gabbhe tittaṃ amacchariṃ
        tena sakhiñca mittañca         dhīro sandhātumarahatīti.
     Tattha alikaṃ vatāti musā vata. Abhūtenāti avijjamānena.
Ko teti kattha tayā. Sumukhoti sundaramukho. Ahituṇḍikāti taṃ
ālapati. Ahiguṇḍikātipi pāṭho. Chātanti jighacchābhibhūtaṃ dubbalaṃ
@Footnote: 1. vuttomhi .  2. sevehi.
Kapaṇaṃ. Hanāsīti veḷupesikāya tikkhattuṃ paharasi. Tāhanti taṃ
ahaṃ. Saranti saranto. Dukkhaseyyanti tasmiṃ āpaṇe dukkhasayanaṃ.
Api rajjampi kārayeti sacepi bārāṇasīrajjaṃ gahetvā mayhaṃ datvā
maṃ rajjaṃ kāreyyāsi evampi taṃ nevāhaṃ yācito dajjaṃ taṃ
ekampi ambapakkaṃ ahaṃ tayā yācito na dadeyyaṃ. Kiṃkāraṇā.
Tathāhi bhayatajjitoti tathāhi ahaṃ tayā bhayena tajjitoti attho.
Gabbhe tittanti subhojanena mātukucchiyaṃyeva alaṅkatapaṭiyatte
sayanagabbheyeva vā tittaṃ bhogāsāya akapaṇaṃ. Sakhiñca mittañcāti
sakhibhāvañca mittabhāvañca tathārūpena kule jātena tittena akapaṇena
amaccharinā saddhiṃ paṇḍito sandhātuṃ puna ghaṭetuṃ arahati tayā
kapaṇena ahituṇḍikena saddhiṃ ko pana mittabhāvaṃ ghaṭetīti attho.
     Evañca pana vatvā vānaro vanaghaṭaṃ sahasā pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
ahituṇḍiko mahallakatthero ahosi makkaṭo sāmaṇero
dhaññavāṇijo ahamevāti.
                    Ahituṇḍikajātakaṃ pañcamaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 477-479. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9903              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9903              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=773              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3615              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3578              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3578              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]