ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sīlavīmaṃsajātakaṃ
     sīlaṃ seyyoti idaṃ satthā jetavane viharanto ekaṃ
Sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi.
     Taṃ kira rājā esa sīlasampannoti aññehi brāhmaṇehi
atirekaṃ katvā passati. So cintesi kinnukho maṃ rājā sīlavāti
garuṃ katvā passati udāhu sutadhārayuttoti vīmaṃsissāmi tāva
sīlassa vā sutassa vā mahantabhāvanti. So ekadivasaṃ heraññikaphalakato
kahāpaṇaṃ gaṇhāti. Heraññiko garubhāvena na kiñci
āha. Dutiyavārepi na kiñci āha. Tatiyavāre pana taṃ
vilumpakacorakoti gāhāpetvā rañño dassetvā kiṃ iminā
katanti vutte kuṭumbaṃ vilumpatīti āha. Saccaṃ kira brāhmaṇāti.
Na mahārāja kuṭumbaṃ vilumpāmi mayhaṃ pana sīlaṃ nukho mahantaṃ
sutaṃ nukhoti kukkuccaṃ ahosi svāhaṃ etesu kataraṃ nukho
mahantanti vīmaṃsanto tayo vāre kahāpaṇaṃ gaṇhiṃ taṃ maṃ esa
bandhāpetvā tumhākaṃ dasseti idāni me sutato sīlassa
mahantabhāvo ñāto na me gharāvāsenattho pabbajissāmahanti
pabbajjaṃ anujānāpetvā gharadvāraṃ anoloketvāva jetavanaṃ gantvā
satthāraṃ pabbajjaṃ yāci. Tassa satthā pabbajjañca upasampadañca
dāpesi. So acirupasampanno vipassitvā aggaphale
patiṭṭhahi.
     Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukabrāhmaṇo
attano sīlaṃ vīmaṃsitvā pabbajito vipassitvā arahattaṃ pattoti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
Pucchitvā imāya nāmāti vutte na bhikkhave idāneva ayameva
pubbepi paṇḍitā sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ
akaṃsuyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā bārāṇasiṃ gantvā rājānaṃ passi. Rājā tassa
purohitaṭṭhānaṃ adāsi. So pañca sīlāni rakkhati. Rājāpi naṃ
sīlavāti garuṃ katvā passi. So cintesi kinnukho rājā
sīlavāti maṃ garuṃ katvā passati udāhu sutadhārayuttoti. Sabbaṃ
paccuppannavatthusadisameva. Idha pana so brāhmaṇo idāni me
sutato sīlassa mahantabhāvo ñātoti vatvā imā pañca gāthā abhāsi
        sīlaṃ seyyo sutaṃ seyyo     iti me saṃsayo ahu
        sīlameva sutā seyyo       iti me natthi saṃsayo
        moghā jāti ca vaṇṇo ca     sīlameva kiruttamaṃ
        sīlena anupetassa          sutenattho na vijjati
        khattiyo ca adhammaṭṭho       vesso cādhammanissito
        te pariccajjubho loke      upapajjanti duggatiṃ
        khattiyā brāhmaṇā vessā   suddā caṇḍālapukkusā
        idha dhammaṃ caritvāna         bhavanti tidive samā
        na vedā samparāyāya       na jāti napi bandhavā
        sakañca sīlasaṃsuddhaṃ           samparāyasukhāvahanti.
     Tattha sīlameva sutā seyyoti sutapariyattito sataguṇena
sahassaguṇena sīlameva uttaritaranti. Evañcapana vatvā sīlaṃ
nāmetaṃ ekavidhaṃ saṃvaravasena duvidhaṃ cārittavārittavasena tividhaṃ
kāyikavācasikamānasikavasena catubbidhaṃ pāṭimokkhasaṃvaraindriyasaṃvara-
ājīvapārisuddhipaccayasannissitavasenāti mātikaṃ ṭhapetvā vitthārento
sīlassa vaṇṇaṃ abhāsi. Moghāti aphalā tucchā. Jātīti
khattiyakulādīsu nibbatti. Vaṇṇoti sarīravaṇṇo abhirūpabhāvo.
Yā hi yasmā sīlarahitassa jātisampadā vā vaṇṇasampadā vā
saggasukhaṃ dātuṃ na sakkoti tasmā ubhayampi taṃ moghanti āha.
Sīlameva kirāti anussavavasena vadati na pana sayaṃ jānāti.
Anupetassāti anupagatassa. Sutenattho na vijjatīti sīlarahitassa
sutapariyattimattena idhaloke vā paraloke vā kāci vuḍḍhi
nāma natthi. Tato parā dve gāthā jātiyā moghabhāvaṃ
dassanatthaṃ vuttā. Tattha te pariccajjubho loketi te dussīlā
devalokañca manussalokañcāti ubhopi loke pariccajitvā duggatiṃ
upapajjanti. Caṇḍālapukkusāti chavacchaḍḍakacaṇḍālā ca pupphacchaḍḍaka-
pukkusā ca. Bhavanti tidive samāti ete sabbepi sīlānubhāvena
devaloke nibbattā samā honti nibbisesā devātveva saṅkhyaṃ
gacchanti. Pañcamagāthā sabbesampi sutādīnaṃ moghabhāvaṃ dassanatthaṃ
vuttā. Tassattho mahārāja ete vedādayo ṭhapetvā idhaloke
yasamattadānaṃ samparāye dutiye vā tatiye vā bhave yasaṃ vā sukhaṃ
Vā dātuṃ nāma na sakkonti parisuddhaṃ pana attano sīlameva taṃ
sakkotīti.
     Evaṃ mahāsatto sīlaguṇe kathetvā rājānaṃ pabbajjaṃ
anujānāpetvā taṃdivasameva himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā
abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano
ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sīlaṃ vīmaṃsitvā isipabbajjaṃ pabbajito ahamevāti.
                     Sīlavīmaṃsajātakaṃ dutiyaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 470-474. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9775              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9775              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=758              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3533              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3533              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]