ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     mandhāturājajātakaṃ
     yāvatā candimasūriyāti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So kira sāvatthiyaṃ piṇḍāya caramāno ekaṃ alaṅkatapaṭiyattaṃ
itthiṃ disvā ukkaṇṭhi. Atha naṃ bhikkhū dhammasabhāyaṃ ānetvā
ayaṃ bhante bhikkhu ukkaṇṭhitoti satthu dassesuṃ. Satthā saccaṃ
kira tvaṃ bhikkhu ukkaṇṭhitoti pucchitvā saccaṃ bhanteti vutte
kadā tvaṃ bhikkhu agāraṃ ajjhāvasamāno taṇhaṃ pūretuṃ sakkhissasi
kāmataṇhā hi nāmesā samuddo viya duppūrā porāṇā hi
dvisahassaparittadīpaparivāresu catūsu mahādīpesu cakkavattirajjaṃ kāretvā
Manussaparivāreneva cātummahārājikadevaloke rajjaṃ kāretvā
tāvatiṃsadevaloke chattiṃsāya sakkānaṃ vasanaṭṭhāne devarajjaṃ kāretvāpi
attano kāmataṇhaṃ pūretuṃ asakkontāva kālamakaṃsu tvaṃ pana taṃ
kāmataṇhaṃ kadā pūretuṃ sakkhissasīti vatvā atītaṃ āhari.
     Atīte paṭhamakappe mahāsammato nāma rājā ahosi. Tassa
putto rojo nāma. Tassa putto vararojo nāma. Tassa
putto kalyāṇo nāma. Tassa putto varakalyāṇo nāma.
Varakalyāṇassa putto uposatho nāma. Tassa putto varauposatho
nāma. Varauposathassa putto mandhātu nāma ahosi. So
sattahi ratanehi catūhi iddhīhi samannāgato cakkavattirajjaṃ kāresi.
Tassa vāmahatthaṃ sammiñjitvā dakkhiṇahatthena apphoṭitakāle
ākāse dibbamegho viya jānuppamāṇaṃ sattaratanavassaṃ vassi.
Evarūpo acchariyamanusso ahosi. So caturāsītivassasahassāni
kumārakīḷikaṃ kīḷi. Caturāsītivassasahassāni uparajjaṃ kāresi.
Caturāsītivassasahassāni cakkavattirajjaṃ kāresi. Āyu panassa asaṅkheyyaṃ
ahosi. So ekadivasaṃ kāmataṇhaṃ pūretuṃ asakkonto
ukkaṇṭhitākāraṃ dassesi. Amaccā kinnukho deva ukkaṇṭhitosīti
pucchiṃsu. Mayhaṃ puññabale olokiyamāne idaṃ rajjaṃ kiṃ karissati
kataraṃ nukho ṭhānaṃ ramaṇīyanti. Devaloko mahārājāti. So
cakkaratanaṃ abbhukkiritvā saddhiṃ parisāya cātummahārājikadevalokaṃ
agamāsi. Athassa cattāro mahārājāno dibbamālāgandhahatthā
Devagaṇaparivutā paccuggamanaṃ katvā taṃ ādāya cātummahārājikadevalokaṃ
netvā devarajjaṃ adaṃsu. Tassa sakaparisāya parivutasseva
tasmiṃ rajjaṃ kārentassa dīgho addhāno vītivatto. So
tatthāpi taṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāraṃ dassesi.
Cattāro mahārājāno kinnukho mahārāja ukkaṇṭhitosīti pucchiṃsu.
Imamhā devalokā kataraṃ ṭhānaṃ ramaṇīyataranti. Mayaṃ deva
paresaṃ upaṭṭhānakaparisā tāvatiṃsadevaloko nāma ramaṇīyoti.
Mandhātu cakkaratanaṃ abbhukkiritvā attano parisāya parivuto
tāvatiṃsābhimukho pāyāsi. Athassa sakko devarājā dibbamālāgandhahattho
devagaṇaparivuto paccuggamanaṃ katvā taṃ hatthe gahetvā ito ehi
mahārājāti āha. Rañño devagaṇaparivutassa gamanakāle
pariṇāyako cakkaratanaṃ ādāya saddhiṃ parisāya manussapathaṃ otaritvā
attano nagarameva pāvisi. Sakko mandhāturājānaṃ tāvatiṃsabhavanaṃ
netvā devatā dve koṭṭhāse katvā attano devarajjaṃ majjhe
bhinditvā adāsi. Tato paṭṭhāya dve rājāno rajjaṃ kāresuṃ.
Evaṃ kāle gacchante sakko saṭṭhīvassasahassādhikā tisso
vassakoṭiyo āyuṃ khepetvā cavi. Añño sakko nibbatti.
Sopi devarajjaṃ kāretvā āyukkhayena cavi. Etenupāyena chattiṃsa
sakkā caviṃsu. Mandhātu pana manussasarīrena devarajjaṃ kāresiyeva.
Tassa evaṃ kāle gacchante bhiyyoso mattāya kāmataṇhā
uppajji. So kiṃ me upaḍḍharajjena sakkaṃ māretvā ekarajjameva
Kāressāmīti. Sakkaṃ māretuṃ nāma na sakkā. Taṇhā panesā
vipattimūlā. Tenassa āyusaṅkhāro parihāyi. Jarā sarīraṃ pahari.
Manussasarīrañca nāma devaloke na bhijjati. Atha so devalokā
bhassitvā uyyāne otari. Uyyānapālo tassa āgatabhāvaṃ
rājakulaṃ nivedesi. Rājakulaṃ āgantvā uyyāneyeva sayanaṃ paññāpesi.
Rājā anuṭṭhānaseyyāya nipajji. Amaccā deva tumhākaṃ
parato kinti kathemāti pucchiṃsu. Tumhe imaṃ sāsanaṃ mahājanassa
katheyyātha mandhātumahārājā kira dvisahassaparittadīpaparivāresu catūsu
mahādīpesu cakkavattirajjaṃ kāretvā dīgharattaṃ cātummahārājikesu
rajjaṃ kāretvā chattiṃsāya sakkānaṃ āyuparimāṇena devaloke rajjaṃ
kāretvā taṇhaṃ apūretvāva kālamakāsīti so evaṃ vatvā kālaṃ
katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā
gāthā avoca
       yāvatā candimasuriyā (pariharanti) disā bhanti virocanā
       sabbeva dāsā mandhātu          ye pāṇā paṭhavissitā
       na kahāpaṇavassena              titti kāmesu vijjati
       appassādā dukkhā kāmā        iti viññāya paṇḍito
       api dibbesu kāmesu            ratiṃ so nādhigacchati
       taṇhakkhayarato hoti             sammāsambuddhasāvakoti.
     Tattha yāvatāti paricchedavacanaṃ. Pariharantīti yattakena
Paricchedena sineruṃ pariharanti. Disā bhantīti dasasu disāsu pabhāsanti.
Virocanāti ālokakaraṇatāya virocanasabhāvā. Sabbeva dāsā
mandhātu ye pāṇā paṭhavissitāti ettake padese ye ca
paṭhavīnissitā pāṇā janapadavāsino manussā sabbeva te dāsā mayaṃ
rañño mandhātussa ayyako no rājā mandhātāti evaṃ upasaṅkamantā
bhujissāpi samānā dāsāyeva. Na kahāpaṇavassenāti
tesaṃ dāsabhūtānaṃ manussānaṃ anuggahāya yaṃ mandhātā apphoṭento
sattaratanavassaṃ vassāpesi taṃ idha kahāpaṇavassanti vuttaṃ. Titti
kāmesūti tenapi kahāpaṇavassena vatthukāmakilesakāmesu titti nāma
natthi evaṃ duppūrā esā taṇhā. Appassādā dukkhā
kāmāti supinakūpamā kāmā nāma appassādā parittasukhā dukkhameva
panettha bahutaraṃ taṃ dukkhakkhandhasuttapariyāyena dīpitabbaṃ hoti.
Iti viññāyāti evaṃ parijānitvā. Dibbesūti devatānaṃ paribhogesu
rūpādīsu. Ratiṃ soti so vipassako bhikkhu dibbehi kāmehi
nimantiyamānopi tesu ratiṃ nādhigacchati āyasmā samiddhi viya.
Taṇhakkhayaratoti nibbānarato nibbānaṃ hi āgamma taṇhā khīyati
tasmā taṃ taṇhakkhayoti vuccati tattha rato hoti abhirato.
Sammāsambuddhasāvakoti sammā sāmañca saccānaṃ buddhattā sammāsambuddho
savanante jātattā sāvako bahussuto yogāvacarapuggalo.
     Satthā imaṃ dhammadesanaṃ āharitvā cattāri saccāni
pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu
Sotāpattiphale patiṭṭhahi. Aññepi bahū sotāpattiphalādīni sampāpuṇiṃsu.
Tadā mandhātumahārājā ahamevāti.
                   Mandhāturājajātakaṃ aṭṭhamaṃ
                     ------------



             The Pali Atthakatha in Roman Book 38 page 47-52. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=975              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=975              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=373              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2051              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2051              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]