ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       susandhījātakaṃ
     vāti gandho timirānanti idaṃ satthā jetavane viharanto
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā
saccanti vutte kiṃ disvāti vatvā alaṅkatamātugāmanti
vutte mātugāmo nāmesa bhikkhu na sakkā rakkhituṃ
porāṇakapaṇḍitāpi supaṇṇabhavane katvā rakkhantāpi rakkhituṃ nāsakkhiṃsūti
vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ tambarājā nāma rajjaṃ kāresi. Tassa
@Footnote: 1 mayhaṃ jīvitañca migiyā ca asītisahassamigānañca jīvitaṃ iminā luddena dinnaṃ.
@2 attano guṇajeṭṭhakassa bhāvena dadantassa dātabbaṃ yuttanti.
Susandhī 1- nāma aggamahesī ahosi uttamarūpadharā. Tadā bodhisatto
supaṇṇayoniyaṃ nibbatti. Tasmiṃ kāle nāgadīpo serumadīpo nāma
ahosi. Bodhisatto imasmiṃ dīpe supaṇṇabhavane vasati.
Bodhisatto supaṇṇabhavanato nikkhamitvā bārāṇasiṃ gantvā tambarājena
saddhiṃ māṇavakavesena jūtaṃ kīḷati. Tassa rupasampattiṃ disvā
paricārikā amhākaṃ raññā saddhiṃ evarūpo nāma māṇavako jūtaṃ
kīḷatīti susandhiyā ārocesuṃ. Sā sutvā taṃ daṭṭhukāmā hutvā
ekadivasaṃ alaṅkaritvā jūtamaṇḍalaṃ āgantvā paricārikānaṃ antare
ṭhitā naṃ olokesi. Sopi deviṃ olokesi. Dvepi aññamaññaṃ
paṭibaddhacittā ahesuṃ. Supaṇṇarājā attano ānubhāvena nagare
vātaṃ samuṭṭhāpesi. Gehapātanabhayena rājanivesanā manussā
nikkhamiṃsu. So attano ānubhāvena andhakāraṃ katvā deviṃ gahetvā
ākāsena āgantvā nāgadīpe attano bhavanaṃ pāvisi. Susandhiyā
gataṭṭhānaṃ jānantā nāma nāhesuṃ. So tāya saddhiṃ abhiramanto
gantvā raññā saddhiṃ jūtaṃ kīḷati. Rañño pana aggo 2- nāma
gandhabbo atthi. So deviyā gataṭṭhānaṃ ajānanto taṃ gandhabbaṃ
āmantetvā gaccha tāta gandhabba sabbaṃ thalajalapathaṃ anuvicaritvā
deviyā gataṭṭhānaṃ passāhīti uyyojesi. So paribbayaṃ gahetvā
dvāragāmato paṭṭhāya vicinanto bhārukacchaṃ pāpuṇi. Tadā
bhārukacchavāṇijā nāvāya suvaṇṇabhūmiṃ gacchanti. So te
@Footnote: 1 sussondī .  2 saggo.
Upasaṅkamitvā ahaṃ gandhabbo nāvāya vettanaṃ khaṇḍetvā tumhākaṃ gandhabbaṃ
karissāmi mampi nethāti āha. Te sādhūti tampi āropetvā
nāvaṃ visajjesuṃ. Te upayātāya nāvāya taṃ pakkositvā
gandhabbaṃ no karohīti āhaṃsu. Ahaṃ ce gandhabbaṃ kareyyaṃ mayi
pana gandhabbaṃ karonte macchā calissanti atha vo nāvā
bhijjissatīti. Manussamagge gandhabbaṃ karonte macchānaṃ calanaṃ nāma
natthi karohīti. Tenahi mā mayhaṃ kujjhitthāti vīṇaṃ muñcitvā
tantissarena gītassaraṃ gītassarena tantissaraṃ anatikkamanto gandhabbaṃ
akāsi. Tena saddena sammattā hutvā macchā caliṃsu. Atheko
maṅkaro uppatitvā nāvāya patanto nāvaṃ bhindi. So aggo
antophalake nipajjitvā yathāvātaṃ gacchanto nāgadīpe
supaṇṇabhavanassa nigrodharukkhassa santikaṃ pāpuṇi. Susandhīpi devī
supaṇṇarājassa jūtaṃ kīḷituṃ gatakāle vimānā otaritvā velante vicarantī
taṃ aggagandhabbaṃ disvā sañjānitvā kathaṃ āgatosīti pucchi.
So sabbaṃ kathesi. Tenahi mā bhāyīti taṃ assāsetvā bāhāhi
pariggahetvā vimānaṃ āropetvā sayanapiṭṭhe nipajjāpetvā
samatthakāle dibbabhojanaṃ datvā dibbagandhodakena nhāpetvā dibbavatthehi
acchādetvā dibbagandhapupphehi alaṅkaritvā puna dibbasayane
nipajjāpesi. Evaṃ taṃ paṭijaggiyamānā supaṇṇarañño āgatavelāya
paṭicchādetvā gatakāle tena saddhiṃ kilesavasena abhirami. Tato
māsaḍḍhamāsaccayena bārāṇasīvāsino vāṇijā dārudakaggahaṇatthāya
Tasmiṃ dīpe nigrodharukkhamūle sampattā. So tehi saddhiṃ nāvaṃ
abhiruyha bārāṇasiṃ gantvā rājānaṃ disvāva tassa jūtakīḷanavelāyaṃ
vīṇaṃ gahetvā rañño gandhabbaṃ karonto paṭhamaṃ gāthamāha
        vāti gandho timirānaṃ     kusamuddova ghosavā
        dūre ito hi susandhī     tamba kāmā tudanti manti.
     Tattha timirānanti timirarukkhapupphānaṃ. Taṃ kira nigrodhaṃ
parivāretvā timirarukkhā atthi. Te sandhāyevaṃ vadati. Kusamuddoti
udakasamuddo. Ghosavāti mahāravo. Tasseva nigrodhassa santike
samuddaṃ sandhāya evamāha. Ito hīti imamhā nagarā. Tambāti
rājānaṃ ālapati. Athavā. Tambakāmāti tambena kāmitakāmā
tambakāmā nāma te maṃ hadaye vijjhantīti dīpeti.
     Taṃ sutvā supaṇṇarājā dutiyaṃ gāthamāha
        kathaṃ samuddamatari         kathaṃ addakkhi serumaṃ
        kathaṃ tassā ca tuyhañca    ahu agga samāgamoti.
     Tattha serumanti serumadīpaṃ.
     Tato aggo tisso gāthā abhāsi
        bharukacchā payātānaṃ      bāṇijānaṃ dhanesinaṃ
        maṅkarehi bhidā nāvā    phalakena mahaṇṇavaṃ 1-
        sā maṃ saṇhena mudunā    niccaṃ candanagandhinī
        aṅgena uddharī bhaddā    mātā puttaṃva orasaṃ
@Footnote: 1 ahamaplaviṃ.
        Sā maṃ annena pānena   vatthena sayanena ca
        attanāpi ca maddakkhī 1-  evaṃ tamba vijānahīti.
     Tattha sā maṃ saṇhena mudunāti evaṃ phalakena tīraṃ uttiṇṇaṃ
maṃ samuddatīre vicarantī sā disvā mā bhāyīti saṇhena mudunā
vacanena samassāsetvāti attho. Aṅgenāti bāhuyugalaṃ idha aṅgenāti
vuttaṃ. Bhaddāti dassanīyā pāsādikā. Sā maṃ annenāti sā
maṃ etena annādinā santappesīti attho. Attanāpi cāti na
kevalaṃ annādīheva attanāpi maṃ abhiramantī santappesīti dīpeti.
Maddakkhīti maddanayanā. Mudunākārena olokanasīlāti vuttaṃ hoti.
Mattakkhītipi pāṭho. Madamattehi viya akkhīhi samannāgatāti attho.
Evaṃ tambāti evaṃ tambarāja jānāhīti.
     Supaṇṇarājā gandhabbassa kathentasseva vippaṭisārī hutvā
ahaṃ supaṇṇabhavane vasantopi rakkhituṃ nāsakkhiṃ kiṃ me tāya
dussīlāyāti taṃ ānetvā rañño paṭidatvā pakkāmi. Tato
paṭṭhāya na punāgacchi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.
Tadā rājā ānando ahosi. Supaṇṇarājā pana ahamevāti.
                     Susandhījātakaṃ dasamaṃ
                    maṇikuṇḍalavaggo paṭhamo
@Footnote: 1 mandakkhī.



             The Pali Atthakatha in Roman Book 38 page 462-466. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9599              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9599              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=748              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3528              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3494              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3494              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]