ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      suvaṇṇamigajātakaṃ
     vikkama re mahāmigāti idaṃ satthā jetavane viharanto sāvatthiyaṃ
ekaṃ kuladhītaraṃ ārabbha kathesi.
     Sā kira sāvatthiyaṃ dvinnaṃ aggasāvakānaṃ upaṭṭhākakulassa dhītā
hutvā saddhā pasannā buddhamāmakā dhammamāmakā saṅghamāmakā
ācārasampannā paṇḍitā dānādipuññābhiratā. Taṃ aññaṃ sāvatthiyaṃyeva
samānajātikaṃ micchādiṭṭhikakulaṃ vāresi. Athassā mātāpitaro
amhākaṃ dhītā saddhā pasannā tīṇi ratanāni mamāyati dānādipuññābhiratā
tumhe micchādiṭṭhikā imissāpi yathāruciyā dānaṃ vā dātuṃ dhammaṃ
vā sotuṃ vihāraṃ vā gantuṃ sīlaṃ vā rakkhituṃ uposathakammaṃ vā
kātuṃ na dassatha na mayaṃ tumhākaṃ dema attanā sadisā
micchādiṭṭhikakulāva kumārikaṃ gaṇhathāti āhaṃsu. Te tehi paṭikkhittā
tumhākaṃ dhītā amhākaṃ gharaṃ gantvā yathādhippāyena sabbametaṃ
Karotuṃ na mayaṃ vāressāma detha no etanti vatvā tenahi
gaṇhathāti vuttā bhaddakena nakkhattena maṅgalaṃ katvā taṃ attano
gharaṃ ānayiṃsu. Sā vattācārasampannā patidevatā ahosi.
Sassusassurasāmikavattāni katāneva honti. Sā ekadivasaṃ sāmikaṃ
āha icchāmahaṃ ayyaputta amhākaṃ kulupakattherānaṃ dānaṃ dātunti.
Sādhu bhadde yathāajjhāsayena dehīti. Sā there nimantāpetvā
mahantaṃ sakkāraṃ katvā paṇītabhojanaṃ bhojetvā ekamantaṃ
nisīdāpetvā bhante imaṃ kulaṃ micchādiṭṭhikaṃ assaddhaṃ tiṇṇaṃ
ratanānaṃ guṇaṃ na jānāti sādhu ayyā yāva imaṃ kulaṃ tiṇṇaṃ
ratanānaṃ guṇaṃ jānāti tāva idheva bhikkhaṃ gaṇhathāti āha.
Therā adhivāsetvā tattha nivaddhaṃ bhuñjanti. Puna sāmikaṃ āha
ayyaputta therā idha nivaddhaṃ āgacchanti kiṃkāraṇā tumhe na
passathāti. Sādhu passissāmīti. Sā punadivase therānaṃ bhattakiccapariyosāne
tassa ārocesi. So upasaṅkamitvā therehi saddhiṃ paṭisanthāraṃ
katvā ekamantaṃ nisīdi. Athassa dhammasenāpati dhammakathaṃ kathesi.
So therassa dhammakathāya ceva iriyāpathesu ca pasīditvā tato
paṭṭhāya therānaṃ āsanaṃ paññāpesi pānīyaṃ parissāveti antarābhatte
dhammakathaṃ suṇāti. Tassa aparabhāge micchādiṭṭhi bhijji. Athekadivasaṃ
thero tesaṃ dvinnampi dhammakathaṃ kathento saccāni pakāsesi.
Saccapariyosāne ubhopi sotāpattiphale patiṭṭhahiṃsu. Tato paṭṭhāya
tassa mātāpitaro ādiṃ katvā antamaso dāsakammakarāpi sabbepi
Micchādiṭṭhiṃ bhinditvā buddhadhammasaṅghamāmakāyeva jātā. Athekadivasaṃ
sā dārikā sāmikaṃ āha ayyaputta kiṃ me gharāvāsena icchāmahaṃ
pabbajitunti. So sādhu bhadde ahampi pabbajissāmīti
mahantena parivārena taṃ bhikkhunīupassayaṃ netvā pabbājetvā sayampi
satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. Taṃ satthā pabbājesi
upasampādesi. Te ubhopi vipassanaṃ vaḍḍhetvā na cirasseva arahattaṃ
pāpuṇiṃsu. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukā
nāma daharabhikkhunī attano ceva paccayā jātā sāmikassa ca
attanāpi pabbajitvā arahattaṃ patvā tampi pāpesīti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva tāva esā
sāmikaṃ rāgapāsā mocesi pubbepesā porāṇakapaṇḍite pana
maraṇapāsā mocesīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
migayoniyaṃ nibbattitvā vayappatto abhirūpo ahosi pāsādiko
dassanīyo suvaṇṇavaṇṇo lākhārasaparikammakatehi viya hatthapādehi
rajatadāmasadisehi visāṇehi maṇiguḷikāya paṭibhāgehi akkhīhi
kambalageṇḍukasadisena piñjena 1- samannāgato. Bhariyāpi tassa taruṇā
migī abhirūpā pāsādikā ahosi. Te samaggasaṃvāsaṃ vasiṃsu.
Asītisahassacitramigā bodhisattaṃ upaṭṭhahiṃsu. Tadā luddakā mige
@Footnote: 1. mukhena.
Vadhiṃsu pāse uḍḍesuṃ. Athekadivasaṃ bodhisatto migānaṃ purato
gacchanto pādena pāse bajjhitvā chindissāmi nanti ākaḍḍhi.
Cammaṃ chijji. Punākaḍḍhantassa maṃsaṃ chijji nhāru chijji. Pāso
aṭṭhiṃ āhacca aṭṭhāsi. So pāsaṃ chindituṃ asakkonto
maraṇabhayatajjito bandharavaṃ ravi. Taṃ sutvā bhīto migagaṇo palāyi.
Bhariyā panassa palāyitvā migānaṃ antare olokentī taṃ adisvā
idaṃ bhayaṃ mayhaṃ piyasāmikassa uppannaṃ bhavissatīti vegena tassa
santikaṃ gantvā assumukhī rodamānā sāmi tvaṃ mahābalo kiṃ
etaṃ pāsaṃ saṇṭhāretuṃ na sakkhissasi vegaṃ janetvā chindāhi
nanti tassa ussāhaṃ janentī paṭhamaṃ gāthamāha
        vikkama re mahāmiga        vikkama re harīpada
        chinda varattikaṃ pāsaṃ        nāhaṃ ekā vane rameti.
     Tattha vikkamāti parakkama ākaḍḍhāti attho. Reti āmantane
nipāto. Harīpadāti suvaṇṇapāda. Sakalasarīrampi tassa
suvaṇṇavaṇṇaṃ. Ayaṃ pana rāgavegenevaṃ āha. Nāhaṃ ekāti
ahaṃ tayā vinā ekā vane na ramissāmi tiṇodakaṃ pana aggahetvā
sussitvā marissāmīti dasseti.
     Taṃ sutvā migo dutiyaṃ gāthamāha
        vikkamāmi na pādemi 1-    bhūmiṃ sumbhāmi vegasā
        daḷho varattiko pāso     pādaṃ me parikantatīti.
@Footnote: 1. pāremi.
     Tattha vikkamāmīti bhadde te ahaṃ viriyaṃ karomi. Na pādemīti
pāsaṃ pana chindituṃ na sakkomīti attho. Bhūmiṃ sumbhāmīti
api nāma chijjeyyāti pādena pāse bhūmiṃ paharāmi. Vegasāti
vegena. Parikantatīti cammādīni chindanto samantā kantati.
     Atha naṃ migī mā bhāyi sāmi ahaṃ attano balena luddakaṃ
yācitvā tava jīvitaṃ āharissāmi sace yācamānā sakkhissāmi
mama jīvitampi datvā tava jīvitaṃ āharissāmīti mahāsattaṃ assāsetvā
lohitalittaṃ bodhisattaṃ pariggahetvā aṭṭhāsi. Luddakopi asiñca
sattiñca gahetvāva kappuṭṭhānaggi viya āgacchati. Sā taṃ disvā
sāmi migaluddako āgacchati ahaṃ attano balaṃ karissāmi tvaṃ
mā bhāyīti taṃ assāsetvā luddakassa paṭipathaṃ gantvā
paṭikkamitvā ekamantaṃ ṭhitā taṃ vanditvā sāmi mama sāmiko
suvaṇṇavaṇṇo sīlācārasampanno asītisahassānaṃ migānaṃ rājāti
bodhisattassa guṇaṃ kathetvā migarāje ṭhiteyeva attano vadhaṃ yācantī
tatiyaṃ gāthamāha
        attharassu palāsāni       asiṃ nibbāha luddaka
        paṭhamaṃ maṃ vadhitvāna        hana pacchā mahāmiganti.
     Tattha palāsānīti maṃsaṃ ṭhapanatthāya palāsapaṇṇāni attharassu.
Asiṃ nibbāhāti asiṃ kosato nīhara.
     Taṃ sutvā luddako manussabhūtā tāva sāmikassa atthāya
attano jīvitaṃ na denti ayaṃ tiracchānagatā jīvitañceva pariccajati
Manussabhāsāya ca madhurena sarena katheti ajja imissā ca patino
cassā jīvitaṃ dammīti pasannacitto catutthaṃ gāthamāha
        na me sutaṃ vā diṭṭhaṃ vā    bhāsantiṃ mānusiṃ migiṃ
        tvañca bhadde sukhī hohi     eso cāpi mahāmigoti.
     Tattha sutaṃ vā diṭṭhaṃ vāti mayā ito pubbe evarūpaṃ diṭṭhaṃ
vā sutaṃ vā natthi. Bhāsantiṃ mānusiṃ miginti ahaṃ hi ito
pubbe mānusīvācaṃ bhāsantiṃ migiṃ neva addasaṃ. Na ca me sutā
vā diṭṭhā vā bhāsantī mānusī migītipi pāli. Tesaṃ yathāpālimeva
attho dissati. Bhaddeti luddako paṇḍito upāyakusalo 1- iti
taṃ ālapitvā puna tvañca eso cāpi mahāmigoti dvepi janā
sukhitā niddukkhā hothāti taṃ assāsetvā bodhisattassa santikaṃ
gantvā vāsiyā cammapāsaṃ chinditvā pāde laggaṃ pāsaṃ saṇikaṃ
nīharitvā nhārūhi nhāruṃ maṃsena maṃsaṃ cammena cammaṃ paṭicchādetvā
pādaṃ hatthena parimajji. Taṃkhaṇaññeva mahāsattassa pūritapāramitānubhāve
luddakassa ca mettacittānubhāvena migiyā ca mittadhammānubhāvena
nhārumaṃsacammāni ca nhārumaṃsacammehi ghaṭayiṃsu. Bodhisattopi
sukhito niddukkho aṭṭhāsi. Migī bodhisattaṃ sukhitaṃ disvā somanassajātā
luddakassa anumodanaṃ karontī pañcamaṃ gāthamāha
        evaṃ luddaka nandassu       saha sabbehi ñātibhi
        yathāhamajja nandāmi        muttaṃ disvā mahāmiganti.
@Footnote: 1 bhaddeti laṭṭhake paṇḍite upāyakusale.
     Tattha luddakāti dāruṇakammakiriyāya laddhanāmavasena ālapati.
     Bodhisatto (1)- ayaṃ luddako mayhaṃ avassayo jāto
mayāpissa avassayena bhavituṃ vaṭṭatīti (2)- gocarabhūmiyaṃ diṭṭhaṃ ekaṃ maṇikhaṇḍaṃ
tassa datvā samma ito paṭṭhāya pāṇātipātādīni mā kari
iminā kuṭumbaṃ saṇṭhapento dārake posento dānasīlādīni puññāni
karohīti tassa ovādaṃ datvā araññaṃ pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
luddako channo ahosi migī daharabhikkhunī migarājā pana ahamevāti.
                    Suvaṇṇamigajātakaṃ navamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 456-462. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9471              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9471              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=743              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3513              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3479              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3479              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]