ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      kārandiyajātakaṃ
     eko araññeti idaṃ satthā jetavane viharanto dhammasenāpatiṃ
ārabbha kathesi.
     Thero kira āgatāgatānaṃ dussīlānaṃ migaluddamacchabandhādīnaṃ
diṭṭhadiṭṭhānaññeva sīlaṃ gaṇhatha sīlaṃ gaṇhathāti sīlaṃ deti. Te
there garubhāvena tassa kathaṃ bhindituṃ asakkontā sīlaṃ gaṇhanti
gahetvā ca pana na rakkhanti attano attano kammameva karonti.
Thero attano saddhivihārike āmantetvā āvuso ime manussā
@Footnote: 1. ghaṭajātakaṃ.
Mama santike sīlaṃ gaṇhiṃsu gahetvā ca pana na rakkhantīti āha.
Bhante tumhe tesaṃ aruciyā sīlaṃ detha ete tumhākaṃ kathaṃ
bhindituṃ asakkontā gaṇhanti tumhe ito paṭṭhāya evarūpānaṃ
sīlaṃ mā adatthāti. Thero anattamano ahosi. Taṃ pavuttiṃ
sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso sārīputto
kira diṭṭhadiṭṭhānaññeva sīlaṃ detīti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva pubbepesa diṭṭhadiṭṭhānaṃ ayācantānaññeva
sīlaṃ detīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ disāpāmokkhassa
ācariyassa jeṭṭhantevāsiko kārandiyo ahosi. Tadā so ācariyo
diṭṭhadiṭṭhānaññeva kevaṭṭādīnaṃ ayācantānaṃyeva sīlaṃ gaṇhatha sīlaṃ
gaṇhathāti sīlaṃ deti. Te gahetvāpi na rakkhanti. Ācariyo
tamatthaṃ antevāsikānaṃ ārocesi. Antevāsikā bhante tumhe
etesaṃ aruciyā sīlaṃ detha tasmā bhindanti itodāni paṭṭhāya
yācantānaññeva dadeyyātha no ayācantānanti vadanti. So
vippaṭisārī ahosi. Evaṃ santepi diṭṭhadiṭṭhānaṃ sīlaṃ detiyeva.
Athekadivasaṃ ekasmā gāmā manussā āgantvā brāhmaṇavācanakatthāya
ācariyaṃ nimantayiṃsu. So kārandiyamāṇavaṃ 1- pakkositvā
@Footnote: 1. kāraṇḍiyamāṇavaṃ.
Tāta ahaṃ na gacchāmi tvaṃ ime pañcasate māṇave gahetvā
tattha gantvā vācanakāni sampaṭicchitvā amhākaṃ dinnakoṭṭhāsaṃ
āharāti pesesi. So gantvā paṭinivattento antarāmagge ekaṃ
kandaraṃ disvā cintesi amhākaṃ ācariyo diṭṭhadiṭṭhānaṃ ayācantānaṃva
sīlaṃ deti itodāni paṭṭhāya yathā yācantānaññeva
deti tathā naṃ karissāmīti. So tesu māṇavakesu sukhanisinnesu
uṭṭhāya mahantaṃ silaṃ ukkhipitvā kandarāya khipi punapi khipi puna
khipiyeva. Atha naṃ te māṇavā uṭṭhāya ācariya kiṃ karosīti
āhaṃsu. So kiñci na kathesi. Te vegena āgantvā ācariyassa
ārocesuṃ. Ācariyo āgantvā tena saddhiṃ sallapanto
paṭhamaṃ gāthamāha
             eko araññe girikandarāyaṃ
             paggayha mahantaselaṃ pavejjhasi
             punappunaṃ santaramānarūpo
             kārandiya konu tavayidhatthoti.
     Tattha konu tavayidhatthoti konu tava idha kandarāyaṃ silākhipanena
attho.
     So tassa vacanaṃ sutvā ācariyaṃ codetukāmo 1- dutiyaṃ gāthamāha
             ahaṃ himaṃ sāgarasevitantaṃ
             samaṃ karissāmi yathāpi pāṇi
@Footnote: 1. bodhetukāmo.
             Vikīriya sānūni ca pabbatāni
             tasmā selaṃ kandarāyaṃ pakkhipāmīti.
     Tattha ahaṃ himanti ahaṃ hi imaṃ mahāpaṭhaviṃ. Sāgarasevitantanti
sāgarehi sevitaṃ cāturantaṃ. Yathāpi pāṇīti hatthatalaṃ viya
samaṃ karissāmīti. Vikīriyāti vikīritvā. Sānūni ca pabbatānīti
paṃsupabbate ca silāpabbate ca.
     Taṃ sutvā brāhmaṇo tatiyaṃ gāthamāha
             nayimaṃ mahiṃ arahati pāṇikappaṃ
             samaṃ manusso karaṇāyameko
             maññāmimaññeva dariṃ jigiṃsaṃ
             kārandiya hāyasi jīvalokanti.
     Tattha karaṇāyamekoti karaṇāya eko kātuṃ na sakkotīti
dīpeti. Maññāmimaññeva dariṃ jigiṃsanti ahaṃ maññāmi tiṭṭhatu
paṭhavī imaññeva etaṃ dariṃ jigiṃsaṃ pūraṇatthāya vāyamanto silāni
pariyesanto upāyaṃ vicintentova tvaṃ imaṃ jīvalokaṃ hāyasi jahissasi
marissasīti attho.
     Taṃ sutvā māṇavo catutthaṃ gāthamāha
             sace ayaṃ bhūtadharaṃ na sakko 1-
             samaṃ manusso karaṇāyameko
             evameva tvaṃ brahme ime manusse
             nānādiṭṭhike nānayissasi teti.
@Footnote: 1. sattho.
     Tassattho sace ayaṃ eko manusso imaṃ bhūtadharaṃ mahāpaṭhaviṃ
samaṃ kātuṃ na sakko na samattho evameva tvaṃ ime dussīlamanusse
nānādiṭṭhike nānayissasi te evaṃ sīlaṃ gaṇhathāti vadanto
attano vasaṃ na ānayissasi paṇḍitapurisāyeva hi pāṇātipātaṃ
akusalanti garahanti saṃsāramocakādayo panettha kusalasaññino te
tvaṃ kathaṃ ānayissasi tasmā diṭṭhadiṭṭhānaṃ sīlaṃ adatvā yācantānaññeva
dehīti.
     Taṃ sutvā ācariyo yuttaṃ vadati  kārandiyo idāni na
evaṃ karissāmīti attano viruddhabhāvaṃ ñatvā pañcamaṃ gāthamāha
             saṅkhittarūpena bhāvaṃ mamatthaṃ
             akkhāsi kārandiya evametaṃ
             yathā na sakko paṭhavī samāyaṃ
             kātuṃ manussena tathā manussāti.
     Tattha samāyanti samā ayaṃ.
     Evaṃ ācariyo māṇavassa thutiṃ akāsi. Sopi naṃ codetvā
sayaṃ gharaṃ nesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi
tadā  brāhmaṇo sārīputto ahosi kārandiyapaṇḍito pana
ahamevāti.
                    Kārandiyajātakaṃ chaṭṭhaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 441-445. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9161              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9161              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=727              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3454              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3413              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]