ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        dhaṅkajātakaṃ
     aññe socanti rodantīti idaṃ satthā jetavane viharanto
kosalarañño ekaṃ amaccaṃ ārabbha kathesi.
     Vatthu heṭṭhā kathitasadisameva. Idha pana rājā attano
upakārakassa amaccassa mahantaṃ yasaṃ datvā paribhedakānaṃ kathaṃ gahetvā
taṃ bandhitvā bandhanāgāre kāresi. So tassa nisinnova
sotāpattimaggaṃ nibbattesi. Rājā tassa guṇaṃ sallakkhetvā
mocāpesi. So gandhamālaṃ ādāya satthu santikaṃ gantvā vanditvā
nisīdi. Atha naṃ satthā anattho kira te uppannoti pucchi.
Āma bhante anatthena me attho āgato sotāpattimaggo
nibbattitoti vutte na kho upāsaka tvaññeva anatthena atthaṃ āhari
porāṇakapaṇḍitāpi āhariṃsūti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Tassa aggamahesiyā kucchimhi nibbatti. Ghaṭakumārotissa nāmaṃ
kariṃsu. So aparena samayena takkasilāyaṃ uggahitasippo dhammena
rajjaṃ  kāresi. Tassa antepure eko amacco dubbhi. Taṃ so
paccakkhato ñatvā raṭṭhā pabbājesi. Tadā sāvatthiyaṃ dhaṅkarājā 1-
rajjaṃ kāresi. So tassa santikaṃ gantvā taṃ upaṭṭhahitvā
heṭṭhā vuttanayeneva attano vacanaṃ gaṇhāpetvā bārāṇasīrajjaṃ
gaṇhāpesi. So rajjaṃ gahetvā bodhisattaṃ saṅkhalikāhi bandhāpetvā
bandhanāgāraṃ pavesesi. Bodhisatto jhānaṃ nibbattetvā ākāse
pallaṅkena nisīdi. Dhaṅkassa sarīre dāho uṭṭhahi. So gantvā
bodhisattassa suvaṇṇādāsaphullapadumasassirīkaṃ mukhaṃ disvā bodhisattaṃ
pucchanto paṭhamaṃ gāthamāha
       aññe socanti rodanti      aññe assumukhā janā
       pasannamukhavaṇṇosi           kasmā ghaṭa na socasīti.
     Tattha aññeti taṃ ṭhapetvā sesā manussā.
     Athassa bodhisatto asocanakāraṇaṃ kathento sesagāthā abhāsi
       nābbhatītaharo soko        anāgatasukhāvaho
       tasmā dhaṅka na socāmi      natthi soke dutīyatā
       socaṃ paṇḍukīso hoti        bhattañcassa na ruccati
       amittā sumanā honti       sallaviddhassa ruppato
@Footnote: 1. vaṅkarājā.
       Gāme vā yadivāraññe      ninne vā yadivā thale
       ṭhitaṃ maṃ nāgamissati          evaṃ diṭṭhapado ahaṃ
       yassattā nālamekova       sabbakāmarasāharo
       sabbāpi paṭhavī tassa         na sukhaṃ āvahissatīti.
     Tattha nābbhatītaharoti nābbhatītāharo. Ayameva vā pāṭho.
Soko nāma abbhatītaṃ atikkantaṃ niruddhaṃ atthaṅgataṃ puna nāharati.
Dutīyatāti sahāyatā. Atītāharaṇe vā anāgatāharaṇe vā soko
nāma kassaci sahāyo na hoti tenāpi kāraṇenāhaṃ na socāmīti
vadati. Socanti socanto. Sallaviddhassa ruppatoti sokasallena
viddhassa teneva ghaṭṭiyamānassa diṭṭhā vata no paccatthikassa
piṭṭhīti amittā sumanā hontīti attho. Ṭhitaṃ maṃ nāgamissatīti
samma dhaṅkarāja etesu gāmādīsu yatthakatthaci ṭhitaṃ maṃ
paṇḍukīsasabhāvādikasokamūlakaṃ byasanaṃ na āgamissati. Evaṃ diṭṭhapadoti
yathā taṃ byasanaṃ nāgacchati evaṃ mayā jhānapadaṃ diṭṭhaṃ.
Aṭṭhalokadhammaṃ padantipi vadantiyeva. Pāliyaṃ pana na  mattaṃ
nāgamissatīti likhitaṃ. Taṃ aṭṭhakathāsupi natthi.
     Pariyosānagāthāya. Icchitapaṭṭhitaṭṭhena jhānasukhasaṅkhātaṃ sabbakāmarasaṃ
āharatīti sabbakāmarasāharo. Idaṃ vuttaṃ hoti yassa
rañño sahāyā sabbe 1- sahāye attā ca eko sabbakāmarasāharova
hoti nālaṃ sabbajjhānasukhasaṅkhātaṃ kāmarasaṃ āharituṃ asamattho tassa
@Footnote: 1 pahāya aññasahāye.
Rañño sabbāpi paṭhavī na sukhaṃ āvahissati kāmāturassa hi sukhaṃ
nāma natthi yo kilesadaratharahitaṃ pana jhānasukhaṃ āharituṃ samattho
so rājā sukhito hotīti. Yo panetāya gāthāya  (attho)
yassatthā nālamekotipi pāṭho tassattho na dissatīti.
     Iti dhaṅko catasso gāthā sutvā bodhisattaṃ khamāpetvā
rajjaṃ paṭicchāpetvā pakkāmi. Mahāsattopi rajjaṃ amaccānaṃ
niyyādetvā himavantappadesaṃ gantvā isipabbajjaṃ pabbajitvā
aparihīnajjhāno brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dhaṅkarājā ānando ahosi ghaṭarājā pana ahamevāti.
                    Dhaṅkajātakaṃ 1- pañcamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 438-441. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9095              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9095              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=722              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3399              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3399              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]