ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sujātajātakaṃ
     kinnu santaramānovāti idaṃ satthā jetavane viharanto
matapittikaṃ kuṭumbikaṃ ārabbha kathesi.
     So kira pitari mate paridevamāno vicarati sokaṃ vinodetuṃ
@Footnote: 1. tassevācāraṃ pariggaṇhanto.
Na sakkoti. Atha satthā tassa sotāpattiphalupanissayaṃ disvā
sāvatthiyaṃ piṇḍāya caritvā pacchāsamaṇaṃ ādāya tassa gehaṃ
gantvā paññattāsane nisinno taṃ vanditvā nisinnaṃ kiṃ upāsaka
socasīti vatvā āma bhanteti vutte āvuso porāṇakapaṇḍitā
paṇḍitānaṃ kathaṃ sutvā pitari kālakate na sociṃsūti vatvā
tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kuṭumbikagehe nibbatti. Sujātakumārotissa nāmaṃ kariṃsu .  tassa
vayappattassa pitāmaho kālamakāsi. Athassa pitā pitu kālakiriyato
paṭṭhāya sokasamappito āḷāhanaṃ gantvā āḷāhanato aṭṭhīni
āharitvā attano ārāme mattikathūpaṃ katvā tāni tattha nidahitvā
gatagatavelāya thūpaṃ pupphehi pūjetvā cetiyaṃ āvijjanto paridevati
neva nhāyati na vilimpati na bhuñjati na kammante vicāreti.
Taṃ disvā bodhisatto pitā me ayyakassa matakālato paṭṭhāya
sokābhibhūto carati ṭhapetvā pana maṃ añño etaṃ saññāpetuṃ
na sakkoti ekena naṃ upāyena nissokaṃ karissāmīti bahigāme
ekaṃ matagoṇaṃ disvā tiṇañca pānīyañca āharitvā tassa purato
katvā khāda khāda piva pivāti vadati. Āgatāgatā taṃ disvā
samma sujāta kiṃ ummattakosi matagoṇassa tiṇodakaṃ desīti
vadanti. So kiñci na paṭivadati. Athassa pitu santikaṃ gantvā
putto te ummattako jāto matagoṇassa tiṇodakaṃ detīti
Āhaṃsu. Taṃ sutvā kuṭumbikassa pitusoko apagato puttasoko
patiṭṭhito. So vegena āgantvā nanu tvaṃ tāta sujāta
paṇḍito kiṃkāraṇā matagoṇassa tiṇodakaṃ desīti vatvā dve
gāthā abhāsi
            kinnu santaramānova     lāyitvā haritaṃ tiṇaṃ
            khāda khādāti vilapi     gatasantaṃ jaraggavaṃ
            na hi annena pānena   mato goṇo samuṭṭhahe
            tvañca tucchaṃ vilapasi     yathātaṃ dummatī tathāti.
     Tattha santaramānovāti turito viya hutvā. Lāyitvāti
luñcitvā. Vilapīti vippalapasi. Gatasantaṃ jaraggavanti
vigatajīvitaṃ jiṇṇagoṇaṃ. Yathātanti ettha tanti nipātamattaṃ.
Yathā dummati appapañño vippalapeyya tathā tvaṃ tucchaṃ abhūtaṃ
vippalapasīti.
          Tato bodhisatto dve gāthā abhāsi
            tatheva tiṭṭhati sīsaṃ      hatthapādā ca bāladhi
            sotā tatheva tiṭṭhanti   maññe goṇo samuṭṭhahe
            nevayyakassa sīsaṃ vā    hatthapādā na dissare
            rudaṃ mattikathūpasmiṃ       nanu tvaññeva dummatīti.
           Tattha tathevāti yathā pubbe ṭhitaṃ tatheva tiṭṭhati. Maññeti
etesaṃ sīsādīnaṃ tatheva ṭhitattā ayaṃ goṇo samuṭṭhaheyyāti maññāmi.
Nevayyakassa sīsanti ayyakassa pana sīsaṃ vā hatthapādā vā na
Dissanti. Piṭṭhipādā na dissaretipi pāṭho. Nanu tvaññeva
dummatīti ahaṃ tāva sīsādīni passanto evaṃ karomi tvaṃ
pana kiñci na passasi jhāpitaṭṭhānato aṭṭhīni āharitvā thūpaṃ
katvā paridevasi iti maṃ paṭicca sataguṇena sahassaguṇena nanu
tvameva dummatīti bhijjanadhammā nāma saṅkhārā bhijjanti tattha
kā paridevanāti.
     Taṃ sutvā bodhisattassa pitā mama putto paṇḍito
idhalokaparalokakiccaṃ jānāti mama saññāpanatthāya etaṃ kammamakāsīti
cintetvā tāta sujāta paṇḍita sabbe saṅkhārā aniccāti me
ñātā ito paṭṭhāya na socissāmi pitusokaharaṇakaputtena
nāma tādisena bhavitabbanti vatvā puttassa thutiṃ karonto āha
            ādittaṃ vata maṃ santaṃ    ghatasittaṃva pāvakaṃ
            vārinā viya osiñcaṃ    sabbaṃ nibbāpaye daraṃ
            abbuḷhaṃ vata me sallaṃ   sokaṃ hadayanissitaṃ
            yo me sokaparetassa   pitusokaṃ apānudi
            sohaṃ abbuḷhasallosmi   vītasoko anāvilo
            na socāmi na rodāmi   tava sutvāna māṇava
            evaṃ karonti sapaññā   ye honti anukampakā
              vinivattayanti sokamhā   sujāto pitaraṃ yathāti.
       Tattha nibbāpayeti nibbāpayi. Daranti sokadarathaṃ. Sujāto
pitaraṃ yathāti yathā mama putto sujāto maṃ pitaraṃ samānaṃ attano
Sapaññatāya sokamhā vinivattayi evaṃ aññepi sapaññā sokamhā
vinivattayantīti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi.
Tadā sujāto ahamevāti.
                     Sujātajātakaṃ dutiyaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 421-425. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8746              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8746              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=707              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3330              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3330              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]