ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       araññajātakaṃ
     araññā gāmamāgammāti idaṃ satthā jetavane viharanto
thūlakumārikāpalobhanaṃ ārabbha kathesi. Vatthu cullanāradakassapajātake
āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo
bhariyāya kālakatāya puttaṃ gahetvā isipabbajjaṃ pabbajitvā
himavante vasanto puttaṃ assamapade ṭhapetvā phalāphalatthāya gacchati.
Tadā coresu paccantagāmaṃ paharitvā karamare gahetvā gacchantesu
Ekā kumārikā palāyitvā taṃ assamapadaṃ pattā tāpasakumāraṃ
palobhetvā sīlavināsaṃ pāpetvā ehi gacchāmāti āha. Pitā
tāva me āgacchatu taṃ passitvā gamissāmīti. Tenahi disvā
āgacchāti nikkhamitvā antarāmagge nisīdi. Tāpasakumāro pitari
āgate paṭhamaṃ gāthamāha
       araññā gāmamāgamma      kiṃsīlaṃ kiṃvataṃ ahaṃ
       purisaṃ tāta seveyyaṃ      taṃ me akkhāhi pucchitoti.
     Tattha araññā gāmamāgammāti tāta ahaṃ ito araññato
manussapathaṃ vasanatthāya gato vasanagāmaṃ patvā kiṃ karomīti.
     Athassa pitā ovādaṃ dadanto tisso gāthā āha
       yo taṃ vissāsaye tāta    vissāsañca khameyya te
       sussūsī ca titikkhī ca       taṃ bhajehi ito gato
       yassa kāyena vācāya     manasā natthi dukkaṭaṃ
       orasīva patiṭṭhāya        taṃ bhajehi ito gato
       haliddarāgaṃ kapicittaṃ       purisaṃ rāgavirāginaṃ
       tādisaṃ tāta mā sevi     nimmanusampi ce siyāti.
     Tattha yo taṃ vissāsayeti yo puriso taṃ vissāseyya na
parisaṅkeyya. Vissāsañca khameyya teti yo ca attani kayiramānaṃ
tava vissāsampatto nirāsaṅko taṃ khameyya. Sussūsīti yo ca tava
vissāsavacanaṃ sotuṃ icchati. Titikkhīti yo ca tayā kataṃ aparādhaṃ
khamati. Taṃ bhajehīti taṃ purisaṃ bhajeyyāsi payirupāseyyāsi.
Orasīva patiṭṭhāyāti yathā tassa urasi patiṭṭhāya vaḍḍhito orasaputto
tvaṃ tādiso urasi patiṭṭhitaputto viya hutvā evarūpaṃ purisaṃ
bhajeyyāsīti attho. Haliddarāganti haliddarāgasadisaṃ athiracittaṃ.
Kapicittanti lahuparivattitāya makkaṭacittaṃ. Rāgavirāginanti muhutteneva
rajjanavirajjanasabhāvaṃ. Nimmanussampi ce siyāti sakalajambūdīpatalaṃ
kāyaduccaritādirahitassa manussassa abhāvena nimmanussaṃ siyā tathāpi
tādisaṃ lahucittaṃ mā sevi sabbampi manussapathaṃ vicinitvā heṭṭhā
vuttaguṇasampannameva purisaṃ seveyyāsīti attho.
     Taṃ sutvā tāpasakumāro ahaṃ tāta imehi guṇehi samannāgataṃ
purisaṃ kattha labhissāmi na gacchāmi tumhākaṃyeva santike
vasissāmīti vatvā nivatti. Athassa pitā kasiṇaparikammaṃ ācikkhi.
Ubhopi aparihīnajjhānā brahmalokaparāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
putto ca kumārikā ca eteyeva ahesuṃ pitā tāpaso pana
ahamevāti.
                     Araññajātakaṃ aṭṭhamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 412-414. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8563              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8563              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=690              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3283              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3255              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3255              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]