ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       gajakumbhajātakaṃ
     vanaṃ yadaggi dahatīti idaṃ satthā jetavane viharanto ekaṃ
alasabhikkhuṃ ārabbha kathesi.
     So kira sāvatthīvāsī kulaputto sāsane uraṃ datvā
pabbajitvāpi alaso ahosi uddesaparipucchāyonisomanasikāravattapaṭivattādi-
paribāhiro nīvaraṇābhivuto 2-. Nisinnaṭṭhānādīsu iriyāpathesu tatheva
hoti. Tassa taṃ ālasiyabhāvaṃ ārabbha dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso asuko nāma evarūpe niyyānike sāsane pabbajitvā
ālasiyo kusīto nīvaraṇābhivuto viharatīti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepesa ālasikoyevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa amaccaratanaṃ ahosi. Bārāṇasīrājā ālasiyajātiko ahosi.
Bodhisatto rājānaṃ bodhayissāmīti ekaṃ upamaṃ upadhārento carati.
Athekadivasaṃ rājā uyyānaṃ gantvā amaccagaṇaparivuto tattha vicaranto
ekaṃ gajakumbhaṃ nāma ālasiyaṃ passi. Tathārūpā kira ālasiyā
@Footnote: 1 ambacorajātakaṃ. 2 nīvaraṇābhibhūto.

--------------------------------------------------------------------------------------------- page403.

Sakaladivasaṃ gacchantāpi ekaṅguladvaṅgulamattaṃ gacchanti. Rājā taṃ disvā ko nāma soti bodhisattaṃ pucchi. Mahāsatto gajakumbho nāma so mahārājāti. Ālasiyo evarūpo hi sakalaṃ divasaṃ gacchantopi ekaṅguladvaṅgulamattameva gacchatīti vatvā tena saddhiṃ sallapanto ambho gajakumbha tumhākaṃ dandhaṃ gamanaṃ imasmiṃ araññe dāvaggimhi uṭṭhite kiṃ karothāti vatvā paṭhamaṃ gāthamāha vanaṃ yadaggi dahati pāvako kaṇhavattani kathaṃ karosi pacalaka evaṃ dandhaparakkamoti. Tattha yadaggīti yadā aggi. Pāvako kaṇhavattanīti aggino nāmaṃ. Pacalakāti taṃ ālapati. So hi calanto gacchati niccaṃ vā pacalāyati tasmā pacalakoti vuccati. Dandhaparakkamoti muduviriyoti 1-. Taṃ sutvā gajakumbho dutiyaṃ gāthamāha bahūni rukkhacchiddāni paṭhabyā vivarāni ca tāni ce nābhisambhoma hoti no kālapariyāyoti. Tassattho paṇḍita amhākaṃ ito uttaritaragamanaṃ nāma natthi imasmiṃ pana araññe rukkhacchiddāni ca paṭhaviyaṃ vivarāni ca bahūni yadi tāni na pāpuṇāma hoti no kālapariyāyoti maraṇameva no hotīti. Taṃ sutvā bodhisatto itarā dve gāthā abhāsi @Footnote: 1. garuviriyo.

--------------------------------------------------------------------------------------------- page404.

Yo dandhakāle tarati taraṇīye ca dandhati sukkapaṇṇaṃva akkamma atthaṃ bhañjeti attano yo dandhakāle dandheti taraṇīye ca tārayi sasīva rattiṃ vibhañji 1- tassattho paripūratīti. Tattha dandhakāleti tesaṃ tesaṃ kammānaṃ saṇikaṃ kattabbakāle turitaturito vegena tāni kammāni karoti. Sukkapaṇṇaṃvāti yathā vātātapasukkatālapaṇṇaṃ balavā puriso akkamitvā bhañjeyya tattheva cuṇṇavicuṇṇaṃ kareyya evaṃ so attano atthaṃ bhañjati. Dandhetīti dandhāyati dandhakātabbāni dandhameva karoti. Tārayīti turitakātabbāni kammāni turito ca karoti. Sasīva rattiṃ vibhañjīti yathā cando juṇhapakkhaṃ rattiṃ jotayamāno kāḷapakkharattito rattiṃ vibhañjanto divase divase paripūrati evaṃ tassa purisassa attho paripūratīti vuttaṃ hoti. Rājā bodhisattassa vacanaṃ sutvā tato paṭṭhāya analaso jāto. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā gajakumbho alaso bhikkhu ahosi paṇḍitāmacco pana ahamevāti. Gajakumbhajātakaṃ pañcamaṃ ------------ @Footnote: 1. vibhajaṃ.


             The Pali Atthakatha in Roman Book 38 page 402-404. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8348&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8348&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=678              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3213              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3213              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]