ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     Bāveruraṭṭhajātakaṃ
     adassanena morassāti idaṃ satthā jetavane viharanto
hatalābhasakkāre titthiye ārabbha kathesi.
     Titthiyā hi anuppanne buddhe lābhino ahesuṃ.
Uppanne pana buddhe hatalābhasakkārā sūriyuggamane jajjopanakā viya
jātā. Tesaṃ taṃ pavuttiṃ ārabbha dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
yāva guṇavanto na uppajjanti tāva nigguṇā lābhayasaggappattā
ahesuṃ guṇavantesu uppannesu nigguṇā hatalābhasakkārāva jātāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
morayoniyaṃ nibbattitvā vuḍḍhimanvāya sobhaggappatto araññe
vicari. Tadā ekacce bāṇijā disākākaṃ gahetvā nāvāya bāveruraṭṭhaṃ
agamaṃsu. Tasmiṃ kira kāleyeva bāveruraṭṭhe  sakuṇā nāma natthi.
Āgatāgatā raṭṭhavāsino taṃ pañjare 1- nisinnaṃ disvā passathimassa
chavivaṇṇaṃ galapariyosānaṃ mukhatuṇḍakaṃ maṇiguḷasadisāni akkhīnīti
kākameva pasaṃsitvā te bāṇijake āhaṃsu imaṃ ayyā sakuṇaṃ
amhākaṃ detha amhākampi iminā attho tumhe attano raṭṭhe
aññaṃ labhissathāti. Tenahi mūlena gaṇhathāti. Pañcakahāpaṇena
@Footnote: 1 kūpagge.
No dethāti. Na demāti. Anupubbena vaḍḍhetvā satena
dethāti vutte amhākaṃ esa bahūpakāro tumhehi pana saddhiṃ
metti hotūti kahāpaṇasataṃ gahetvā adaṃsu. Te taṃ netvā
suvaṇṇapañjare pakkhipitvā nānappakārena macchamaṃsena ceva phalāphalena ca
paṭijaggiṃsu. Aññesaṃ sakuṇānaṃ avijjamānaṭṭhāne dasahi asaddhammehi
samannāgato kāko lābhaggappatto ahosi. Puna vāre te bāṇijā
ekaṃ mayūrarājānaṃ gahetvā yathā accharasaddena vassati pāṇippaharaṇasaddena
naccati evaṃ sikkhāpetvā bāveruraṭṭhaṃ agamaṃsu.
So mahājane sannipatite nāvāya dhūre ṭhatvā pakkhe vidhūnitvā
madhurassaraṃ nicchāretvā naccati. Manussā taṃ disvā somanassajātā
etaṃ ayyā sobhaggappattaṃ susikkhitaṃ sakuṇarājānaṃ amhākaṃ dethāti
āhaṃsu. Amhehi paṭhamaṃ kāko ānīto taṃ gaṇhittha idāni
ekaṃ morarājānaṃ ānayimhā etampi yācatha tumhākaṃ raṭṭhe sakuṇaṃ
nāma gahetvā āgantuṃ na sakkāti. Hotu ayyā attano raṭṭhe
aññampi labhissatha imaṃ no dethāti mūlaṃ vaḍḍhetvā sahassena
gaṇhiṃsu. Atha naṃ sattaratanavicitte pañjare ṭhapetvā macchamaṃsaphalāphalehi
ceva madhulājasakkharapānakādīhi paṭijaggiṃsu. Mayūrarājā
lābhagga yasaggappatto jāto. Tassāgatakālato paṭṭhāya kākassa
lābhasakkāro parihāyi. Koci naṃ oloketumpi na icchi. Kāko
khādanīyabhojanīyaṃ alabhamāno kā kāti vassanto gantvā ukkārabhūmiyaṃ
otarati.
     Satthā dve vatthūni ghaṭetvā abhisambuddho hutvā imā gāthā
abhāsi
            adassanena morassa       sikhino mañjubhāṇino
            kākaṃ tattha apūjesuṃ       maṃsena ca phalena ca
            yadā ca sarasampanno      moro bāverumāgato
            atha lābho ca sakkāro    vāyasassa ahāyatha
            yāva nuppajjatī buddho     dhammarājā pabhaṅkaro
            tāva aññe apūjesuṃ      puthū samaṇabrāhmaṇe
            yadā ca sarasampanno      buddho dhammaṃ adesayi
            atha lābho ca sakkāro    titthiyānaṃ ahāyathāti.
     Tattha sikhinoti sikhāya samannāgatassa. Mañkhubhāṇinoti madhurassarassa.
Apūjesunti apūjayiṃsu. Phalena cāti nānappakārena phalāphalena
ca. Bāverumāgatoti bāveruraṭṭhaṃ āgato. Pāveruntipi pāṭho.
Ahāyathāti parihīno. Dhammarājāti navahi lokuttaradhammehi parisaṃ
rañjetīti dhammarājā. Pabhaṅkaroti sattaloka okāsaloka saṅkhāralokesu
ālokassa katattā pabhaṅkaro. Sarasampannoti brahmassarena samannāgato.
Dhammaṃ adesayīti catusaccadhammaṃ pakāsetīti.
     Iti imā catasso gāthā bhāsitvā jātakaṃ samodhānesi
tadā kāko niggaṇṭho nāṭaputto ahosi morarājā pana ahamevāti.
                   Bāveruraṭṭhajātakaṃ navamaṃ
                     -------------



             The Pali Atthakatha in Roman Book 38 page 385-387. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7997              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7997              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=654              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3148              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3118              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3118              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]