ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        pīṭhajātakaṃ
     na te pīṭhamadāyimhāti idaṃ satthā jetavane viharanto aññataraṃ
bhikkhuṃ ārabbha kathesi.
     So kira janapadato jetavanaṃ gantvā pattacīvaraṃ paṭisāmetvā
satthāraṃ vanditvā sāmaṇeradahare pucchi āvuso sāvatthiyaṃ
āgantukabhikkhūnaṃ ko upakārakoti. Āvuso anāthapiṇḍiko nāma
mahāseṭṭhī visākhā nāma mahāupāsikā ete bhikkhusaṅghassa upakārakā
mātāpituṭṭhāniyāti. So sādhūti punadivase pātova ekabhikkhussāpi
apaviṭṭhakāle anāthapiṇḍikassa gharadvāraṃ agamāsi. Avelāya
gatattā koci na olokesi. So tato kiñci alabhitvā visākhāya
gharadvāraṃ gato. Tatrāpi atipātova gatattā kiñci na labhati.
@Footnote: 1 kiṃ nipphattimevassa.
So tattha tattha vicaritvā punāgacchanto yāguyā niṭṭhitāya gato.
Punapi tattha tattha vicaritvā bhatte niṭṭhite gato. So
vihāraṃ gantvā dvepi kulāni assaddhāni appasannāneva ime
bhikkhū pana saddhāni pasannānīti kathentīti tāni kulāni paribhavanto
carati. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
asuko kira jānapado bhikkhu atikālasseva kuladvāraṃ gato bhikkhaṃ
alabhanto kulāni paribhavanto caratīti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ kirāti pucchitvā saccaṃ
bhanteti vutte kasmā tvaṃ bhikkhu kujjhasi pubbe anuppannepi
buddhe tāpasāpi tāva kuladvāraṃ gantvā bhikkhaṃ alabhitvā na
kujjhiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā aparabhāge tāpasapabbajjaṃ pabbajitvā himavante ciraṃ
vasitvā loṇambilasevanatthāya bārāṇasiṃ patvā rājuyyāneyeva
vasitvā punadivase nagaraṃ bhikkhāya pāvisi. Tadā bārāṇasīseṭṭhī
saddho hoti pasanno. Bodhisatto kataraṃ kulagharaṃ saddhanti
pucchitvā seṭṭhigharanti sutvā seṭṭhino gharadvāraṃ agamāsi.
Tasmiṃ khaṇe seṭṭhī rājupaṭṭhānaṃ gato. Manussāpi naṃ na passiṃsu.
So nivattitvā gacchati. Atha naṃ so seṭṭhī rājakulā nikkhamanto
Disvā vanditvā bhikkhābhājanaṃ gahetvā gharaṃ netvā nisīdāpetvā
pādadhovanamakkhanayāgukhajjakādīhi santappetvā antarābhatte kiñci
kāraṇaṃ apucchitvā 1- katabhattakiccaṃ vanditvā ekamantaṃ nisinno
bhante amhākaṃ gharadvāraṃ āgatā nāma yācakā vā dhammikasamaṇabrāhmaṇā
vā sakkārasammānaṃ alabhitvā gatapubbā nāma natthi tumhe
pana ajja amhākaṃ dārakehi adiṭṭhattā āsanaṃ vā pānīyaṃ
vā pādadhovanaṃ vā yāgubhattaṃ vā alabhitvāva gatā ayaṃ amhākaṃ
doso taṃ no khamituṃ vaṭṭatīti vatvā paṭhamaṃ gāthamāha
            na te pīṭhamadāyimhā        na pānaṃ napi bhojanaṃ
            brahmacārī khamassu me       evaṃ passāma accayanti.
     Tattha na te pīṭhamadāyimhāti pīṭhampi te na dāpayimhā.
     Taṃ sutvā bodhisatto dutiyaṃ gāthamāha
                 nevābhisajjāmi na cāpi kuppe
                 na cāpī me appiyamāsi kiñci
                 athopi me āsi manovitakko
                 etādiso nūna kulesu dhammoti.
     Tattha nevābhisajjāmīti neva laggāmi. Etādisoti imassa
kulassa  etādiso nūna sabhāvo dāyakavaṃso 2- esa bhavissatīti
evaṃ me manovitakko uppanno.
     Taṃ sutvā seṭṭhī dve  gāthā abhāsi
@Footnote: 1 pucchitvā .            2 adāyakavaṃso.
            Esamhākaṃ kule dhammo        pitupitāmaho sadā
            āsanaṃ udakaṃ majjaṃ 1-         sabbetaṃ nipadāmase
            esamhākaṃ kule dhammo        pitupitāmaho sadā
            sakkaccaṃ upatiṭṭhāma 2-        uttamaṃ viya ñātakanti.
     Tattha dhammoti sabhāvo. Pitupitāmahoti pitūnañca pitāmahānañca
santako. Udakanti pādadhovanaudakaṃ. Majjanti  pādamakkhanaṃ telaṃ.
Sabbetanti sabbaṃ etaṃ. Nipadāmaseti nipakārā upasaggā.
Dāmaseti attho. Dadāmāti vuttaṃ hoti. Iminā yāva
sattamā kulaparivaṭṭā dāyakavaṃso amhākaṃ vaṃsoti dasseti. Uttamaṃ
viya ñātakanti mātaraṃ viya pitaraṃ viya ca mayaṃ dhammikaṃ samaṇaṃ
vā brāhmaṇaṃ vā disvā sakkaccaṃ sahatthena upaṭṭhahāmāti
attho.
     Bodhisatto pana katipāhaṃ bārāṇasīseṭṭhino dhammaṃ desento
tattha vasitvā puna himavantameva gantvā abhiññā ca samāpattiyo
ca nibbattesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale
patiṭṭhahi. Tadā bārāṇasīseṭṭhī ānando ahosi. Tāpaso pana
ahamevāti.
                      Pīṭhajātakaṃ sattamaṃ
@Footnote: 1 pajjaṃ .          2 sakkacca taṃ upaṭṭhahāma.



             The Pali Atthakatha in Roman Book 38 page 375-378. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7797              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7797              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=646              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3124              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3093              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3093              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]