ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      Brahāchattajātakaṃ
     tiṇaṃ tiṇanti lapasīti idaṃ satthā jetavane viharanto kuhakaṃ
bhikkhuṃ ārabbha kathesi. Paccuppannavatthu kathitameva.
     Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa atthadhammānusāsako amacco ahosi. Bārāṇasīrājā
mahatiyā senāya kosalarājānaṃ abbhuggantvā sāvatthiyaṃ gantvā
yuddhena nagaraṃ pavisitvā rājānaṃ gaṇhi. Kosalarañño pana putto
chatto nāma kumāro atthi. So aññātakavesena nikkhamitvā
takkasilaṃ gantvā tayo vede ca aṭṭhārasa sippāni ca uggaṇhitvā
takkasilato nikkhamma sabbasamayasippāni sikkhanto ekaṃ paccantagāmaṃ
pāpuṇi. Taṃ nissāya pañcasatatāpasā araññe paṇṇasālāyaṃ
vasanti. Kumāro te upasaṅkamitvā imesampi santike kiñci
sikkhissāmīti pabbajitvā yante jānanti taṃ sabbaṃ uggaṇhi.
So aparabhāge gaṇasatthā jāto. Athekadivasaṃ isigaṇaṃ āmantetvā
mārisā kasmā majjhimadesaṃ na gacchathāti pucchi. Mārisa
majjhimadese manussā nāma paṇḍitā te pañhaṃ pucchanti anumodanaṃ
kārāpenti maṅgalaṃ bhaṇāpenti asakkonte garahanti mayaṃ
tena bhayena na gacchāmāti. Mā tumhe bhāyittha ahametaṃ
sabbaṃ karissāmīti. Tenahi gacchāmāti. Sabbe attano
khārivividhamādāya 1- anupubbena bārāṇasiṃ pattā. Bārāṇasīrājāpi
@Footnote: 1 parikkhāraṃ vividhaṃ.
Kosalarajjaṃ attano hatthagataṃ katvā tattha rājāyuttake ṭhapetvā
sayaṃ tattha vijjamānakadhanaṃ gahetvā bārāṇasiṃ gantvā uyyāne
lohacāṭiyo pūrāpetvā nidahitvā tasmiṃ samaye bārāṇasiyameva
vasi. Atha te isayo rājuyyāne rattiṃ vasitvā punadivase nagaraṃ
bhikkhāya pavisitvā rājadvāraṃ agamaṃsu. Rājā tesaṃ iriyāpathe
pasīditvā pakkosāpetvā mahātale nisīdāpetvā yāgukhajjakaṃ datvā
yāva bhattakālā taṃ taṃ pañhaṃ pucchi. Chatto rañño cittaṃ
ārādhento sabbaṃ pañhaṃ visajjetvā bhattakiccāvasāne vicitraṃ anumodanaṃ
akāsi. Rājā suṭṭhutaraṃ pasanno paṭiññaṃ gahetvā sabbepi te
uyyāne vāsesi. Chatto nidhiuddharaṇamantaṃ jānāti. So tattha
vasanto kahaṃ nukho iminā mama pitu santakaṃ dhanaṃ nihitanti
mantaṃ parivattetvā olokento rājuyyāne nihitabhāvaṃ ñatvā
idha dhanaṃ gahetvā mama rajjaṃ gaṇhissāmīti cintetvā tāpase
āmantetvā mārisā ahaṃ kosalarañño putto bārāṇasīraññā
amhākaṃ rajjaṃ gahitaṃ aññātakavesena nikkhamitvā ettakaṃ kālaṃ
attano jīvitaṃ anurakkhiṃ idāni kulasantakaṃ dhanaṃ laddhaṃ ahaṃ
ādāya gantvā attano rajjaṃ gaṇhissāmi tumhe kiṃ karissathāti
āha. Mayaṃ tayāeva saddhiṃ gamissāmāti. So sādhūti mahante
cammapasibbake kārāpetvā rattibhāge bhūmiyaṃ khaṇitvā dhanacāṭiyo
uddharitvā pasibbakesu dhanaṃ pakkhipitvā cāṭiyo tiṇassa pūrāpetvā
pañca isisatāni aññe ca manusse dhanaṃ gāhāpetvā palāyitvā
Sāvatthiyaṃ gantvā rājāyuttake gāhāpetvā rajjaṃ gahetvā
pākāraṭṭālakādipaṭisaṅkharaṇaṃ kāretvā punapi taṃ raññā 1- yuddhena
aggahetabbaṃ katvā nagaraṃ ajjhāvasati. Bārāṇasīraññopi tāpasā
uyyānato dhanaṃ gahetvā palātāti ārocesuṃ. So uyyānaṃ gantvā
cāṭiyo vivarāpetvā tiṇameva passi. Tassa dhanaṃ nissāya mahanto
soko uppajji. So nagaraṃ gantvā tiṇaṃ tiṇanti vilapanto
carati. Na tassa añño koci sokaṃ nibbāpetuṃ sakkoti.
Bodhisatto cintesi rañño mahanto soko vilapanto carati
ṭhapetvā kho pana maṃ nāssa añño koci sokaṃ vinodetuṃ samattho
nissokaṃ taṃ karissāmīti. So ekadivasaṃ tena saddhiṃ sukhaṃ nisinno
vilapanakāle paṭhamaṃ gāthamāha
         tiṇaṃ tiṇanti lapasi           ko nu te tiṇamāhari
         kinnu te tiṇakiccatthi        tiṇameva pabhāsasīti.
     Tattha kinnu te tiṇakiccatthīti kiṃ nu tava tiṇena kiccaṃ
kātabbaṃ atthi. Tiṇameva pabhāsasīti tvaṃ hi kevalaṃ tiṇaṃ
tiṇanti tiṇameva bhāsasi asukatiṇaṃ nāmāti na kathesi nāmaṃva
tāvassa kathehi asukatiṇaṃ nāmāti mayaṃ te āharissāma atha
pana te tiṇena ko attho atthi tiṇakāraṇaṃ 2- mā
vilapasīti.
     Rājā taṃ sutvā dutiyaṃ gāthamāha
@Footnote: 1 sapattaraññā .           2 nikkāraṇaṃ.
         Idhāgamā brahmacārī        brahāchatto bahussuto
         so me sabbaṃ samādāya      tiṇaṃ nikkhippa gacchatīti.
     Tattha brahāti dīgho. Chattoti tassa nāmaṃ. Sabbaṃ samādāyāti
sabbaṃ dhanaṃ gahetvā. Nikkhippa gacchatīti cāṭīsu tiṇaṃ nikkhipitvā
gatoti dassento evamāha.
     Taṃ sutvā bodhisatto tatiyaṃ gāthamāha
         evetaṃ hoti kattabbaṃ       appena bahumicchatā
         sabbaṃ sakassa ādānaṃ        anādānaṃ tiṇassa vā
         tiṇassa cāṭīsu gato         tattha kā paridevanāti.
     Tassattho appena tiṇena bahudhanaṃ icchatā evaṃ etaṃ
kattabbaṃ hoti yadidaṃ pitu santakassa dhanassa sabbaṃ ādānaṃ
agayhupakassa tiṇassa ca anādānaṃ iti mahārāja so
brahāchatto gahetabbayuttakaṃ attano pitu santakaṃ dhanaṃ gahetvā
aggahetabbayuttakaṃ tiṇaṃ cāṭīsu pakkhipitvā gato tattha kā paridevanāti.
     Taṃ sutvā rājā catutthaṃ gāthamāha
         sīlavanto na kubbanti       bālo sīlāni kubbati
         aniccasīlaṃ dussīlyaṃ         kiṃ paṇḍiccaṃ karissatīti.
     Tattha sīlavantoti ye sīlasampannā brahmacārino te
evarūpaṃ na kubbanti. Bālo sīlāni kubbatīti bālo pana durācāro
evarūpāni attano anācārasaṅkhātāni sīlāni karoti. Aniccasīlanti
addhuvena dīgharattaṃ appavattena sīlena samannāgataṃ.
Dussīlyanti dussīlaṃ. Kiṃ paṇḍiccaṃ karissatīti evarūpaṃ puggalaṃ
bāhusaccaparibhāvitaṃ paṇḍiccaṃ kiṃ karissati kiṃ sampādessati vipattimevassa 1-
karissatīti.
     Taṃ garahanto vatvā so tāya bodhisattassa gāthāya nissoko
hutvā dhammena rajjaṃ kāresi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi
tadā brahāchatto kuhakabhikkhu ahosi paṇḍitāmacco pana
ahamevāti.
                    Brahāchattajātakaṃ chaṭṭhaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 371-375. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7703              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7703              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=642              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3112              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3080              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3080              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]