ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        godhajātakaṃ
     tadeva me tvanti idaṃ satthā jetavane viharanto ekaṃ
kuṭumbikaṃ ārabbha kathesi.
     Vatthu heṭṭhā vitthāritameva. Idha pana nesaṃ uddhāraṃ sodhetvā
āgacchantānaṃ antarāmagge luddako ubhopi khādathāti ekaṃ
pakkagodhaṃ adāsi. So puriso bhariyaṃ pānīyatthāya pesetvā
sabbaṃ godhaṃ khāditvā tassā āgatakāle bhadde godhā palātāti
āha. Sādhu sāmi pakkagodhāya palāyantiyā kiṃ sakkā kātunti.
Sā jetavane pānīyaṃ pivitvā satthu santike sannisinnāpi satthārā
kiṃ upāsike ayaṃ te hitakāmo susineho upakārakoti pucchitā
bhante ahaṃ etassa hitakāmā susinehā ayampana mayi nissinehoti
āha. Satthā hotu mā cintayi evaṃ nāmesa karoti
Yadā pana te guṇaṃ sarati tadā tuyhaññeva sabbissariyaṃ detīti
vatvā tehi yācito atītaṃ āhari.
     Atītampi heṭṭhā vuttasadisameva. Idha pana tesaṃ nivattantānaṃ
antarāmagge luddakā kilantabhāvaṃ disvā dvepi janā khādathāti
ekaṃ pakkagodhaṃ adaṃsu. Rājadhītā taṃ valliyā bandhitvā ādāya
maggaṃ paṭipajji. Te ekaṃ saraṃ disvā maggā ukkamma assatthamūle
nisīdiṃsu. Rājaputto gaccha bhadde sarato paduminipaṇṇena udakaṃ
āhara maṃsaṃ khādissāmāti āha. Sā godhaṃ sākhāya laggetvā
pānīyatthāya gatā. Itaro sabbaṃ godhaṃ khāditvā agganaṅguṭṭhaṃ
gahetvā parammukho nisīdi. So tāya pānīyaṃ gahetvā āgatakāle
bhadde godhā sākhāya otaritvā vammikaṃ pāvisi ahaṃ dhāvitvā
agganaṅguṭṭhe gahesiṃ gahitaṭṭhānaṃ hattheyeva ṭhatvā 1- chijjitvā
bilaṃ paviṭṭhāti āha. Hotu deva pakkagodhāya palāyantiyā
kiṃ karissāma ehi gacchāmāti. Te pānīyaṃ pivitvā bārāṇasiṃ
agamaṃsu. Rājaputto rajjaṃ patvā taṃ aggamahesiṭṭhānamatte ṭhapesi.
Sakkārasammāno panassā natthi. Bodhisatto tassā sakkāraṃ
kāretukāmo rañño santike ṭhatvā nanu mayaṃ ayye tumhākaṃ
santikā kiñci na labhāma kiṃ no na olokethāti āha.
Tāta ahameva rañño santikā kiñci na labhāmi tuyhaṃ kiṃ
dassāmi rājāpi mayhaṃ idāni kiṃ dassati so araññato
āgamanakāle pakkagodhaṃ ekakova khādīti. Ayye na devo evarūpaṃ
@Footnote: 1 katvā.
Karissati mā evaṃ avacutthāti. Atha naṃ devī tuyhaṃ taṃ tāta
na pākaṭaṃ raññoyeva mayhañca pākaṭanti vatvā paṭhamaṃ gāthamāha
           tadeva me tvaṃ vidito     vanamajjhe rathesabho
           yassa te khaggabandhassa     sannaddhassa tirīṭino
           assatthadumasākhāya        pakkā godhā palāyathāti.
     Tattha tadevāti asmiṃyeva kāle ayaṃ mayhaṃ adāyako
akārakoti evaṃ tvaṃ vidito aññe pana tava sabhāvaṃ na jānantīti
attho. Khaggabandhassāti bandhakhaggassa. Tirīṭinoti tirīṭivatthassa
maggāgamanakāle. Pakkāti aṅgārapakkagodhā palāyathāti.
     Evaṃ raññā katadosaṃ parisamajjhe pākaṭaṃ katvā kathesi.
Taṃ sutvā bodhisatto ayye devassa appiyakālato pabhūti
ubhinnampi aphāsukaṃ katvā kasmā idha vasathāti vatvā imā dve
gāthā abhāsi
                name namantassa bhaje bhajantaṃ
                kiccānukubbassa kareyya  kiccaṃ
                nānatthakāmassa kareyya atthaṃ
                asambhajantampi na sambhajeyya
                caje cajantaṃ vanathaṃ na kayirā
                apetacittena na sambhajeyya
                dijo dumaṃ khīṇaphalaṃva ñatvā
                aññaṃ samekkheyya mahā hi lokoti.
     Tattha name namantassāti yo attani muducittena namati
tasseva paṭinameyya. Kiccānukubbassāti attano uppannaṃ kiccaṃ
anukubbantasseva. Nānatthakāmassāti avuḍḍhikāmassa. Vanathaṃ na
kayirāti tasmiṃ cajante taṇhāsinehaṃ na kareyya. Apetacittenāti
apagatacittena virattacittena. Na sambhajeyyāti na samāgaccheyya.
Aññaṃ samekkheyyāti aññaṃ olokeyya. Yathā dijo khīṇaphalaṃ
rukkhaṃ ñatvā aññaṃ phalabharitaṃ rukkhaṃ gacchati tathā khīṇarāgaṃ
purisaṃ ñatvā aññaṃ susinehaṃ upagaccheyyāti adhippāyo.
     Rājā bodhisatte kathenteyeva tassā guṇaṃ saritvā
bhadde ettakaṃ kālaṃ tava guṇe na sallakkhesiṃ paṇḍitassayeva
kathāya sallakkhetvā mama aparādhaṃ sahantiyā idaṃ sakalarajjaṃ tuyhaṃyeva
dammīti vatvā catutthaṃ gāthamāha
             so te karissāmi yathānubhāvaṃ
             kataññutaṃ khattiyo pekkhamāno
             sabbañca te issariyaṃ dadāmi
             yassicchasī tassa tuvaṃ dadāmīti.
     Tattha soti so ahaṃ. Yathānubhāvanti yathāsattiṃ yathābalaṃ.
Yassicchasīti yassa icchasi tassa idaṃ rajjaṃ ādiṃ katvā yaṃ tvaṃ
icchasi taṃ dadāmīti.
     Evaṃ vatvā rājā deviyā sabbissariyaṃ adāsi. Imināhaṃ
etissā guṇaṃ sarāpitoti paṇḍitassāpi mahantaṃ issariyaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ubhopi jāyapatikā sotāpattiphale
patiṭṭhahiṃsu. Tadā jāyapatikā etarahi jāyapatikāyeva ahesuṃ.
Paṇḍitāmacco pana ahamevāti.
                     Godhajātakaṃ  tatiyaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 360-364. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7480              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7480              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=630              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3068              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3030              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3030              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]