ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      ananusociyajātakaṃ
     bahūnaṃ vijjatī bhotīti idaṃ satthā jetavane viharanto ekaṃ
kuṭumbikaṃ matabhariyaṃ ārabbha kathesi.
     So kira bhariyāya matāya na nhāyati na bhuñjati na kammante
payojesi. Aññadatthuṃ sokābhibhūto āḷāhanaṃ gantvā paridevamāno
vicari. Abbhantare panassa kūṭe dīpo viya sotāpattimaggassa
upanissayo jalati. Satthā paccūsasamaye lokaṃ volokento taṃ disvā
Imassa maṃ ṭhapetvā añño koci sokaṃ nīharitvā sotāpattimaggassa
dāyako natthi bhavissāmissa avassayoti pacchābhattaṃ piṇḍapātapaṭikkanto
pacchāsamaṇaṃ ādāya tassa gehadvāraṃ gantvā kuṭumbikena
sutāgamano katapaccuggamanādisakkāro paññattāsane nisinno
kuṭumbikaṃ āgantvā ekamante nisinnaṃ kiṃ upāsaka cintesīti
pucchitvā āma bhante bhariyā me kālakatā taṃ anusocanto
cintemīti vutte upāsaka bhijjanadhammaṃ nāma bhijjati tasmiṃ bhinne
na yuttaṃ cintetuṃ porāṇakapaṇḍitāpi bhariyāya matāya bhijjanadhammaṃ
bhinnanti na cintayiṃsūti vatvā tena yācito atītaṃ āhari.
Atītavatthu dasakanipāte cullabodhijātake āvibhavissati. Ayaṃ panettha
saṅkhepo.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā mātāpitūnaṃ santikaṃ agamāsi. Imasmiṃ jātake bodhisatto
komārabrahmacārī ahosi. Athassa mātāpitaro tava bhariyāpariyesanaṃ
karomāti ārocayiṃsu . Bodhisatto na mayhaṃ gharāvāsenattho
ahaṃ tumhākaṃ accayena pabbajissāmīti vatvā tehi punappunaṃ yācito
ekaṃ kāñcanarūpaṃ kāretvā evarūpaṃ kumārikaṃ labhamāno
gaṇhissāmīti āha. Tassa mātāpitaro taṃ kāñcanarūpakaṃ paṭicchannayāne
āropetvā gacchatha jambūdīpatalaṃ vicarantā yatthevarūpaṃ brāhmaṇakumārikaṃ
passatha tatthimaṃ kāñcanarūpakaṃ datvā taṃ ānethāti mahantena
Parivārena manusse pesesuṃ. Tasmiṃ pana kāle eko puññavā
satto brahmalokato cavitvā kāsikaraṭṭheyeva nigamagāme
asītikoṭivibhavassa brāhmaṇassa gehe  kumārikā hutvā nibbatti.
Sammillahāsinīti 1- tassā nāmaṃ akaṃsu. Sā soḷasavassikakāle
abhirūpā ahosi pāsādikā devaccharapaṭibhāgā sabbaṅgasampannā.
Tassāpi kilesavasena cittaṃ nāma na uppannapubbaṃ.
Accantabrahmacārinī ahosi. Kāñcanarūpakaṃ ādāya vicarantā taṃ gāmaṃ
pāpuṇiṃsu. Tattha manussā taṃ disvā asukabrāhmaṇassa dhītā
sammillahāsinī kiṃkāraṇā idha ṭhitāti āhaṃsu. Manussā taṃ
sutvā brāhmaṇakulaṃ gantvā sammillahāsiniṃ vāresuṃ. Sā ahaṃ
tumhākaṃ accayena pabbajissāmi na me gharāvāsenatthoti mātāpitūnaṃ
sāsanaṃ pesesi. Te kiṃ karosi kumāriketi vatvā kāñcanarūpakaṃ
gahetvā taṃ mahantena parivārena pesayiṃsu. Bodhisattassa ca sammillahāsiniyā
ca ubhinnampi anicchantānaññeva maṅgalaṃ kariṃsu. Te ekasmiṃ
gabbhe vasamānā ekasmiṃ sayane sayantāpi na aññamaññaṃ kilesavasena
olokayiṃsu. Dve bhikkhū dve brahmāno viya ca ekaṭṭhāne
vasiṃsu. Aparabhāge bodhisattassa mātāpitaro kālamakaṃsu. So
tesaṃ sarīrakiccaṃ katvā sammillahāsiniṃ pakkosāpetvā bhadde mama
kulasantakā asītikoṭiyo tava kulasantakā asītikoṭiyoti imaṃ ettakaṃ
dhanaṃ gahetvā imaṃ kuṭumbaṃ paṭipajjāhi ahaṃ pabbajissāmīti āha.
@Footnote: 1 sammillabhāsinī.
Ayyaputta tayi pabbajante ahampi pabbajissāmi na sakkomi taṃ
jahitunti. Te sabbaṃ dhanaṃ dānamukhe visajjetvā kheḷapiṇḍaṃ viya
sampattiṃ chaḍḍetvā himavantaṃ pavisitvā ubhopi tāpasapabbajjaṃ
pabbajitvā vanamūlaphalāhārā tattha ciraṃ vasitvā loṇambilasevanatthāya
himavantā otaritvā anupubbena bārāṇasiyaṃ patvā rājuyyāne
vasiṃsu. Tesaṃ tattha vasantānaṃ sukhumālāya paribbājikāya nirojaṃ
missakabhattaṃ paribhuñjantiyā lohitapakkhandikābādho  uppajji. Sā
sappāyabhesajjaṃ alabhamānā dubbalā ahosi. Bodhisatto
bhikkhācāravelāya taṃ viniggahetvā nagaradvāraṃ netvā ekissā sālāya
phalake nipajjāpetvā sayaṃ bhikkhāya pavisati. Sā tasmiṃ anikkhanteyeva
kālamakāsi. Mahājanā paribbājikāya rūpasampattiṃ disvā
parivāretvā rodanti paridevanti. Bodhisatto bhikkhaṃ caritvā āgato
tassā matabhāvaṃ ñatvā bhijjanadhammaṃ bhijjati sabbe saṅkhārā
aniccā evaṃgatikāyevāti tāya nipannaphalakeyeva nisīditvā missakabhojanaṃ
bhuñjitvā mukhaṃ vikkhālesi. Parivāretvā ṭhitamahājano
ayaṃ te bhante paribbājikā kiṃ hotīti pucchi. Gihikāle me
pādaparicārikā ahosīti. Bhante mayaṃ tāva na sahāma 1- rodāma
paridevāma tumhe kasmā na rodathāti. Bodhisatto jīvantāvesā
mama kiñci hoti idāni paralokasamaṅgitāya na kiñci hoti
parajanavasaṃ gatā ahaṃ kasmā rodāmīti mahājanassa dhammaṃ desento
@Footnote: 1 santhambhāma.
Imā gāthā abhāsi
         bahūnaṃ vijjatī bhotī          tehi me kiṃ bhavissati
         tasmā etaṃ na socāmi      piyaṃ sammillahāsiniṃ
         taṃ tañce anusoceyya       yaṃ yaṃ tassa na vijjati
         attānamanusoceyya         sadā maccuvasampattaṃ
         na heva ṭhitaṃ nāsīnaṃ         na sayānaṃ na patthaguṃ 1-
         yāvuppatti nimissati 2-      tatrāpi saratī vayo
         tatthattani vatappanthe 3-     vinābhāve asaṃsaye
         bhūtaṃ sesaṃ dayitabbaṃ          cavitaṃ ananusociyanti 4-.
     Tattha bahūnaṃ vijjatīti ayaṃ bhotī amhe chaḍḍetvā idāni
aññesaṃ bahūnaṃ matakasattānaṃ antare vijjati atthi upalabbhati.
Tehi me kiṃ bhavissatīti tehi matakasattehi saddhiṃ vattamānā idāneva
sā mayhaṃ kiṃ bhavissati tehi vā sattehi atirekasambandhavaseneva
sā mayhaṃ kiṃ bhavissati kā nāma bhavissati kiṃ bhariyā udāhu
bhaginīti. Tehi mekantipi pāṭho. Tehi matakehi saddhiṃ idampi
me kalevaraṃ ekaṃ bhavissatīti attho. Tasmāti yasmā esā
matā  matakesu samāgatā mayhaṃ na kiñci hoti tasmā etaṃ na
socāmi. Yaṃ yaṃ tassāti yaṃ yaṃ tassa anusocanakassa sattassa
na vijjati natthi mataṃ niruddhaṃ taṃ taṃ sace anusoceyyāti attho.
@Footnote: 1 paddhaguṃ .   2 yāva pāti nimisati. yāvummiti nimissati .   3 vatabbaddhe.
@4 vītaṃ ananusocitaṃ.
Yassātipi pāṭho. Yaṃ yaṃ yassa vijjati tañce so anusoceyyāti
attho. Maccuvasampattanti evaṃ sante niccaṃ maccuvasaṃ pattaṃ
gacchantaṃ attānameva anusoceyya tenassa anusocanakāloyeva na
bhaveyyāti attho.
     Tatiyagāthāya. Na heva ṭhitaṃ nāsīnaṃ na nipannaṃ na patthaguṃ
kiñci sattaṃ āyusaṅkhāro anugacchatīti pāṭhaseso. Tattha patthagunti
samparivattetvā caramānaṃ. Idaṃ vuttaṃ hoti ime sattā catūsu
iriyāpathesu pamattā viharanti āyusaṅkhārā pana rattiñca divañca
sabbiriyāpathesu appamattā attano khayagamanakammameva karontīti.
Yāvuppatti nimissatīti ayamhi tasmiṃ kāle vohāro. Idaṃ vuttaṃ
hoti yāva ummissati ca nimmissati ca tatrāpi evaṃ
appamattake kāle imesaṃ sattānaṃ sarati vayo tīsu vayesu seso
vayo parihāyateva na vaḍḍhati. Tatthattani vatappantheti tattha
vata attani panthe. Idaṃ vuttaṃ hoti tasmiṃ vata evaṃ saramāne vaye
ayaṃ attāti saṅkhyaṃ gato attabhāvo pantho hoti pāsena bandho
upaḍḍho aparipuṇṇova hoti evaṃ tattha imasmiṃ attani panthe
yo cesa tattha tattha nibbattānaṃ vinābhāvo asaṃsayo tasmiṃ
vinābhāvepi asaṃsaye nissaṃsaye bhūtaṃ sesaṃ amataṃ taṃ sesaṃ jīvamānaṃ
jīvamānameva dayitabbaṃ mettāyitabbaṃ ayaṃ satto arogo hotu
abyāpajjhoti evaṃ tasmiṃ mettābhāvanā kātabbā yaṃ panetaṃ
cavitaṃ vigataṃ mataṃ ananusociyaṃ ananusocitabbanti.
     Evaṃ mahāsatto catūhi gāthāhi aniccākāraṃ dīpento dhammaṃ
desesi. Mahājano paribbājikāya sarīrakiccaṃ kāresi. Bodhisatto
himavantaṃ pavisitvā jhānābhiññā nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale
patiṭṭhahi. Tadā sammillahāsinī rāhulamātā ahosi. Tāpaso pana
ahamevāti.
                   Ananusociyajātakaṃ aṭṭhamaṃ
                    ---------------



             The Pali Atthakatha in Roman Book 38 page 342-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7118              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7118              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=610              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2990              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2952              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2952              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]