ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      cammasāṭakajātakaṃ
     kalyāṇarūpo vatāyanti idaṃ satthā jetavane viharanto
cammasāṭakaṃ nāma paribbājakaṃ ārabbha kathesi.
     Tassa kira cammameva nivāsanañca pārupanañca. So ekadivasaṃ
paribbājakārāmā nikkhamitvā sāvatthiyaṃ bhikkhāya caranto eḷakānaṃ
yujjhanaṭṭhānaṃ sampāpuṇi. Eḷako taṃ disvā paharitukāmo osakki.
Paribbājako esamhaṃ apacitiṃ dassetīti na paṭikkami. Eḷako
vegena āgantvā taṃ ūrumhi paharitvā pātesi. Tassa taṃ asantassa
paggahaṇakāraṇaṃ bhikkhusaṅghe pākaṭaṃ ahosi. Bhikkhū dhammasabhāyaṃ kathaṃ
samuṭṭhāpesuṃ āvuso cammasāṭakaparibbājako asantasampaggahaṇaṃ
katvā vināsampattoti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
na bhikkhave idāneva pubbepesa asantasampaggahaṃ katvā vināsaṃ
Pattoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ vāṇijakule nibbattitvā vaṇijjaṃ karoti. Tadā eko
cammasāṭakaparibbājako bārāṇasiyaṃ bhikkhāya caranto eḷakānaṃ
yujjhanaṭṭhānaṃ patvā eḷakaṃ osakkantaṃ disvā apacitiṃ me karotīti
saññāya appaṭikkamitvā imesaṃ ettakānaṃ manussānaṃ antare ayaṃ
eko eḷako amhākaṃ guṇaṃ jānātīti añjaliṃ paggayha ṭhitakova
paṭhamaṃ gāthamāha
              kalyāṇarūpo vatāyaṃ catuppado
              subhaddako ceva supesalo ca
              yo brāhmaṇaṃ jātimantūpapannaṃ
              apacāyati meṇḍavaro yasassīti.
     Tattha kalyāṇarūpoti kalyāṇajātiko .  supesaloti suṭṭhu
piyasīlo. Jātimantūpapannanti jātiyā mantehi ca sampannaṃ .
Yasassīti vaṇṇabhaṇanametaṃ.
     Tasmiṃ khaṇe āpaṇe nisinno paṇḍitavāṇijo taṃ paribbājakaṃ
nisedhento dutiyaṃ gāthamāha
              mā brāhmaṇa ittaradassanena
              vissāsamāpajja catuppadassa
              daḷhappahāraṃ abhikattukāmo 1-
@Footnote: 1 abhikaṅkhamāno.
             Avasakkati dassati suppahāranti.
     Tattha ittaradassanenāti khaṇikadassanena.
     Itarassa pana paṇḍitavāṇijassa kathentasseva meṇḍako
vegenāgantvā ūrumhi paharitvā taṃ tattheva vedanāpattaṃ katvā
pātesi. So paridevamāno nipajji.
     Satthā taṃ kāraṇaṃ pakāsento tatiyaṃ gāthamāha
             ūruṭṭhī bhaggā patito khāribhāro
             sabbaṃ bhaṇḍaṃ brāhmaṇasseva bhinnaṃ
             ubhopi bāhā paggayheva kandati
             abhidhāvataṃ 1- haññati brahmacārinti.
     Tassattho bhikkhave tassa paribbājakassa ūruṭṭhikaṃ bhaggaṃ
khāribhāro patito tasmiṃ parivattamāne yaṃ tassa brāhmaṇassa
upakaraṇabhaṇḍaṃ taṃ sabbampi bhinnaṃ. So ubho hatthe ukkhipitvā
parivāretvā ṭhitaṃ parisaṃ sandhāya abhidhāvataṃ haññati brahmacārinti
vadanto kandati rodati paridevati.
     Paribbājako catutthaṃ gāthaṃ āha
         evaṃ so nihato seti    yo apūjaṃ pasaṃsati 2-
         yathāhamajja pahato       hato meṇḍena dummatīti.
     Tattha apūjanti apūjanīyaṃ. Yathāhamajjāti yathā ahaṃ ajja
asantasampaggahaṃ katvā ṭhito meṇḍena  daḷhappahārena pahato ettheva
@Footnote: 1 abhidhāvatha .          2 namassati.
Mārito. Dummatīti nippañño. Evaṃ yo aññopi asantasampaggahaṃ
karissati sopi ahaṃ viya dukkhaṃ anubhavissatīti.
     Iti so paridevanto tattheva jīvitakkhayaṃ patto.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
cammasāṭako etarahi cammasāṭako ahosi paṇḍitavāṇijo pana
ahamevāti.
                   Cammasāṭakajātakaṃ catutthaṃ
                     -------------



             The Pali Atthakatha in Roman Book 38 page 329-332. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6839              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6839              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=594              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2942              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2897              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2897              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]