ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      daddhabhāyajātakaṃ
     daddhabhāyati bhaddanteti idaṃ satthā jetavane viharanto
aññatitthiye ārabbha kathesi.
     Titthiyā kira jetavanassa samīpe tasmiṃ tasmiṃ ṭhāne kaṇṭakapassaye
seyyaṃ kappenti pañcātape tapanti nānappakāraṃ micchātapaṃ
caranti. Atha sambahulā bhikkhū sāvatthiyaṃ piṇḍāya caritvā jetavanaṃ
āgantvā antarāmagge te disvā gantvā satthāraṃ upasaṅkamitvā
atthi nukho bhante aññatitthiyānaṃ samaṇabrāhmaṇānaṃ 1-
vattasamādāne sāroti pucchiṃsu. Satthā na bhikkhave tesaṃ
vattasamādāne sāro vā viseso vā atthi   tañhi nighaṃsiyamānaṃ
upaparikkhiyamānaṃ ukkārabhūmimaggasadisaṃ sasakassa daddhabhāyanasadisaṃ hotīti
vatvā daddhabhāyanasadisabhāvamassa mayaṃ na jānāma kathetha no
bhanteti tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sīhayoniyaṃ nibbattitvā vayappatto araññe paṭivasati. Tadā pana
pacchimasamuddasamīpe veluvamissakaṃ tālavanaṃ hoti. Tatreko sasako
@Footnote: 1 samaṇānaṃ.
Veluvarukkhamūle ekassa tālagacchassa heṭṭhāvasati. So ekadivasaṃ
gocaramādāya āgantvā tālapaṇṇassa heṭṭhā nipanno cintesi
sace ayaṃ paṭhavī saṃvaṭṭeyya kahaṃ nukho gamissāmīti. Tasmiṃyeva
khaṇe ekaṃ veluvapakkaṃ tālapaṇṇassa upari patati. So tassa
saddena addhā paṭhavī saṃvaṭṭatīti uppatitvā pacchato anolokentova
palāyi. Taṃ maraṇabhayabhītaṃ vegena palāyantaṃ añño
sasako disvā pucchi kiṃ bho ativiya bhīto palāyasīti. Mā
puccha bhoti. So kiṃ bho bhītoti pacchato dhāvateva. Itaro
nivattitvā anolokentova ettha paṭhavī saṃvaṭṭatīti āha. Sopi
tassa pacchato palāyiyeva. Evaṃ tamañño addasa tamaññoti
evaṃ sasakasahassāni ekato hutvā palāyiṃsu. Te ekopi migo
disvā ekato hutvā palāyi. Eko sūkaro eko gokaṇṇo
eko mahiso eko gavayo eko khaggo eko byaggho
eko sīho eko vāraṇo disvā kimetanti vatvā ettha
paṭhavī saṃvaṭṭatīti vutte palāyi. Evaṃ anukkamena yojanamattaṃ
tiracchānabalaṃ ahosi. Tadā bodhisatto taṃ balaṃ palāyantaṃ disvā
kimetanti pucchitvā ettha paṭhavī saṃvaṭṭatīti sutvā cintesi
paṭhavīsaṃvaṭṭanaṃ nāma na kadāci atthi addhā tesaṃ kiñci dassanaṃ 1-
bhavissati mayi kho pana ussukkaṃ nāpajjante sabbe nassanti
jīvitaṃ nesaṃ dassāmīti. Sīhavegena purato pabbatapādaṃ gantvā
@Footnote: 1 dussutaṃ.
Tattha tikkhattuṃ sīhanādaṃ nadi. Te sīhabhayatajjitā kinti nivattitvā
piṇḍikā aṭṭhaṃsu. Sīho tesaṃ antaraṃ pavisitvā kimatthaṃ
palāyathāti pucchi. Paṭhavī saṃvaṭṭatīti. Kena saṃvaṭṭamānā diṭṭhāti.
Hatthī jānantīti. Hatthiṃ pucchi. Te mayaṃ na jānāma sīhā
jānantīti vadiṃsu. Sīhāpi na jānāma byagghā jānantīti.
Byagghāpi mayaṃ na jānāma khaggā jānantīti. Khaggāpi gavayā
jānantīti. Gavayāpi mahisā jānantīti. Mahisāpi gokaṇṇā
jānantīti. Gokaṇṇāpi sūkarā jānantīti. Sūkarāpi migā jānantīti.
Migāpi mayaṃ na jānāma sasakā jānissantīti. Sasakesu
pucchiyamānesu ayaṃ kathetīti taṃ sasakaṃ dassesuṃ. Atha naṃ evaṃ
kira samma passasi paṭhavī saṃvaṭṭatīti pucchi. Āma sāmi mayā
diṭṭhāti. Kattha vasanto passasīti pucchi. Pacchimasamuddasamīpe
veluvamissakatālavane vasāmi ahañhi tattha veluvarukkhamūle tālagacche
tālapaṇṇassa heṭṭhā nipanno cintesiṃ sace paṭhavī saṃvaṭṭati kahaṃ
gamissāmīti atha taṃkhaṇaññeva paṭhaviyā saṃvaṭṭanasaddaṃ sutvā
palātomhīti. Sīho cintesi addhā tassa tālapaṇṇassa upari
veluvapakkaṃ patitvā daddhabhāyanasaddamakāsi svāyaṃ taṃ saddaṃ sutvā
paṭhavī saṃvaṭṭatīti saññaṃ uppādetvā palāyi tattato jānissāmīti.
So taṃ sasakaṃ gahetvā mahājanaṃ assāsetvā ahaṃ iminā
diṭṭhaṭṭhāne paṭhaviyā saṃvaṭṭanaṃvā asaṃvaṭṭanaṃ vā tattato ñatvā
āgamissāmi yāva mamāgamanā tumhe idheva hothāti sasakaṃ piṭuṭhiyaṃ
Āropetvā sīhavegena pakkhanditvā tālavane sasakaṃ otāretvā
ehi tayā diṭṭhaṭṭhānaṃ dassehīti āha. Na visahāmi sāmīti.
Ehi mā bhāyīti. So veluvarukkhaṃ upasaṅkamituṃ asakkonto
avidūre ṭhatvā idaṃ sāmi daddhabhāyanaṭṭhānanti vatvā paṭhamaṃ
gāthamāha
         daddhabhāyati bhaddante     yasmiṃ dese vasāmahaṃ
         ahametaṃ na jānāmi      kimetaṃ daddhabhāyatīti.
     Tattha daddhabhāyatīti daddhabhāti saddaṃ karoti. Bhaddanteti
bhaddaṃ tava atthu. Kimetanti yasmiṃ padese ahaṃ vasāmi
tattha daddhabhāyati ahampi na jānāmi kiṃ vā etaṃ daddhabhāyati
kena vā kāraṇena daddhabhāyati kebalaṃ daddhabhāyanasaddaṃ assosanti.
     Evaṃ vutte sīho veluvarukkhamūlaṃ gantvā tālapaṇṇassa heṭṭhā
sasakanipannaṭṭhānañceva tālapaṇṇassa matthake patitaṃ veluvapakkañca
disvā paṭhaviyā asaṃvaṭṭanabhāvaṃ tattato jānitvā sasakaṃ piṭṭhiyaṃ
āropetvā sīhavegena khippaṃ migasaṅghānaṃ santikaṃ gantvā sabbaṃ
pavuttiṃ ārocetvā tumhe mā bhāyathāti migagaṇaṃ assāsetvā
visajjesi. Sace hi tadā bodhisatto na bhaveyya sabbe samuddaṃ
pavisitvā sanseyyuṃ bodhisattaṃ pana nissāya sabbe jīvitaṃ labhīsūti.
         Veluvaṃ patitaṃ sutvā      daddhabhanti saso javi
         sasassa vacanaṃ sutvā      santattā migavāhinī
         Appatvā  padaviññāṇaṃ    paraghosānusārino
         panādaparamā 1- bālā   te honti parapattiyā
         ye ca sīlena sampannā   paññāyupasame ratā
         ārakā 2- viratā dhīrā  na honti parapattiyāti
imā tisso abhisambuddhagāthā.
     Tattha veluvanti veluvapakkaṃ. Daddhabhanti evaṃ saddaṃ kurumānaṃ.
Santattāti utrāsā. Migavāhinīti anekasahassasaṅkhātā migagaṇā
migasenā. Padaviññāṇanti viññāṇapadaṃ sotaviññāṇakoṭṭhāsaṃ
asampāpuṇitvāti attho. Te honti parapattiyāti te paraghosānusārino
tameva paraghosasaṅkhātaṃ panādaṃ paramanti maññamānā andhabālā
puthujjanā viññāṇapadassa appattatāya parapattiyāva honti paresaṃ
vacanaṃ saddahitvā yaṃ vā taṃ vā karonti. Sīlenāti ariyamaggena
āgatasīlena samannāgatā. Paññāyupasame ratāti maggenevāgatapaññāya
kilesaupasame ratā. Yathā ca sīlena evaṃ paññāyapi
samannāgatā kilesupasame ratātipi attho. Ārakā viratā dhīrāti
pāpakiriyato ārakā viratā paṇḍitā. Na hontīti te evarūpā
sotāpannā pāpato oratabhāvena kilesupasame abhiratabhāvena ca
ekavāraṃ maggañāṇena paṭividdhadhammā aññesaṃ kathentānampi na
saddahanti na gaṇhanti. Kasmā. Attano paccakkhattāti.
Tena vuttaṃ
@Footnote: 1 pamādaparamā .           2 āratā.
         Assaddho akataññū ca   sandhicchedo ca yo naro
         hatāvakāso vantāso  save uttamaporisoti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sīho ahamevāti.
                    Daddhabhāyajātakaṃ dutiyaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 320-325. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6647              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6647              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=586              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2914              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2872              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2872              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]