ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       tittirajātakaṃ
     susukhaṃ vata jīvāmīti idaṃ satthā kosambiyaṃ nissāya vadarikārāme
viharanto rāhulattheraṃ ārabbha kathesi.
     Vatthu heṭṭhā tipallatthajātake vitthāritameva. Dhammasabhāyaṃ
pana bhikkhūhi āvuso rāhulo sikkhākāmo kukkuccako ovādakkhamoti
tassāyasmato guṇakathā samuṭṭhāpitā. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepi rāhulo sikkhākāmo
kukkuccako ovādakkhamoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā nikkhamma himavantappadese isipabbajjaṃ pabbajitvā abhiññā
@Footnote: 1 kaṇaverajātakaṃ.

--------------------------------------------------------------------------------------------- page306.

Ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto ramaṇīye vanasaṇḍe vasitvā loṇambilasevanatthāya aññataraṃ paccantagāmaṃ agamāsi. Tatra naṃ manussā disvā pasannacittā aññatarasmiṃ araññe paṇṇasālaṃ kāretvā paccayehi upaṭṭhahantā vāsesuṃ. Tadā tasmiṃ gāmake eko sākuṇiko ekaṃ dīpakatittiraṃ gahetvā suṭṭhu sikkhāpetvā pañjare pakkhipitvā paṭijaggati. So taṃ araññaṃ netvā tassa saddena āgatāgate tittire gahetvā jīvitaṃ kappesi. Atha so tittiro cintesi ekaṃ maṃ nissāya bahū mama ñātakā nassanti mayhaṃ taṃ pāpanti nissaddo ahosi. So tassa nissaddabhāvaṃ ñatvā veḷupesikāya taṃ sīse paharati. Tittiro dukkhāturatāya saddaṃ karoti. Evaṃ so sākuṇiko taṃ nissāya tittire gahetvā jīvitaṃ kappesi. Atha so tittiro cintesi ime marantūti mayhaṃ cetanā natthi paṭiccakammaṃ pana maṃ phusati mayi saddaṃ akaronte ete nāgacchanti karonteyevāgacuchanti āgatāgate ayaṃ gahetvā jīvitakkhayaṃ pāpesi atthi nukho ettha mayhaṃ pāpaṃ natthīti. So tato paṭṭhāya ko nukho me imaṃ kaṅkhaṃ chindeyyāti tathārūpaṃ paṇḍitaṃ upadhārento carati. Athekadivasaṃ so sākuṇiko bahū tittire gahetvā pacchiṃ pūretvā pānīyaṃ pivissāmīti bodhisattassa assamaṃ gantvā taṃ pañjaraṃ bodhisattassa santike ṭhapetvā pānīyaṃ pivitvā bālikātale nipanno niddaṃ okkami. Tittiro tassa niddokkamanabhāvaṃ ñatvā

--------------------------------------------------------------------------------------------- page307.

Mama kaṅkhaṃ imaṃ tāpasaṃ pucchissāmi jānanto me kathessatīti pañjare nisinnoyeva taṃ pucchanto paṭhamaṃ gāthamāha susukhaṃ vata jīvāmi labhāmi ceva bhuñjituṃ paripantheva tiṭṭhāmi kā nu bhante gatī mamanti. Tattha susukhaṃ vatāti ahaṃ bhante imaṃ sākuṇikaṃ nissāya suṭṭhu sukhaṃ jīvāmi. Labhāmi cevāti yathārucitaṃ khādanīyaṃ bhojanīyaṃ bhuñjitumpi labhāmi. Paripantheva tiṭṭhāmīti apicakho yattha mama ñātakā mama saddena āgatāgatā vinassanti tasmiṃ paripanthe tiṭṭhāmi. Kā nu bhanteti kā nukho bhante mama gati kā nipphatti bhavissatīti pucchi. Tassa pañhaṃ visajjento bodhisatto dutiyaṃ gāthamāha mano ce te na paṇamati pakkhi pāpassa kammuno apāvaṭassa bhadrassa na pāpamupalimpatīti. Tattha pāpassa kammunoti yadi tava mano pāpakammassatthāya na paṇamati pāpakaraṇe ninno tappoṇo tappabbhāro na hoti. Apāvaṭassāti evaṃ sante pāpakammakaraṇatthāya apāvaṭassa ussukkaṃ anāpannassa tava bhadrasseva sato pāpaṃ na upalimpati na alliyatīti. Taṃ sutvā tittiro tatiyaṃ gāthamāha ñātako no nisinnoti bahu āgacchate jano paṭiccakammaṃ phusati tasmiṃ me saṅkate manoti. Tassattho bhante sacāhaṃ saddaṃ na kareyyaṃ ayaṃ tittirajano

--------------------------------------------------------------------------------------------- page308.

Na āgaccheyya mayi pana saddaṃ karonte ñātako no nisinnoti ayaṃ bahu jano āgacchati taṃ āgataṃ luddo gahetvā jīvitakkhayaṃ pāpento maṃ paṭicca nissāya etaṃ pāṇātipātakammaṃ phusati paṭilabhati vindati tasmā maṃ paṭicca kate pāpe mama nukho etaṃ pāpanti evaṃ me mano saṅkati kukkuccaṃ āpajjatīti. Taṃ sutvā bodhitatto catutthaṃ gāthamāha na paṭiccakammaṃ phusati mano ce nappadussati appossukkassa bhadrassa na pāpamupalimpatīti. Tassattho yadi tava pāpakiriyāya mano nappadussati tanninno tappoṇo tappabbhāro na hoti evaṃ sante luddena āyasmantaṃ paṭicca katampi kammaṃ taṃ na phusati na alliyati pāpakiriyāya hi appossukkassa nirālayassa bhadrassa parisuddhassa sato tava pāṇātipātacetanāya abhāvā taṃ pāpaṃ na upalimpati tava cittaṃ na alliyatīti. Evaṃ mahāsatto tittiraṃ saññāpesi. Sopi taṃ nissāya nikkukkucco ahosi. Luddo pavuddho bodhisattaṃ vanditvā pañjaraṃ ādāya pakkāmi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā tittiro rāhulo ahosi tāpaso pana ahamevāti. Tittirajātakaṃ navamaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 305-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6353&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6353&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=574              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2866              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2829              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2829              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]