ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       kaṇavīrajātakaṃ
     yantaṃ vasantasamayeti idaṃ satthā jetavane viharanto
purāṇadutiyikāya palobhanaṃ ārabbha kathesi.
     Vatthu indriyajātake  āvibhavissati. Satthā pana taṃ bhikkhuṃ
pubbe tvaṃ bhikkhu etaṃ nissāya asinā sīsacchedaṃ paṭilabhasīti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikagāme ekassa gahapatikassa ghare coranakkhattena jāto
vayappatto corakammaṃ katvā jīvitaṃ kappento loke pākaṭo ahosi
sūro nāgabalo. Koci taṃ gaṇhituṃ nāsakkhi. So ekadivasaṃ
ekasmiṃ seṭṭhighare gharasandhiṃ chinditvā bahudhanaṃ āhari. Nāgarā
rājānaṃ upasaṅkamitvā deva eko mahācoro nagaraṃ vilumpati taṃ
gaṇhāpethāti vadiṃsu. Rājā tassa gahaṇatthāya nagaraguttikaṃ
āṇāpesi. So rattibhāge tattha tattha vaggabandhena manusse
ṭhapetvā taṃ sahoḍhaṃ 1- gaṇhāpetvā rañño ārocesi. Rājā
sīsamassa chindāti nagaraguttikaññeva āṇāpesi. Nagaraguttiko taṃ
pacchābāhuṃ bāḷhaṃ bandhanaṃ bandhāpetvā gīvāyassa rattakaṇavīramālaṃ
@Footnote: 1 sabhogaṃ.
Laggitvā sīse iṭṭhakacuṇṇaṃ okīritvā catukke catukke kasāhi
taṃ pothento 1- kharassarena paṇavena āghātanaṃ neti.
Imasmiṃ kira nagare vilopakārako coro gahitoti sakalanagaraṃ
saṅkhubhi. Tadā bārāṇasiyaṃ sahassaṃ gaṇhantī sāmā nāma gaṇikā
hoti rājaballabhā pañcasatavaṇṇadāsīparivārā pāsādatale vātapānaṃ
vivaritvā ṭhitā taṃ niyyamānaṃ passi. So pana abhirūpo pāsādiko
ativiya sobhaggappatto devavaṇṇo sabbesaṃ matthakamatthakena
paññāyati. Sāmā taṃ disvā paṭibaddhacittā hutvā kena
nukho upāyenāhaṃ imaṃ purisaṃ attano sāmikaṃ kareyyanti cintayantī
attheko upāyoti ñatvā attano atthakārikāya ekissā hatthe
nagaraguttikassa sahassaṃ pesesi ayaṃ coro sāmāya bhātā aññatra
sāmāya añño etassa nissayo natthi tumhe kira idaṃ sahassaṃ
gahetvā etaṃ visajjethāti. Sā tathā akāsi. Nagaraguttiko
ayaṃ coro pākaṭo na sakkā etaṃ visajjetuṃ aññaṃ pana
manussaṃ labhitvā imaṃ paṭicchannayānake nisīdāpetvā pesetuṃ sakkomīti
āha. Sā gantvā tassā ārocesi. Tadā paneko
seṭṭhiputto sāmāya paṭibaddhacitto devasikaṃ sahassaṃ deti. So
taṃdivasampi sūriyatthaṅgamanavelāya sahassaṃ gaṇhitvā taṃ gharaṃ agamāsi.
Sāmāpi sahassabhaṇḍikaṃ gahetvā ūrūsu ṭhapetvā rodantī nisinnā
bhoti kiṃ etanti vutte sāmi ayaṃ coro mama bhātā  ahaṃ
@Footnote: 1 tāḷāpento.
Nīcaṃ kammaṃ karomīti mayhaṃ santikaṃ na eti nagaraguttikassa pahite
sahassaṃ labhamāno visajjessāmīti sāsanaṃ pesesi idāni imaṃ
sahassaṃ ādāya nagaraguttikassa santikaṃ gantuṃ na labhāmīti. So
tassā paṭibaddhacittatāya ahaṃ gamissāmīti āha. Tenahi tayā
ābhatameva gahetvā gacchāhīti. So taṃ gahetvā nagaraguttikassa
gehaṃ gacchati. So taṃ seṭṭhiputtaṃ paṭicchannaṭṭhāne ṭhapetvā coraṃ
paṭicchannayāne nisīdāpetvā sāmāya  pahiṇitvā ayaṃ coro raṭṭhe
pākaṭo samandhakāraṃ tāva hotu atha naṃ manussānaṃ paṭisallīnavelāya
ghātāpessāmāti apadesaṃ katvā muhuttaṃ vītināmetvā
manussesu paṭisallīnesu seṭṭhiputtaṃ mahantenārakkhena āghātanaṃ
netvā asinā sīsaṃ chinditvā sarīraṃ sūle āropetvā nagaraṃ
pāvisi. Tato paṭṭhāya sāmā aññesaṃ hatthato kiñci na
gaṇhāti teneva saddhiṃ abhiramamānā vicarati. So cintesi sace
ayaṃ aññasmiṃ paṭibaddhacittā bhavissati mampi mārāpetvā teneva
saddhiṃ abhiramissati accantaṃ mittadubbhinī esā mayā idha
avasitvā khippaṃ palāyituṃ vaṭṭati gacchanto pana tucchahattho
agantvā etissā ābharaṇabhaṇḍikaṃ gahetvā gacchissāmīti cintetvā
ekadivasaṃ taṃ āha bhadde mayaṃ pañjare ṭhitā kukkuṭā viya niccaṃ
ghareyeva homa ekadivasaṃ uyyānakīḷaṃ kīḷissāmāti. Sā sādhūti
sampaṭicchitvā khādanīyabhojanīyādiṃ sabbaṃ paṭiyādetvā sabbābharaṇapaṭimaṇḍitā
tena saddhiṃ paṭicchannayāne nisīditvā uyyānaṃ agamāsi.
So tattha tāya saddhiṃ kīḷanto  idāni mayhaṃ palāyituṃ vaṭṭatīti
tāya saddhiṃ kilesaratiyā ramitukāmo viya ekaṃ kaṇavīragacchantaraṃ
pavisitvā taṃ āliṅganto viya nippīḷetvā visaññiṃ katvā pātetvā
sabbābharaṇāni omuñcitvā tassāyeva uttarāsaṅgena bandhitvā
bhaṇḍikaṃ khandhe ṭhapetvā uyyānavatiṃ laṅghitvā pakkāmi. Sāpi
paṭiladdhasaññā uṭṭhāya paricārikānaṃ santikaṃ āgantvā ayyaputto
kahanti pucchi. Na jānāma ayyeti. Maṃ matāti saññāya
bhāyitvā palāto bhavissatīti anattamanā hutvā tatoyeva gehaṃ
gantvā mama piyasāmikassa adiṭṭhakālatova alaṅkatasayane na
sayissāmīti bhūmiyaṃ nipajji. Tato paṭṭhāya manāpaṃ sāṭakaṃ na
nivāseti dve bhattāni na bhuñjati gandhamālādīni na paṭisevati.
Yenakenaci upāyena ayyaputtaṃ pariyesetvā pakkosāpessāmīti
naṭake pakkosāpetvā sahassaṃ adāsi. Kiṃ karoma ayyeti vutte
tumhākaṃ agamanaṭṭhānaṃ nāma natthi tumhe gāmanigamarājadhāniyo
carantā samajjaṃ katvā samajjamaṇḍale paṭhamameva imaṃ gītaṃ gāyeyyāthāti
naṭe sikkhāpentī  paṭhamaṃ gāthaṃ vatvā tumhehi imasmiṃ
gītake gīte sace ayyaputto tasmiṃ parisabbhantare bhavissati
tumhehi saddhiṃ kathessati athassa mama arogabhāvaṃ vatvā taṃ
ādāya āgaccheyyātha no ce āgacchati sāsanaṃ peseyyāthāti
paribbayaṃ datvā naṭe uyyojesi. Te bārāṇasito nikkhamitvā
tattha tattha samajjaṃ karontā ekaṃ paccantagāmaṃ agamiṃsu. Sopi
Coro palāyitvā tattha vasati. Te tattha samajjaṃ karontā
paṭhamameva imaṃ gītakaṃ gāyiṃsu
         yantaṃ vasantasamaye      kaṇaveresu bhāṇusu
         sāmaṃ bāhāya pīḷesi    sā taṃ ārogyamabravīti.
     Tattha kaṇaveresūti kaṇavīresu. Bhāṇusūti rattarattānaṃ pupphānaṃ
pabhāya sampannesu. Sāmanti evaṃnāmikaṃ. Pīḷesīti kilesaratiyā
ramitukāmo āliṅganto viya pīḷesi. Sā tanti sā sāmā
arogā tvaṃ pana sā matāti saññāya bhīto palāyasi  sā
attano ārogyaṃ abravi kathesi ārocesīti attho.
     Coro taṃ sutvā naṭaṃ upasaṅkamitvā   tvaṃ sāmā jīvatīti vadasi
ahampi na saddahāmīti   tena saddhiṃ sallapanto dutiyaṃ gāthamāha
        ambho na kira saddheyyaṃ   yaṃ vāto pabbataṃ vahe
        pabbatañce vahe vāto   sabbampi paṭhaviṃ vahe
        yattha sāmā kālakatā    sāmaṃ ārogyamabravīti.
        Tassattho ambho naṭa idaṃ kira na saddhātabbaṃ yaṃ vāto
tiṇapaṇṇāni viya pabbataṃ vaheyya sacepi vāto pabbataṃ vaheyya
sabbampi paṭhaviṃ vaheyya yathā cetaṃ saddaheyyaṃ tathā idanti.
Yattha sāmā kālakatāti yā nāma sāmā kālakatā sāmaṃ
ārogyaṃ pucchatīti. Kiṃkāraṇā asaddaheyyaṃ 1-. Matā nāma na
kassaci sāsanaṃ pesentīti.
@Footnote: 1 saddheyyaṃ.
     Tassa vacanaṃ sutvā naṭo tatiyaṃ gāthamāha
        na ceva sā kālakatā     na ca sā aññamicchati
        ekabhattā 1- kira sāmā  tameva abhikaṅkhatīti.
     Tattha tameva abhikaṅkhatīti aññaṃ purisaṃ  na icchati taññeva
ākaṅkhati  icchati paṭṭhetīti.
     Taṃ sutvā coro sā jīvatu vā mā vā na tāya mayhaṃ
atthoti vatvā catutthaṃ gāthamāha
              asanthutaṃ maṃ cirasanthutena
              nimini sāmā adhuvaṃ dhuvena
              mayāpi sāmā nimineyya aññaṃ
              ito ahaṃ dūrataraṃ gamissanti.
    Tattha asanthutanti akatasaṃsaggaṃ. Cirasanthutenāti cirakatasaṃsaggena.
Niminīti parivattesi. Adhuvaṃ dhuvenāti maṃ adhuvaṃ tena dhuvasāmikena
parivattetuṃ nagaraguttikassa sahassaṃ datvā maṃ gaṇhīti attho.
Mayāpi sāmā nimineyya aññanti sāmā mayāpi aññaṃ sāmikaṃ
parivattetvā gaṇheyya. Ito ahaṃ dūrataranti yattha na sakkā
tassā sāsanaṃ vā pavuttiṃ vā sotuṃ tādisaṃ dūrataraṭṭhānaṃ gamissaṃ
tasmā mama ito aññattha gatabhāvaṃ tassā ārocethāti
vatvā tesaṃ passantānaññeva daḷhataraṃ nivāsetvā vegena
palāyi.
@Footnote: 1 ekabhattakiṇī.
     Naṭā gantvā tena katakiriyaṃ tassā kathayiṃsu. Sā vippaṭisārī
hutvā attano pakatiyāeva vītināmesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā seṭṭhiputto ayaṃ bhikkhu ahosi. Sāmā
purāṇadutiyikā. Coro pana ahamevāti.
                   Kaṇavīrajātakaṃ 1-  aṭṭhamaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 299-305. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6222              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6222              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=570              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2853              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2815              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2815              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]