ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      Lohakumbhījātakaṃ
     dujjīvitamajīvimhāti idaṃ satthā jetavane viharanto kosalarājānaṃ
ārabbha kathesi.
     Tadā kira kosalarājā rattibhāge catunnaṃ nerayikasattānaṃ
saddaṃ suṇi eko dukārameva bhaṇi eko sakāraṃ eko
nakāraṃ eko sokāramevāti. Te kira atītabhave sāvatthiyaṃyeva
paradārikā rājaputtā ahesuṃ. Te paresaṃ rakkhitagopitamātugāmesu
aparajjhitvā cittakeḷiṃ  kīḷantā pāpakammaṃ katvā maraṇacakkena
chinnā sāvatthiyā sāmante catūsu lohakumbhīsu nibbattā saṭṭhivassasahassāni
tattha pacitvā uggatā lohakumbhīmukhavaṭṭiṃ disvā kadā
nukho imamhā dukkhā muccissāmāti cattāropi mahantena saddena
anupaṭipāṭiyā viraviṃsu. Rājā tesaṃ saddaṃ sutvā maraṇabhayatajjito
nisinnakova aruṇaṃ uṭṭhāpesi. Aruṇuggamanavelāya brāhmaṇā
āgantvā rājānaṃ sukhasayitaṃ pucchiṃsu. Rājā kuto me ācariyā
sukhasayitaṃ ajjāhaṃ evarūpe cattāro bhiṃsanake sadde suṇinti.
Brāhmaṇā hatthe vidhuniṃsu. Kiṃ ācariyāti. Sāhasikasaddā
mahārājāti. Sappaṭikammā appaṭikammāti. Kāmaṃ appaṭikammā
mayaṃ pana susikkhitā mahārājāti. Kiṃ katvā paṭibāhissathāti.
Mahārāja paṭikammaṃ mahantaṃ na sakkā kātuṃ mayaṃ pana
sabbacatukkayaññaṃ yajitvā vāressāmāti. Tenahi khippaṃ cattāro hatthī
cattāro asse cattāro usabhe cattāro manusseti laṭukikasakuṇikā
Ādiṃ katvā cattāro cattāro pāṇe gahetvā sabbacatukkayaññaṃ
yajitvā mama sotthibhāvaṃ karothāti. Sādhu mahārājāti sampaṭicchitvā
yenattho taṃ gahetvā gantvā yaññāvāṭaṃ paccupaṭṭhapetvā bahū
pāṇe thūṇupanīte katvā bahumacchamaṃsaṃ khādissāma bahudhanaṃ
labhissāmāti ussāhappattā hutvā idaṃ laddhuṃ vaṭṭati idaṃ laddhuṃ
vaṭṭati devāti aparāparaṃ caranti. Mallikā devī rājānaṃ
upasaṅkamitvā kinnukho mahārāja brāhmaṇā ativiya ussāhayantā 1-
vicarantīti pucchi. Devi kiṃ tuyhaṃ iminā tvaṃ attano yasena
mattā pamattā dukkhaṃ pana amhākamevāti. Kiṃ mahārājāti.
Devi ahaṃ evarūpaṃ nāma asotapubbaṃ suṇiṃ tato imesaṃ saddānaṃ
sutattā kiṃ bhavissatīti brāhmaṇe pucchiṃ brāhmaṇā tumhākaṃ
mahārāja rajjassa vā bhogānaṃ vā jīvitassa vā antarāyo
paññāyati sabbacatukkena yaññaṃ yajitvā sotthibhāvaṃ karissāmāti
vadiṃsu te mayhaṃ vacanaṃ gahetvā yaññāvāṭaṃ katvā yena yenattho tassa
tassa kāraṇā āgacchantīti. Kiṃ pana deva imesaṃ saddānaṃ nipphattiṃ
sadevake loke aggabrāhmaṇaṃ pucchasīti. Ko eso devi sadevake
loke aggabrāhmaṇoti. Mahāgotamo sammāsambuddhoti. Devi
sammāsambuddho me na pucchitoti. Tenahi taṃ gantvā pucchathāti.
Rājā tassā vacanaṃ gahetvā bhuttapātarāso rathavaramabhiruyha jetavanaṃ
gantvā satthāraṃ vanditvā pucchi ahaṃ bhante rattibhāge cattāro
@Footnote: 1 umhāyantā.
Sadde sutvā brāhmaṇe pucchiṃ te sabbacatukkayaññaṃ yajitvā
sotthiṃ karissāmāti vatvā yaññāvāṭe kammaṃ karonti tesaṃ
saddānaṃ sutattā kiṃ mayhaṃ bhavissatīti. Na kiñci mahārāja
nerayikasattā dukkhaṃ anubhavantā evaṃ viraviṃsu na ime saddā
idāneva tayā evaṃ sutā porāṇakarājūhi sutāyeva te brāhmaṇe
pucchitvā pasughātayaññaṃ kattukāmā hutvā paṇḍitānaṃ kathaṃ sutvā
na kariṃsu paṇḍitā tesaṃ saddānaṃ antaraṃ kathetvā mahājanaṃ
visajjāpetvā sotthimakaṃsūti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
aññatarasmiṃ kāsikagāme brāhmaṇakule nibbattitvā vayappatto
kāme pahāya isipabbajjaṃ pabbajitvā jhānābhiññāyo uppādetvā
jhānakīḷaṃ kīḷanto himavante ramaṇīye vanasaṇḍe vasati. Tadā
bārāṇasīrājā catunnaṃ nerayikānaṃ ime cattāro sadde sutvā bhītatasito
imināva niyāmena brāhmaṇehi tiṇṇaṃ antarāyānaṃ aññataro
bhavissati sabbacatukkayaññena taṃ vūpasamessāmāti vutte sampaṭicchi.
Purohito brāhmaṇehi saddhiṃ yaññāvāṭaṃ paccupaṭṭhāpesi. Mahājano
thūṇupanīto ahosi. Tadā bodhisatto mettābhāvanaṃ purecārikaṃ
katvā dibbacakkhunā lokaṃ volokento imaṃ kāraṇaṃ disvā ajja
mayā gantuṃ vaṭṭati mahājanassa sotthi bhavissatīti iddhibalena
vehāsaṃ uppatitvā bārāṇasīrañño uyyāne otaritvā maṅgalasilāpaṭṭe
kāñcanarūpakaṃ viya nisīdi. Tadā purohitassa jeṭṭhantevāsiko
Ācariyaṃ upasaṅkamitvā nanu ācariya amhākaṃ vedesu paraṃ māretvā
sotthikaraṇaṃ nāma natthīti āha. Purohito tvaṃ rājadhanaṃ mamāyasi
mayaṃ bahumacchamaṃsaṃ khādissāma dhanaṃ labhissāma tuṇhī hohīti taṃ
paṭibāhi. So nāhaṃ ettha sahāyo bhavissāmīti nikkhamitvā
rājuyyānaṃ gantvā bodhisattaṃ disvā vanditvā katapaṭisanthāro ekamante
nisīdi. Bodhisatto kiṃ māṇava rājā dhammena rajjaṃ kāretīti pucchi.
Bhante rājā dhammena rajjaṃ kāreti rattibhāge pana caturo sadde
sutvā brāhmaṇe pucchi brāhmaṇā sabbacatukkayaññaṃ yajitvā
sotthiṃ karissāmāti vadiṃsu rājā pasughātakammaṃ katvā attano
sotthiṃ kāretukāmo mahājano thūṇupanīto kinnukho bhante
tumhādisānaṃ sīlavantānaṃ tesaṃ saddānaṃ nipphattiṃ vatvā mahājanaṃ
maraṇamukhā mocetuṃ na vaṭṭatīti. Māṇava rājā amhe na jānāti
mayampi taṃ na jānāma imesaṃ pana saddānaṃ nipphattiṃ jānāma
sace rājā amhe upasaṅkamitvā puccheyya rājānaṃ nikkaṅkhaṃ katvā
katheyyāmāti. Tenahi bhante muhuttaṃ idheva hotha ahaṃ rājānaṃ
ānessāmīti. Sādhu  māṇavāti. So gantvā rañño tamatthaṃ
ārocetvā rājānaṃ ānesi. Rājā bodhisattaṃ vanditvā
ekamantaṃ nisinno pucchi saccaṃ kira tumhe mayā sutasaddānaṃ
nipphattiṃ jānāthāti. Āma mahārājāti. Kathetha bhanteti.
Mahārāja ete purimabhave paresaṃ rakkhitagopitesu dāresu cārittaṃ
āpajjitvā bārāṇasīsāmante catūsu lohakumbhīsu nibbattā
Kuṭṭhite 1- khāralohudake pheṇuddehakaṃ paccamānā tiṃsavassasahassāni adho
gantvā bhūmitalaṃ āhacca uddhaṃ ārohantā tiṃsavassasahasseneva kālena
lohakumbhīmukhaṃ disvā bahi oloketvā cattāro janā catasso
gāthā paripuṇṇā katvā vattukāmāpi tathā kātuṃ asakkontā
ekekameva akkharaṃ katvā puna lohakumbhīsuyeva nimuggā tesu dukāraṃ
vatvā nimuggasatto evaṃ vattukāmo ahosi
           dujjīvitamajīvimhā         yesanno na dadāmhase
           vijjamānesu bhogesu      dīpaṃ nākamha attanoti
na ca sakkhīti vatvā bodhisatto attano ñāṇena taṃ gāthaṃ paripuṇṇaṃ
katvā kathesi. Sesāsupi eseva nayo. Tesu sakāraṃ vatvā
vattukāmassa ayaṃ gāthā
           saṭṭhivassasahassāni        paripuṇṇāni sabbaso
           niraye paccamānānaṃ       kadā anto bhavissatīti.
Nakāraṃ vatvā vattukāmassa ayaṃ gāthā
           natthi anto kuto anto   na anto paṭidissati
           tadā hi pakataṃ pāpaṃ       mamaṃ tuyhañca mārisāti.
Sokāraṃ vatvā vattukāmassa ayaṃ gāthā
           sohaṃ nūna ito gantvā    yoniṃ laddhāna mānusiṃ
           vadaññū sīlasampanno       kāhāmi kusalaṃ bahunti.
     Tattha dujjīvitanti tīṇi duccaritāni caranto dujjīvitaṃ
@Footnote: 1 kaṭhine.
Lāmakajīvitaṃ jīvati nāma. Sopi tadeva sandhāyāha dujjīvitamajīvimhāti.
Yesanno na dadāmhaseti ye mayaṃ deyyadhamme ca paṭiggāhake
ca vijjamāneyeva na dānaṃ dadimhā. Dīpaṃ nākamhāti attano
patiṭṭhaṃ na karimhā. Sabbasoti sabbākārena. Paripuṇṇānīti
anūnāni anadhikāni. Paccamānānanti amhākaṃ imasmiṃ niraye
paccamānānaṃ. Natthi antoti amhākaṃ asukakāle nāma mokkho bhavissatīti
evaṃ kālaparicchedo natthi. Kuto antoti kena kāraṇena anto
paññāyissati. Na antoti antaṃ daṭṭhukāmānampi no dukkhassa
anto na paṭidissati. Tadā hi pakatanti tasmiṃ kāle mārisā
mamañca tuyhañca pakataṃ pāpaṃ pakaṭṭhaṃ atibahumeva kataṃ. Tathā hi
pakatantipi pāṭho. Tena kāraṇena kataṃ yenassa anto daṭṭhuṃ
na sakkāti attho. Mārisāti mayā sadisāti. Piyālapanametaṃ.
Nūnāti ekaṃsaṭṭhe nipāto. So ahaṃ ito gantvā yoniṃ  mānusiṃ
laddhā vadaññū sīlasampanno hutvā ekaṃseneva bahuṃ kusalaṃ karissāmīti
ayamettha attho.
     Iti bodhisatto ekamekaṃ gāthaṃ vatvā mahārāja so nerayikasatto
imaṃ gāthaṃ paripuṇṇaṃ katvā vattukāmo attano pāpassa
mahantatāya tathā kātuṃ nāsakkhi iti so attano kammavipākaṃ
anubhavanto viravi tumhākaṃ etassa saddassa savanapaccayā antarāyo
nāma natthi tumhe mā bhāyitthāti rājānaṃ saññāpesi. Rājā
mahājanaṃ visajjāpetvā suvaṇṇabheriñcārāpetvā yaññāvāṭaṃ
Viddhaṃsāpesi. Bodhisatto mahājanassa sotthiṃ katvā katipāhaṃ vasitvā
tattheva gantvā aparihīnajjhāno brahmaloke nibbatti.
     Satthā  imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
purohitassa māṇavo sārīputto ahosi tāpaso pana ahamevāti.
                    Lohakumbhījātakaṃ catutthaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 280-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5820              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5820              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=554              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2801              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2764              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2764              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]