ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        sayhajātakaṃ
     sasamuddaparisāsanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ
ārabbha kathesi.
     So hi sāvatthiyaṃ piṇḍāya caranto ekaṃ abhirūpaṃ alaṅkataitthiṃ
disvā ukkaṇṭhito sāsane nābhirami. Atha naṃ bhikkhū
bhagavato dassesuṃ. So bhagavatā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
puṭṭho saccanti vatvā ko taṃ ukkaṇṭhāpesīti vutte tamatthaṃ
ārocesi. Satthā kasmā tvaṃ evarūpe niyyānike sāsane
pabbajitvā ukkaṇṭhasi pubbe paṇḍitā purohitaṭṭhānaṃ labhantāpi
taṃ paṭikkhipitvā pabbajiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
purohitassa brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā rañño puttena
saddhiṃ ekadivasaṃ vijāyi. Rājā atthi nukho  me koci puttena
Saddhiṃ ekadivase jātoti amacce pucchi. Atthi mahārāja
purohitassa puttoti. Rājā taṃ āṇāpetvā dhātīnaṃ datvā
puttena saddhiṃ ekatova paṭijaggāpesi. Ubhinnampi ābharaṇāni
ceva pānabhojanādīni ca ekasadisāneva ahesuṃ. Te vayappattā
ekatova takkasilāyaṃ gantvā sabbasippāni uggaṇhitvā āgamiṃsu.
Rājā puttassa uparajjaṃ adāsi. Mahāyaso ahosi. Tato
paṭṭhāya bodhisatto rājaputtena saddhiṃ ekatova khādati pivati
sayati. Aññamaññaṃ vissāso thiro ahosi. Aparabhāge
rājaputto pitu accayena rajje patiṭṭhāya mahāsampattiṃ anubhavi.
Bodhisatto cintesi mayhaṃ sahāyo rajjaṃ anusāsati sallakkhitakkhaṇeyeva
kho pana mayhaṃ purohitaṭṭhānaṃ dassati kiṃ me gharāvāsena
pabbajitvā vivekamanubrūhissāmīti. So mātāpitaro vanditvā
pabbajjaṃ anujānāpetvā mahāsampattiṃ chaḍḍetvā ekakova
nikkhamitvā himavantaṃ pavisitvā manorame bhūmibhāge paṇṇasālaṃ māpetvā
isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā
jhānakīḷaṃ kīḷanto vihāsi. Tadā rājā taṃ anussaritvā mayhaṃ
sahāyo na paññāyati kuhiṃ soti pucchi. Amaccā tassa
pabbajitabhāvaṃ ārocetvā ramaṇīye kira vanasaṇḍe vasatīti āhaṃsu.
Rājā tassa vasanokāsaṃ pucchitvā sayhaṃ nāma amaccaṃ gaccha
sahāyaṃ me gahetvā ehi purohitaṭṭhānamassa dassāmīti āha.
So sādhūti sampaṭicchitvā bārāṇasito nikkhamma anupubbena
Paccantagāmaṃ patvā tattha khandhāvāraṃ ṭhapetvā vanacarakehi saddhiṃ bodhisattassa
vasanokāsaṃ gantvā bodhisattaṃ paṇṇasāladvāre suvaṇṇapaṭimaṃ
viya nisinnaṃ disvā vanditvā ekamantaṃ nisīditvā katapaṭisanthāro
bhante rājā te purohitaṭṭhānaṃ dātukāmo āgamanaṃ icchatīti āha.
Bodhisatto tiṭṭhatu purohitaṭṭhānaṃ ahaṃ sakalakāsikosalajambūdīparajjaṃ
cakkavattisirimeva vā labhantopi  na icchissāmi 1- na hi
paṇḍitā sakiṃ jahite kilese puna gaṇhanti sakiṃ jahitaṃ hi
nuṭṭhakheḷasadisanti vatvā imā gāthā abhāsi
         sasamuddaparisāsaṃ 2-      mahiṃ sāgarakuṇḍalaṃ
         na icche saha nindāya    evaṃ sayha vijānāhi
         dhiratthu taṃ yasalābhaṃ       dhanalābhañca brāhmaṇa
         yā vutti vinipātena     adhammacaraṇena vā
         api ce pattamādāya     anāgāro paribbaje
         sāeva jīvikā seyyo   yā cādhammena esanā
         api ce pattamādāya     anāgāro paribbaje
         aññaṃ ahiṃsayaṃ loke      api rajjena taṃ varanti.
     Tattha sasamuddaparisāsanti     parisāso vuccati parivāro
samuddaṃ parivāretvā ṭhitena cakkavāḷapabbatena saddhiṃ samuddasaṅkhātena
parivārena saddhimpīti attho. Sāgarakuṇḍalanti sāgaramajjhe dīpavasena
ṭhitattā tassa kuṇḍalabhūtanti attho. Nindāyāti
@Footnote: 1 gacchissāmi .         2 sasamuddapariyāyaṃ.
Jhānasukhasampannaṃ pabbajjaṃ chaḍḍetvā issariyaṃ gaṇhīti imāya nindāya.
Sayhāti taṃ nāmenālapati. Vijānāhīti dhammaṃ jānāhi. Yā
vutti vinipātenāti yā mahicchāvasena 1- laddhā yasalābhadhanalābhavutti
jhānasukhato attavinipātasaṅkhātena vinipātena ito gantvā
issariyamadamattassa adhammacaraṇena vā hoti taṃ vuttiṃ dhiratthu.
Pattamādāyāti bhikkhābhājanaṃ gahetvā. Anāgāroti ahaṃ
agāravirahito parakulesu careyyaṃ. Sāeva jīvikāti sāeva me jīvikā
seyyo pavaratarā. Yā cādhammenāti yā ca adhammena esanā.
Idaṃ vuttaṃ hoti yā adhammena esanā tato esāva jīvikā
sundaratarāti. Ahiṃsayanti aviheṭhento. Api rajjenāti evaṃ paraṃ
aviheṭhetvā kapālahatthassa mama jīvitakappanaṃ rajjenāpi varaṃ uttamanti.
     Iti so punappunaṃ yācantampi taṃ paṭikkhipi. Sayhopi tassa
manaṃ alabhitvā taṃ vanditvā gantvā tassa anāgamanabhāvaṃ rañño
ārocesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Aparepi  bahū sotāpattiphalādīni sacchikariṃsu. Tadā rājā
ānando ahosi. Sayho sārīputto. Purohitaputto pana ahamevāti.
                      Sayhajātakaṃ dasamaṃ
                   kāliṅgavaggo 2- paṭhamo
@Footnote: 1 purohitaṭṭhānavasena .         2 vivaravaggo.



             The Pali Atthakatha in Roman Book 38 page 263-266. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5474              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5474              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=538              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2707              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2707              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]