ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       daddarajātakaṃ
     imāni maṃ daddara tāpayantīti idaṃ satthā jetavane viharanto
ekaṃ kodhanaṃ ārabbha kathesi.
     Vatthu heṭṭhā kathitameva. Tadā hi dhammasabhāyaṃ tassa kodhanabhāvakathāya
samuṭṭhitāya satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ
pakkosāpetvā saccaṃ kira tvaṃ bhikkhu kodhanoti pucchitvā āma bhanteti

--------------------------------------------------------------------------------------------- page244.

Vutte na bhikkhave idāneva pubbepesa kodhanoyeva kodhanabhāvena panassa porāṇakapaṇḍitā parisuddhanāgarājabhāve ṭhitāpi tīṇi vassāni gūthabharitāya ukkārabhūmiyaṃ vasiṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese daddarapabbatapāde daddaranāgabhavanaṃ nāma atthi tattha rajjaṃ kārentassa daddararañño 1- putto mahādaddaro nāma ahosi. Kaniṭṭhabhātā panassa culladaddaro nāma. So kodhano pharuso nāgamāṇavake akkosanto paharanto vicarati. Nāgarājā tassa pharusabhāvaṃ ñatvā taṃ nāgabhavanato nīharāpetuṃ āṇāpesi. Mahādaddaro pana pitaraṃ khamāpetvā nivāresi. Dutiyampi rājā tassa kujjhi. Dutiyampi khamāpesi. Tatiyavāre pana tvaṃ maṃ imaṃ anācāraṃ nīharāpentaṃ vāresi gacchatha dvepi tumhe imamhā nāgabhavanā nikkhamitvā bārāṇasiyaṃ ukkārabhūmiyaṃ tīṇi vassāni vasathāti nāgabhavanā nikkaḍḍhāpesi. Te tattha gantvā vasiṃsu. Atha te ukkārabhūmiyaṃ udakapariyante gocaraṃ pariyesamāne gāmadārakā disvā paharantā leḍḍudaṇḍādayo khipanti. Ke ime puthulasīsā sūcinaṅguṭṭhā udakamaṇḍūkabhakkhāti 2- ādīni vatvā akkosanti. Culladaddaro caṇḍapharusatāya tesaṃ taṃ avamānaṃ asahanto bhātika ime dārakā amhe paribhavanti āsīvisabhāvaṃ no na jānanti ahaṃ etesaṃ avamānaṃ sahituṃ na sakkomi nāsāvātena ne nāseyyāmīti bhātarā @Footnote: 1 sūradaddararañño . 2 udakadeḍḍubhā.

--------------------------------------------------------------------------------------------- page245.

Saddhiṃ sallapanto paṭhamaṃ gāthamāha imāni maṃ daddara tāpayanti vācāduruttāni manussaloke maṇḍūkabhakkhā udakantasevī āsīvisaṃ maṃ avisā sapantīti. Tattha tāpayantīti dukkhāpenti. Maṇḍūkabhakkhā udakantasevīti maṇḍūkabhakkhāti ca udakantasevīti ca vadantā ete avisā gāmadārakā maṃ āsīvisaṃ samānaṃ sapanti akkosantīti. Tassa vacanaṃ sutvā mahādaddaro sesagāthā abhāsi sakā raṭṭhā pabbājito aññaṃ janapadaṃ gato mahantaṃ koṭṭhaṃ kayirātha duruttānaṃ nidhetave yattha posaṃ na jānanti jātiyā vinayena vā na tattha mānaṃ kayirātha vasaṃ aññātake jane videsavāsaṃ vasato jātavedasamenapi khamitabbaṃ sapaññena api dāsassa tajjitanti. Tattha duruttānaṃ nidhetaveti yathā dhaññānaṃ nidhānatthāya mahantaṃ koṭṭhaṃ katvā pūretvā kicce uppanne dhaññaṃ balañjenti evameva videsaṃ gato antohadaye paṇḍito poso duruttānaṃ nidhānatthāya mahantaṃ koṭṭhaṃ kayirātha tattha tāni duruttāni nidahitvā puna attano pahonakakāle kattabbaṃ karissati. Jātiyā vinayena vāti ayaṃ khattiyo ayaṃ brāhmaṇoti vā sīlavā bahussuto

--------------------------------------------------------------------------------------------- page246.

Guṇasampannoti vā evaṃ yattha jātiyā vinayena vā na jānantīti attho. Mānanti evarūpaṃ maṃ lāmakavohārena voharanti na sakkaronti na garukarontīti mānaṃ na kareyya. Vasaṃ aññātake janeti attano jātigottāni ajānantassa janassa santike vasanto. Vasatoti vasatā. Ayameva vā pāṭho. Evante tattha tīṇi vassāni vasiṃsu. Atha ne pitā pakkosāpesi. Te tato paṭṭhāya nīhaṭamānā jātā. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi. Tadā culladaddaro kodhano bhikkhu ahosi. Mahādaddaro pana ahamevāti. Daddarajātakaṃ catutthaṃ -------


             The Pali Atthakatha in Roman Book 38 page 243-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5059&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5059&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=514              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2659              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2623              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2623              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]