ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                    mahāassārohajātakaṃ
     adeyyesu dadaṃ dānanti idaṃ satthā jetavane viharanto
ānandattheraṃ ārabbha kathesi.
     Paccuppannavatthu heṭṭhā kathitameva. Porāṇakapaṇḍitāpi
attano upakāravaseneva kariṃsūti vatvā idhāpi atītaṃ āhari.
     Atīte bodhisatto bārāṇasiyaṃ rājā hutvā dhammena rajjaṃ
kāresi dānaṃ deti sīlaṃ rakkhati. So paccantaṃ kuppitaṃ
vūpasamessāmīti balaparivuto gantvā parājito assaṃ abhirūhitvā
palāyamāno ekaṃ paccantagāmaṃ pāpuṇi. Tattha tiṃsa janā rājasevakā
vasanti. Te pātova gāmamajjhe sannipatitvā gāmakiccaṃ karonti.
Tasmiṃ khaṇe rājā damakaṃ 1- assaṃ abhiruyha alaṅkatapaṭiyattova
gāmadvārena antogāmaṃ pāvisi. Te kinnukho idanti bhītā
palāyitvā sakasakagehāni pavisiṃsu. Eko panettha attano gehaṃ gantvā 2-
@Footnote: 1 vammitaṃ .  2 agantvā.
Rañño paccuggamanaṃ katvā rājā kira paccantaṃ gatoti suyyati
kosi tvaṃ rājapuriso cārapurisoti 1-. Rājapuriso sammāti. Tenahi
ehīti rājānaṃ gehaṃ netvā attano pīṭhake nisīdāpetvā ehi
bhadde sahāyassa pāde dhovāti bhariyaṃ tassa pāde dhovāpetvā
attano balānurūpena āhāraṃ datvā muhuttaṃ vissamathāti sayanaṃ
paññapesi. Rājā nipajji. Itaro assassa sannāhaṃ mocetvā
caṅkamāpetvā udakaṃ pāyetvā piṭṭhiṃ telena makkhetvā tiṇaṃ adāsi.
Evaṃ tayo cattāro divase rājānaṃ paṭijaggitvā gacchāmahaṃ
sammāti vutte puna rañño ca assassa ca kattabbayuttakaṃ sabbamakāsi.
Rājā bhuñjitvā gacchanto ahaṃ samma mahāassāroho
nāma nagaramajjhe amhākaṃ gehaṃ sace kenaci kiccena nagaraṃ
āgacchasi dakkhiṇadvāre ṭhatvā dovārikaṃ mahāassāroho
kataragehe vasatīti vatvā dovārikaṃ gahetvā amhākaṃ gehaṃ gaccheyyāsīti
vatvā pakkāmi. Balakāyopi rājānaṃ adisvāva bahinagare khandhāvāraṃ
bandhitvā ṭhito rājānaṃ disvā paccuggantvā parivāresi.
Rājā nagaraṃ pavisanto dvārantare ṭhatvā dovārikaṃ pakkosāpetvā
mahājanaṃ paṭikkamāpetvā tāta eko paccantagāmavāsī maṃ
daṭṭhukāmo āgantvā mahāassārohassa kuhiṃ gehanti taṃ pucchissati
taṃ tvaṃ hatthe gahetvāva ānetvā maṃ dasseyyāsi tadā tvampi
sahassaṃ lacchasīti āha. So rājanivesanaṃ pāvisi. So nāgacchi.
@Footnote: 1 corapuriso.
Tasmiṃ anāgacchante rājā tassa vasanagāme baliṃ vaḍḍhāpesi.
Balimhi vaḍḍhite nāgacchi. Evaṃ dutiyampi tatiyampi baliṃ
vaḍḍhāpesi. Neva āgacchati. Atha naṃ gāmavāsino
sannipatitvā āhaṃsu ayya tava assārohassa āgatakālato paṭṭhāya
mayaṃ balinā pīḷiyamānā sīsaṃ ukkhipituṃ na sakkoma gaccha tava
mahāassārohassa vatvā amhākaṃ baliṃ visajjāpehīti. Sādhu gacchissāmi
na pana sakkā tucchahatthena gantuṃ mayhaṃ sahāyassa dve dārakā
atthi tesañca bhariyāya cassa sahāyakassa ca me nivāsanapārupanapilandhanāni
sajjethāti. Sādhu sajjissāmāti te sabbaṃ paṇṇākāraṃ
sajjayiṃsu. So tañca attano ghare pakkapūvañcādāya gantvā
dakkhiṇadvāraṃ patvā dovārikaṃ pucchi kuhiṃ samma mahāassārohassa
gehanti. So ehi dassessāmi teti taṃ hatthe gahetvā rājadvāraṃ
gantvā dovāriko paccantagāmavāsiṃ gahetvā āgatoti paṭivedesi.
Rājā sutvāva āsanā vuṭṭhāya mayhaṃ sahāyopi tena saddhiṃ āgatova
pavisatūti paccuggamanaṃ katvā disvāva naṃ parisajjitvā mayhaṃ
sahāyikā ca dārakā ca arogāti pucchitvā hatthe gahetvā mahātalaṃ
abhiruyha setacchattassa heṭṭhā rājāsane nisīdāpetvā aggamahesiṃ
pakkosāpetvā bhadde sahāyassapi me pāde dhovāti āha. Sā
tassa pāde dhovi. Rājā suvaṇṇabhiṅgārena udakamāsiñci.
Devī pāde dhovitvā gandhatelena makkhesi. Rājā kiṃ samma atthi
kiñci amhākaṃ khādanīyanti pucchi. So atthīti pasibbato pūve
Nīharāpesi. Rājā suvaṇṇataṭṭakena gahetvā tassa saṅgahaṃ karonto
mama sahāyena ānītaṃ khādathāti deviyā ca amaccānañca dāpetvā
sayampi khādi. Itaro itarampi paṇṇākāraṃ dassesi. Rājā tassa
saṅgahaṇatthaṃ kāsikavatthāni apanetvā tenābhatavatthayugaṃ nivāseti.
Devīpi kāsikasāṭakañceva ābharaṇāni ca apanetvā tena ānītaṃ
sāṭakaṃ nivāsetvā ābharaṇāni pilandhi. Atha naṃ rājā rājārahaṃ
bhojanaṃ bhojāpetvā ekaṃ amaccaṃ āṇāpesi gaccha imassa mama
karaṇaniyāmeneva massukammaṃ kāretvā gandhodakena nhāpetvā
satasahassagghanikaṃ kāsikavatthaṃ nivāsetvā rājālaṅkārena alaṅkārāpetvā
ānehīti. So tathā akāsi. Rājā nagare bheriñcārāpetvā
amacce sannipātāpetvā setacchattassa majjhe jātihiṅgulaputtaṃ 1-
pātetvā upaḍḍharajjaṃ adāsi. Te tato paṭṭhāya ekato
bhuñjanti pivanti sayanti. Vissāso thiro ahosi kenaci
abhejjo. Athassa rājā puttadāre pakkosāpetvā antonagare
nivesanaṃ māpetvā adāsi. Te samaggā sammodamānā rajjaṃ
kārenti. Athassa amaccā kujjhitvā rājaputtaṃ āhaṃsu kumāra
rājā etassa gahapatikassa upaḍḍharajjaṃ datvā tena saddhiṃ ekato
bhuñjati pivati dārake vandāpeti iminā katakammampi na jānāma
kiṃ karoti rājā mayaṃ lajjāma tvaṃ rañño kathehīti. So
sādhūti sampaṭicchitvā sabbantaṃ kathaṃ rañño ārocetvā mā evaṃ
@Footnote: 1 jātihiṅgulakasuttaṃ.
Karohi mahārājāti. Tāta ahaṃ yuddhaparājito tadāpi kahaṃ vasiṃ
api nu jānāthāti. Jānāma devāti. Ahaṃ etassa ghare vasanto
arogo hutvā āgantvā rajjaṃ kāremi evaṃ mama upakārino
kasmā sampattiṃ na dassāmīti. Evaṃ vatvā bodhisatto tāta
yo hi adātabbayuttakassa deti dātabbayuttakassa na deti
so āpadaṃ patvā kiñci upakāraṃ na labhatīti dassento imā
gāthā āha
          adeyyesu dadaṃ dānaṃ      deyyesu nappavecchati
          āpāsu byasanaṃ patto     sahāyaṃ nādhigacchati
          adeyayesu adadaṃ dānaṃ     deyyesu yo pavecchati
          āpāsu byasanaṃ patto     sahāyaṃ adhigacchati
               saññogasambhogavisesadassanaṃ
               anariyadhammesu saṭhesu nassati
               katañca ariyesu ca añjasesu 1-
               mahapphalaṃ hoti aṇumpi tādisu
       yo pubbe katakalyāṇo       akā loke sudukkaraṃ
       pacchā kayirā na vā kayirā    accantaṃ pūjanārahoti.
     Tattha adeyyesūti pubbe akatupakāresu. Deyyesūta
katupakāresu. Nappavecchatīti nappaveseti na deti. Āpāsūti
āpadāsu. Byasananti dukkhaṃ. Saññogasambhogavisesadassananti yo
@Footnote: 1 añjayesu.
Mittena kato saññogo ca sambhogo ca tassa visesadassanaṃ
guṇadassanaṃ sukataṃ mayhaṃ imināti etaṃ sabbaṃ asuddhadhammattā
anariyadhammesu kerāṭikattā saṭhesu nassati vinassati. Ariyesūti
attano kataguṇajānanena ariyesu parisuddhesu. Añjasesūti teneva
kāraṇena ujubhūtesu akuṭilesu. Aṇumpīti appamattakampi.
Tādisūti ye tādisā puggalā honti ariyā ujū tesu appampi kataṃ
mahapphalaṃ hoti mahājutikaṃ mahāvipphāraṃ sukhettesu khittavījamiva
itarasmiṃ pana pāpe bahumpi kataṃ aggimhi khittavījamiva nassatīti
attho. Vuttampi cetaṃ
       yathāpi vījaṃ aggismiṃ      dayhati na virūhati
       evaṃ kataṃ asappurise     nassati na virūhati
       kataññumhi ca posamhi     sīlavanteriyavuttine
       sukhette viya vījāni     kataṃ tahiṃ na nassatīti.
     Pubbe katakalyāṇoti paṭhamataraṃ upakāraṃ katvā ṭhito. Akāti
akari ayaṃ loke sudukkaraṃ nāma akāsīti attho. Pacchā kayirāti
so pacchā aññaṃ kiñci guṇaṃ karotu vā mā vā teneva paṭhamaṃ
katena guṇena. Accantaṃ pūjanārahoti sabbaṃ sakkāraṃ sammānaṃ
arahatīti.
     Idaṃ pana sutvā neva amaccā na rājaputto puna kiñci
kathesīti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
Paccantagāmavāsī ānando ahosi bārāṇasīrājā pana ahamevāti.
                  Mahāassārohajātakaṃ dutiyaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 234-240. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4863              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4863              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=506              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2630              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2589              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2589              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]