ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                   Catukkanipātajātakaṭṭhakathā
                     kāliṅgavaggavaṇṇanā
                        -------
                     cullakāliṅgajātakaṃ
     vivaratha imāsaṃ dvāranti idaṃ satthā jetavane viharanto
catunnaṃ paribbājikānaṃ pabbajjaṃ ārabbha kathesi.
     Vesāliyaṃ kira licchavirājūnaṃ satta sahassāni satta satāni satta
ca licchavī vasiṃsu. Te sabbepi pucchāpaṭipucchācittakā 1- ahesuṃ.
Atheko pañcasu vādasatesu byatto niggaṇṭho vesāliyaṃ sampāpuṇi.
Te tassa saṅgahaṃ akaṃsu. Aparāpi evarūpā niggaṇṭhī sampāpuṇi.
Rājāno dvepi jane vādaṃ kāresuṃ. Ubhopi sadisāva ahesuṃ.
Tato licchavīnaṃ etadahosi ime dve paṭicca uppanno putto
byatto bhavissatīti. Tesaṃ vivāhaṃ kāretvā dvepi ekato
vāsesuṃ. Atha nesaṃ saṃvāsamanvāya paṭipāṭiyā catasso dārikāyo
vijāyiṃsu eko ca dārako vijāyi. Dārikānaṃ saccā sobhā 2-
adhivādakā 3- paṭiccharāti 4- nāmaṃ akaṃsu. Dārakassa saccakoti nāmaṃ.
Te pañcapi janā viññutaṃ patvā mātito pañca vādasatāni pitito
pañca vādasatānīti vādasahassaṃ uggaṇhiṃsu. Mātāpitaro dārikāyo
@Footnote: 1 paṭipucchāvitakkā .   2 lolā .   3 avavādakā .  4 paṭācārā.
Evaṃ ovadiṃsu sace koci gihī tumhākaṃ vādaṃ bhindissati tassa
pādaparicārikā bhaveyyātha sace pabbajito bhindissati tassa santike
pabbajeyyāthāti. Aparabhāge mātāpitaro kālamakaṃsu. Tesu
kālakatesu sabbakaniṭṭho niggaṇṭho tattheva vesāliyaṃ licchavīnaṃ
sippaṃ sikkhāpento 1- vasi. Bhaginiyo jambūsākhaṃ gahetvā vādatthāya
nagarena nagaraṃ caramānā sāvatthiṃ patvā nagaradvāre jambūsākhaṃ
nikkhipitvā yo amhākaṃ vādaṃ āropetuṃ sakkoti gihī vā
pabbajito vā so etaṃ paṃsupuñjaṃ pādehi vikīritvā pādeheva
sākhaṃ maddatūti dārakānaṃ vatvā bhikkhatthāya nagaraṃ pāvisiṃsu.
Athāyasmā sārīputto asammajjanaṭṭhānaṃ sammajjitvā rittaghaṭesu pānīyaṃ
upaṭṭhapetvā gilāne paṭijaggitvā divātaraṃ sāvatthiyaṃ piṇḍāya
pavisanto taṃ sākhaṃ disvā pucchitvā dārakeheva pātāpetvā
maddāpetvā yehi ayaṃ sākhā ṭhapitā te katabhattakiccā āgantvā
jetavanadvārakoṭṭhake maṃ passantūti dārakānaṃ vatvā nagaraṃ pavisitvā
katabhattakicco vihārakoṭṭhake aṭṭhāsi. Tāpi paribbājikā bhikkhaṃ
caritvā āgatā sākhaṃ madditaṃ disvā kenāyaṃ madditāti vatvā
sārīputtattherena sace tumhe vādatthikā vihārakoṭṭhakaṃ kira gacchathāti
dārakehi vuttā puna nagaraṃ pavisitvā mahājanaṃ sannipātetvā
vihārakoṭṭhakaṃ gantvā theraṃ vādasahassaṃ pucchiṃsu. Thero visajjetvā
aññaṃ kiñci jānitthāti pucchi. Na jānāma sāmīti. Ahaṃ pana
@Footnote: 1 licchavisippaṃ sikkhanto.
Vo kiñci pucchāmīti. Puccha sāmi jānantiyo kathessāmāti.
Thero ekaṃ nāma kinti pucchi. Tā na jāniṃsu. Thero visajjesi.
Tā amhākaṃ sāmi parājayo tumhākaṃ jayoti āhaṃsu. Idāni kiṃ
karissathāti. Amhākaṃ mātāpitūhi ayaṃ ovādo dinno sace
vo gihī vādaṃ bhindissati tassa pajāpatiyo bhaveyyātha sace
pabbajito tassa santike pabbajeyyāthāti pabbajjaṃ no dethāti.
Thero sādhūti vatvā tā uppalavaṇṇāya theriyā santike pabbājesi.
Sabbā nacirasseva arahattaṃ pāpuṇiṃsu. Athekadivasaṃ bhikkhū
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso sārīputtatthero catunnaṃ
paribbājikānaṃ avassayo hutvā sabbā arahattaṃ pāpesīti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāya nāmāti vutte na bhikkhave idāneva pubbepi etāsaṃ
avassayo ahosi idāni pana pabbajjābhisekaṃ dāpesi pubbe
rājamahesiṭṭhāne ṭhapesīti vatvā atītaṃ āhari.
     Atīte kāliṅgaraṭṭhe dantapuranagare kāliṅgarāje rajjaṃ kārente
assakaraṭṭhe potalanagare 1- assako nāma rajjaṃ kāresi. Kāliṅgo
sampannabalabāhano sayampi nāgabalo paṭiyodhaṃ na passati. So
yujjhitukāmo hutvā amaccānaṃ ārocesi ahaṃ yuddhatthiko paṭiyodhaṃ
pana na passāmi kiṃ karomāti. Amaccā attheko mahārāja
upāyo dhītaro te catasso uttamarūpadharā tā pasādhetvā
@Footnote: 1 potalinagare.
Paṭicchannayāne nisīdāpetvā balaparivutā gāmanigamarājadhāniyo carāpetha
yo rājā attano gahetukāmo 1- bhavissati tena saddhiṃ yuddhaṃ
karissāmāti vadiṃsu. Rājā tathā kāresi. Tāhi gatagataṭṭhāne
rājāno bhayena tāsaṃ nagaraṃ pavisituṃ na denti paṇṇākāraṃ
pesetvā bahinagareyeva vasāpenti. Evaṃ sakalajambūdīpaṃ caritvā
assakaraṭṭhe potalanagaraṃ pāpuṇiṃsu. Assakarājāpi nagaradvārāni
pidahāpetvā paṇṇākāraṃ pesesi. Tassa nandaseno 2- nāma
amacco paṇḍito viyatto upāyakusalo. So cintesi imā kira
kāliṅgarājadhītāro sakalajambūdīpaṃ caritvā paṭiyodhaṃ na labhiṃsu evaṃ
santepi jambūdīpo tuccho nāma ahosi ahaṃ kāliṅgena saha
yujjhissāmīti. So nagaradvāraṃ gantvā dovārike āmantetvā
tāsaṃ dvāraṃ vivarāpetuṃ paṭhamaṃ gāthamāha
        vivaratha imāsaṃ dvāraṃ nagarantaṃ pavīsituṃ
        aruṇarājassa sīhena susiṭṭhena surakkhitaṃ nandasenenāti.
     Tattha aruṇarājassāti sopi rajje patiṭṭhitakāle raṭṭhassa
nāmavasena assako nāma jāto. Kuladattiyaṃ panassa nāmaṃ aruṇoti.
Tenāha aruṇarājassāti. Sīhenāti purisasīhena. Susiṭṭhenāti
ācariyehi suṭṭhu anusāsitena. Nandasenenāti mayā nandasenena
nāma.
     So evaṃ vatvā dvāraṃ vivarāpetvā tā gahetvā assakarañño
@Footnote: 1 gehe kātukāmo .  2 nandiseno.
Dassetvā tumhe mā bhāyittha yuddhe sati ahaṃ jānissāmi
imā uttamarūpadharā rājadhītaro aggamahesiyo karothāti tāsaṃ abhisekaṃ
dāpetvā tāhi saddhiṃ āgatapurise gacchatha tumhe rājadhītānaṃ
assakarājena mahesiṭṭhāne ṭhapitabhāvaṃ tumhākaṃ rañño ācikkhathāti
uyyojesi. Te gantvā ārocesuṃ. Kāliṅgo naha nūna so
mayhaṃ balaṃ jānātīti tāvadeva mahatiyā senāya nikkhami. Nandaseno
tassāgamanaṃ ñatvā attano kira rajjasīmāyameva hotu mā amhākaṃ
rañño rajjasīmaṃ okkamatu ubhinnaṃ raṭṭhānaṃ antare yuddhaṃ bhavissatīti
sāsanaṃ pesesi. So sāsanaṃ sutvā attano rajjapariyanteva
aṭṭhāsi. Assakopi attano rajjapariyanteyeva aṭṭhāsi.
     Tadā bodhisatto isipabbajjaṃ pabbajitvā tesaṃ dvinnaṃ rājūnaṃ
antare paṇṇasālāyaṃ vasati. Kāliṅgo samaṇā nāma kiñci
jānanti ko jānāti kiṃ bhavissati kassa jayo vā parājayo vā
bhavissati tāpasaṃ pucchissāmīti aññātakavesena bodhisattaṃ upasaṅkamitvā
vanditvā ekamantaṃ nisīditvā paṭisanthāraṃ katvā bhante
kāliṅgo ca assako ca yujjhitukāmā attano attano rajjasīmāyameva
ṭhitā etesu kassa jayo kassa parājayo bhavissatīti pucchi.
Mahāpuñña ahaṃ asukassa jayo asukassa parājayoti na jānāmi sakko pana
devarājā idhāgacchati tamahaṃ pucchitvā kathessāmi sveva
āgaccheyyāsīti. Sakko bodhisattassa upaṭṭhānaṃ āgantvā nisīdi.
Atha naṃ bodhisatto tamatthaṃ pucchi. Bhante kāliṅgo jinissati
Assakova parājissati idañca pubbanimittaṃ paññāyissatīti.
Kāliṅgo punadivase āgantvā pucchi. Bodhisattopissa ācikkhi.
So kiṃ nāma pubbanimittaṃ bhavissatīti apucchitvāva ahaṃ kira jinissāmīti
tuṭṭhiyā pakkāmi. Sā kathā vitthārikā ahosi. Taṃ
sutvā assako nandasenaṃ pakkosāpetvā kāliṅgo kira jinissati
mayaṃ parājissāma kinnukho kātabbanti āha. So ko etaṃ
mahārāja jānāti kassa jayo vā parājayo vā tumhe mā
cintayitthāti rājānaṃ assāsetvā bodhisattaṃ upasaṅkamitvā vanditvā
ekamantaṃ nisinno bhante ko jinissati ko parājissatīti pucchi.
Kāliṅgo jinissati assako parājissatīti. Bhante jinantassa
kiṃ pubbanimittaṃ bhavissati kiṃ parājinantassāti. Mahāpuñña
jinantassa ārakkhadevatā sabbaseto usabho bhavissati itarassa
sabbakāḷako ubhinnampi ārakkhadevatā yujjhitvā jayaparājayaṃ karissatīti.
Nandaseno taṃ sutvā uṭṭhāya gantvā rañño sahāyā
sahassamattā mahāyodhā te gahetvā avidūre pabbataṃ āruyha
ambho amhākaṃ rañño jīvitaṃ dātuṃ sakkhissathāti pucchi. Āma
sakkhissāmāti. Tenahi imasmiṃ papāte patathāti. Te patitukāmā
ahesuṃ. Atha ne vāretvā alaṃ ettha patanena amhākaṃ rañño
jīvitaṃ dātuṃ suhadayā anivattino hutvā yujjhathāti āha. Te
sampaṭicchiṃsu. Atha saṅgāme paccupaṭṭhite kāliṅgo ahaṃ kira
jinissāmīti vosānamāpādi. Balanikāyāpissa amhākaṃ kira jayoti
Vosānaṃ āpajjitvā sannāhaṃ akatvā 1- vaggavaggā hutvā yathāruciṃ
pakkamiṃsu viriyakaraṇakāle viriyaṃ na kariṃsu. Ubhopi rājāno
assaṃ abhirūhitvā yujjhissāmāti aññamaññaṃ upasaṅkamiṃsu. Ubhinnaṃ
ārakkhadevatā purato gantvā kāliṅgassa ārakkhadevatā sabbaseto
usabho ahosi itarassa sabbakāḷako. Tepi aññamaññaṃ
yujjhanākāraṃ dassentā upasaṅkamiṃsu. Te pana usabhā dvinnaṃ
rājūnameva paññāyanti na aññesaṃ. Nandaseno assakaṃ pucchi
paññāyati te mahārāja ārakkhadevatāti. Āma paññāyatīti.
Kenākārenāti. Kāliṅgassa ārakkhadevatā sabbaseto usabho
hutvā paññāyati amhākaṃ ārakkhadevatā sabbakāḷako hutvā
paññāyatīti. Mahārāja tumhe mā bhāyittha mayaṃ jinissāma
kāliṅgo parājissati tumhe assapiṭṭhito otaritvā imaṃ sattiṃ
gahetvā susikkhitaṃ sindhavaṃ udarapasse bāmahatthena uppīḷetvā iminā
purisasahassena saddhiṃ vegasā gantvā kāliṅgassa ārakkhadevataṃ
sattippahārena pātetha tato mayaṃ sahassamattā sattisahassena
paharissāma evaṃ kāliṅgassa ārakkhadevatā nassissati tato kāliṅgo
parājissati mayaṃ jinissāmāti. Rājā sādhūti nandasenena dinnasaññāya
gantvā sattiyā pahari. Amaccāpi sattisahassena pahariṃsu.
Ārakkhadevatā tattheva jīvitakkhayaṃ pāpuṇi. Tāvadeva kāliṅgo
parājitvā palāyi. Taṃ palāyamānaṃ disvā sahassamattā amaccā
@Footnote: 1 katvā.
Kāliṅgo palāyatīti unnadiṃsu. Kāliṅgo maraṇabhayabhīto palāyamāno
taṃ tāpasaṃ akkosanto dutiyaṃ gāthamāha
            jayo kāliṅgānaṃ asayhasāhinaṃ
            parājayo ajayo 1- assakānaṃ
            iccevaṃ te bhāsitaṃ brahmacāri
            na ujubhūtā vitathaṃ bhaṇantīti.
     Tattha asayhasāhinanti asayhaṃ dussahaṃ sahituṃ samatthānaṃ. Iccevaṃ
te bhāsitanti evaṃ tayā kūṭatāpasa lañcaṃ gahetvā parājinakarājānaṃ
jinissati jinakarājānañca parājissatīti bhāsitaṃ. Na ujubhūtāti ye
kāyena vācāya manasā ca ujukā na te evaṃ musā bhaṇantīti.
     Evaṃ so tāpasaṃ akkosanto palāyitvā attano nagarameva
gato nivattitvā oloketumpi nāsakkhi. Tato katipāhaccayena
sakko tāpasassa upaṭṭhānaṃ agamāsi. Tāpaso tena saddhiṃ
kathento tatiyaṃ gāthamāha
            devā musāvādamupātivattā
            saccaṃ tathaṃ paramaṃ karaṃ nu sakka 2-
            tante musā bhāsitaṃ devarāja
            kiṃ vā paṭicca maghavā mahindāti.
     Tattha tante musā bhāsitanti yaṃ tayā mayhaṃ bhāsitaṃ taṃ
atthabhañjakaṃ musāvādaṃ karontena tayā musā bhāsitaṃ taṃ tayā kiṃ
@Footnote: 1 anayo .  2 saccaṃ dhanaṃ paramantesu sakka.
Kāraṇaṃ paṭicca evaṃ bhāsitanti.
     Taṃ sutvā sakko catutthaṃ gāthamāha
           nanu te sutaṃ brāhmaṇa bhaññamāne
           devā na issanti purisaparakkamassa
           damo samādhi manaso abhejjo 1-
           abyattatā nikkamanañca kāle
           daḷhañca viriyaṃ purisaparakkamo ca
           teneva āsi vijayo assakānanti.
     Tassattho kiṃ tayā brāhmaṇa tattha tattha vacane bhaññamāne
idaṃ na sutapubbaṃ yathā 2- devā purisaparakkamassa na issanti na
ussuyanti assakassa rañño viriyakaraṇavasena attadamasaṅkhāto damo
samaggabhāvena manaso abhejjo abhejjasamādhi assakarañño sahāyānaṃ
viriyakaraṇakāle abyattatā yathā kāliṅgassa manussā vaggavaggā
hutvā osakkiṃsu evaṃ anosakkanaṃ 3- samaggabhāvena pana
abhejjacittānaṃ 4- viriyañca purisaparakkamo ca thiro ahosi teneva
kāraṇena assakānaṃ jayo ahosīti.
     Palāte capana kāliṅge assakarājā vilopaṃ gāhāpetvā
attano nagaraṃ gato. Nandaseno kāliṅgassa sāsanaṃ pesesi imāsaṃ
catunnaṃ rājadhītānaṃ dāyajjakoṭṭhāsaṃ pesetu sace na pesesi
kātabbamettha jānissāmāti. So taṃ sāsanaṃ sutvā bhītatasito
@Footnote: 1 adejjho .  2 yaṃ .  3 anosakkānaṃ .  4 abhejjhacittāni.
Tāhi laddhabbadāyajjaṃ pesesi. Tato paṭṭhāya samaggasaṃvāsaṃ
vasiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kāliṅgarañño dhītaro imā daharabhikkhuniyo ahesuṃ nandaseno
sārīputto tāpaso pana ahamevāti.
                   Cullakāliṅgajātakaṃ paṭhamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 225-234. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4669              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4669              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=502              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2565              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2565              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]