ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     komāriyaputtajātakaṃ
     pure tuvanti idaṃ satthā pubbārāme viharanto keḷisīlake
bhikkhū ārabbha kathesi.
     Te kira bhikkhū satthari uparipāsāde viharante heṭṭhāpāsāde
diṭṭhasutādīni kathentā keḷiñca parihāsañca karontā nisīdiṃsu.
Satthā mahāmoggallānaṃ āmantetvā ete bhikkhū saṃvejehīti
āha. Thero ākāse uppatitvā pādaṅguṭṭhakena pāsādathūpikaṃ
paharitvā yāva udakapariyantā pāsādaṃ kampesi. Te bhikkhū
maraṇabhayabhītā nikkhamitvā bahi aṭṭhaṃsu. Tesaṃ so keḷisīlabhāvo
bhikkhūsu pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ
Samuṭṭhāpesuṃ āvuso ekacce bhikkhū evarūpe niyyānikasāsane
pabbajitvā keḷisīlā hutvā vicaranti aniccaṃ dukkhaṃ anattāti
vipassanāya kammaṃ na karontīti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva pubbepete keḷisīlakāyevāti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ gāmake brāhmaṇakule nibbatti. Komāriyaputtoti 1- naṃ
sañjāniṃsu. So aparabhāge nikkhamitvā isipabbajjaṃ pabbajitvā
himavantappadese vasi. Athaññe keḷisīlakā tāpasā himavantappadese
assamaṃ māpetvā vasiṃsu. Kasiṇaparikammamattampi tesaṃ natthi.
Araññato phalāphalāni āharitvā khāditvā hasamānā nānappakārāya
keḷiyā vītināmesuṃ. Tesaṃ santike eko makkaṭo atthi. Sopi
keḷisīlakova mukhavikārādīni karonto tāpasānaṃ nānāvidhaṃ keḷiṃ
dasseti. Tāpasā tattha ciraṃ vasitvā loṇambilasevanatthāya
manussapathaṃ agamaṃsu. Tesaṃ gatakālato paṭṭhāya bodhisatto taṃ ṭhānaṃ
āgantvā vāsaṃ kappesi. Makkaṭo tesaṃ viya tassāpi keḷiṃ
dassesi. Bodhisatto accharaṃ paharitvā susikkhitapabbajitānaṃ santike
vasantena nāma ācārasampannena kāyavācādīhi susaññatena jhāne
suyuttena bhavituṃ vaṭṭatīti tassa ovādaṃ adāsi. So tato
@Footnote: 1 komāyaputtoti.
Paṭṭhāya sīlavā ācārasampanno ahosi. Bodhisatto tatopi
aññattha agamāsi. Atha te tāpasā loṇambilaṃ sevitvā taṃ
ṭhānaṃ agamaṃsu. Makkaṭo pubbe viya tesaṃ keḷiṃ na dassesi.
Atha naṃ tāpasā pubbe tvaṃ āvuso amhākaṃ purato keḷiṃ akāsi
idāni na karosi kiṃkāraṇāti pucchantā paṭhamaṃ gāthamāhaṃsu
            pure tuvaṃ sīlavataṃ sakāse
            okkandikaṃ kīḷasi assamamhi
            karohare makkaṭiyāni makkaṭa
            na taṃ mayaṃ sīlavataṃ ramāmāti.
     Tattha sīlavataṃ sakāseti keḷisīlakānaṃ amhākaṃ santike.
Okkandikanti migo viya okkanditvā 1- kīḷasi. Karohareti karohi.
Areti ālapanaṃ. Makkaṭiyānīti mukhamakkaṭikakīḷasaṅkhātāni mukhavikārādīni.
Na taṃ mayaṃ sīlavataṃ ramāmāti yaṃ pubbe tava keḷisīlaṃ
keḷivattaṃ taṃ mayaṃ etarahi na ramāma nābhiramāma tvampi no na
ramāpesi kinnukho kāraṇanti. Taṃ sutvā makkaṭo dutiyaṃ gāthamāha
             sutā hi mayhaṃ paramā visuddhi
             komāriyaputtassa bahussutassa
             mādāni maṃ maññi tuvaṃ yathā pure
             jhānābhiyuttā viharāma āvusoti.
     Tattha mayhanti karaṇaṭṭhe sampadānaṃ. Visuddhīti jhānavisuddhi.
@Footnote: 1 okkhanditvā.
Bahussutassāti bahūnaṃ kasiṇaparikammāmaṃ aṭṭhannañca samāpattīnaṃ
sutattā ceva paṭividdhattā ca bahussutassa. Tuvanti tesu ekaṃ
tāpasaṃ ālapanto idāni maṃ mā tvaṃ pure viya sañjāni nāhaṃ
purimasadiso ācariyo me laddhoti dīpeti.
     Taṃ sutvā tāpaso tatiyaṃ gāthamāha
           sacepi selasmiṃ vappeyya vījaṃ
           devo ca vasse neva hi taṃ viruḷhe
           sutā hi tayā paramā visuddhi
           ārā tuvaṃ makkaṭa jhānabhūmiyāti.
     Tassattho sacepi pāsāṇapiṭṭhe pañcavidhaṃ vījaṃ vappeyya
devo ca sammā vasseyya akkhetattā yaṃ taṃ na viruḷheyya
evameva tayā paramajjhānavisuddhi sutā tvaṃ pana tiracchānayonikattā
ārā makkaṭa jhānabhūmiyā dūre ṭhito na sakkā tayā jhānaṃ
nibbattetunti makkaṭaṃ garahiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
keḷisīlatāpasā ime bhikkhū ahesuṃ komāriyaputto pana ahamevāti.
                   Komāriyaputtajātakaṃ navamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 218-221. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4546              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4546              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=496              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2572              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2525              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2525              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]