ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       samuddajātakaṃ
     ko nvāyanti idaṃ satthā jetavane viharanto upanandattheraṃ
@Footnote: 1 pariyāhi .  2 kotthuko.
Ārabbha kathesi.
     So hi mahagghaso mahātaṇho ahosi. Sakaṭapūrehi
paccayehipi santappetuṃ na sakkā. Vassupanāyikakāle dvīsu tīsu
vihāresu vassaṃ upagantvā ekasmiṃ upāhanā ṭhapesi ekasmiṃ
udakatumbaṃ ekasmiṃ kattarayaṭṭhiṃ ṭhapesi ekasmiṃ sayaṃ vasati
janapadavihāraṃ gantvā paṇītaparikkhāre bhikkhū disvā ariyavaṃsakathaṃ kathetvā
te paṃsukūlāni gāhāpetvā tesaṃ cīvarāni gaṇhati mattikāpatte
gāhāpetvā manāpamanāpe patteyeva thālakādīni ca gahetvā yānakaṃ
pūretvā jetavanaṃ āgacchati. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ
samuṭṭhāpesuṃ āvuso upanando sakyaputto mahagghaso mahiccho
aññesaṃ paṭipattiṃ kathetvā samaṇaparikkhārehi yānakaṃ pūretvā
āgacchatīti. Satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte ayuttaṃ
bhikkhave upanandena kataṃ paresaṃ ariyavaṃsakathaṃ kathentena paṭhamataraṃ hi
attanā appicchena hutvā pacchā paresaṃ ariyavaṃsakathaṃ kathetuṃ
vaṭṭatīti
        attānameva paṭhamaṃ    paṭirūpe nivesaye
        athaññamanusāseyya    na kilisseyya paṇḍitoti
imaṃ dhammapade gāthaṃ dassetvā upanandaṃ garahitvā na bhikkhave
idāneva upanando mahiccho pubbepi mahāsamuddepi udakaṃ
rakkhitabbaṃ maññatīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
samuddadevatā hutvā nibbatti. Atheko udakakāko samuddassa
uparibhāge vicaranto samudde udakaṃ pamāṇena pivatha rakkhantā
pivathāti macchasaṅghasakuṇasaṅghe vārento vicarati. Taṃ disvā samuddadevatā
paṭhamaṃ gāthamāha
        ko nvāyaṃ loṇatoyasmiṃ        samantā paridhāvati
        macche makare ca vārento 1-  ūmīsu ca vihaññatīti.
     Tattha ko nvāyanti ko nu ayaṃ.
     Taṃ sutvā samuddakāko dutiyaṃ gāthamāha
        anantapāyī sakuṇo            atittoti disā suto
        samuddaṃ pātumicchāmi           sāgaraṃ saritappatinti.
     Tassattho ahaṃ anantasāgaraṃ pātumicchāmi tenamhi anantapāyī
nāma sakuṇo mahatiyā pana apūraṇīyataṇhāya samannāgatattā
atittotipi ahaṃ disā suto vissuto pākaṭo svāhaṃ imaṃ
sakalaṃ samuddaṃ sundarānaṃ ratanānaṃ ākarattā sāgarena ca khaṇitattā
sāgaraṃ saritānaṃ patibhāvena saritappatiṃ pātumicchāmīti.
     Taṃ sutvā samuddadevatā tatiyaṃ gāthamāha
        soyaṃ hāyatī ceva            pūrateva mahodadhi
        nāssa nāyati pītanto         apeyyo kira sāgaroti.
     Tattha soyanti so ayaṃ. Hāyatī cevāti udakassa
@Footnote: 1 vāreti.
Osakkanavelāya pahāyati nikkhamanavelāya pūrati. Nāssa nāyatīti assa
mahāsamuddassa sacepi naṃ sakalaloko piveyya tathāpi ito
ettakaṃ nāma udakaṃ pītantipi pariyanto na paññāyati. Apeyyo
kirāti esa kira sāgaro na sakkā kenaci udakaṃ khepetvā pātunti.
     Evañcapana vatvā bheravarūpārammaṇaṃ dassetvā samuddakākaṃ
palāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
samuddakāko upanando ahosi devatā pana ahamevāti.
                     Samuddajātakaṃ chaṭṭhamaṃ
                     ---------



             The Pali Atthakatha in Roman Book 38 page 210-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4385              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4385              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=487              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2536              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2497              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2497              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]