ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       supattajātakaṃ
     bārāṇassaṃ mahārājāti idaṃ satthā jetavane viharanto
bimbādeviyā sārīputtattherena dinnaṃ rohitamaccharasanavasappimissakaṃ
sālibhattaṃ ārabbha kathesi. Vatthu heṭṭhā kathitaabbhantarajātakavatthusadisameva.
     Tadāpi hi theriyā udaravāto kuppi. Rāhulabhadro therassa
ācikkhi. Thero taṃ āsanasālāyaṃ nisīdāpetvā kosalarañño
@Footnote: 1 amattoti appamāṇena.
Nivesanaṃ gantvā rohitamaccharasanavasappimissakaṃ sālibhattaṃ āharitvā
tassa adāsi. So āharitvā mātu theriyā adāsi. Tassā
bhuttamattāya udaravāto paṭippassambhi. Rājā purise pesetvā
pariggaṇhāpetvā tato paṭṭhāya theriyā tathārūpaṃ bhattaṃ adāsi.
Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
dhammasenāpati theriṃ evarūpena nāma bhojanena santappesīti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāya nāmāti vutte na bhikkhave idāneva sārīputto
rāhulamātuyā paṭṭhitaṃ deti pubbepi adāsiyevāti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kākayoniyaṃ nibbattetvā vayappatto asītiyā kākasahassānaṃ jeṭṭhako
supatto nāma rājā ahosi. Aggamahesī panassa supassā 1- nāma
kākī ahosi. Senāpati sumukho nāma. So asītiyā kākasahassehi
parivuto bārāṇasiṃ upanissāya vasi. So ekadivasaṃ
supassaṃ ādāya gocaraṃ pariyesamāno bārāṇasīrañño
mahānasamatthakena agamāsi. Sūdo rañño nānāmacchamaṃsavikatiparivāraṃ bhojanaṃ
sampādetvā thokaṃ bhājanāni vivaritvā usumaṃ palāpento
aṭṭhāsi. Supassā macchamaṃsagandhaṃ ghāyitvā rājabhojanaṃ bhuñjitukāmā
hutvā taṃdivasaṃ akathetvā dutiyadivase ehi bhadde gocarāya
@Footnote: 1 suphassā.
Gamissāmāti vuttā tumhe gacchatha mayhaṃ eko dohaḷo atthīti
vatvā kiṃdohaḷoti vutte bārāṇasīrañño bhojanaṃ bhuñjitukāmamhi
na kho pana sakkā mayā taṃ laddhuṃ tasmā jīvitaṃ pariccajissāmi
devāti āha. Bodhisatto cintayamāno nisīdi. Sumukho
āgantvā kiṃ mahārāja anattamanosīti pucchi. Rājā tamatthaṃ
ārocesi. Senāpati mā cintayi mahārājāti te ubhopi
assāsetvā ajja tumhe idheva hotha mayaṃ bhattaṃ āharissāmāti
vatvā pakkāmi. So kāke sannipātetvā taṃ kāraṇaṃ kathetvā
etha bhattaṃ āharissāmāti kākehi saddhiṃ bārāṇasiṃ pavisitvā
mahānasassāvidūre kāke vagge vagge katvā tasmiṃ tasmiṃ ṭhāne
ārakkhaṇatthāya ṭhapetvā sayaṃ aṭṭhahi kākayodhehi saddhiṃ mahānasacchadane
nisīdi. Rañño bhattaharaṇakālaṃ olokayamāno te ca kāke āha
ahaṃ rañño bhatte āhariyamāne bhājanāni pātessāmi bhājanesu
pana patitesu mayhaṃ jīvitaṃ natthi tumhe cattāro janā mukhapūraṃ
bhattaṃ cattāro macchamaṃse gahetvā netvā sapajāpatikaṃ kākarājānaṃ
bhojetha kahaṃ senāpatīti vutte pacchato ehitīti vadeyyāthāti.
Atha sūdo rañño bhojanavikatiṃ sampādetvā bhājanaṃ kājena gāhāpetvā
rājakulaṃ pāvisi. Tassa rājaṅgaṇaṃ gatakāle kākasenāpati
kākānaṃ saññaṃ datvā sayaṃ opatitvā bhattahārakassa ure
nisīditvā nakhapañjarena paharitvā kaṇayaggasadisena tuṇḍena nāsaggamassa
abhihananto uṭṭhāya dvīhi pakkhapādehi mukhamassa pidahi. Rājā
Mahātale caṅkamanto mahāvātapānena oloketvā taṃ kākassa
kiriyaṃ disvā bhattahārakassa saddaṃ datvā bho bhattahāraka bhājanāni
chaḍḍetvā kākameva gaṇhāhīti āha. So bhājanāni
chaḍḍetvā kākaṃ daḷhaṃ gaṇhi. Rājāpi taṃ ito ehīti āha.
Tasmiṃ khaṇe te kākā āgantvā attano pahonakaṃ bhuñjitvā
sesaṃ vuttaniyāmeneva gahetvā agamaṃsu. Tato sesā āgantvā
sesaṃ bhuñjiṃsu. Tepi aṭṭha janā gantvā taṃ rājānaṃ sapajāpatikaṃ
bhojesuṃ. Supassāya dohaḷo vūpasami. Bhattahārako kākaṃ rañño
upanesi. Atha naṃ rājā pucchi bho kāka tvaṃ mamañca na
lajji bhattahārakassa ca nāsaṃ khaṇḍesi bhattabhājanāni ca bhindi
attano ca jīvitaṃ na rakkhi kasmā evarūpaṃ kammaṃ akāsīti.
Kāko mahārāja amhākaṃ rājā bārāṇasiṃ upanissāya vasati
ahamassa senāpati tassa supassā nāma bhariyā dohaḷinī tumhākaṃ
bhojanaṃ bhuñjitukāmā rājā tassā dohaḷaṃ mayhaṃ ācikkhi ahaṃ
tasseva mama jīvitaṃ pariccajitvā āgato idāni me tassā
bhojanaṃ pesitaṃ mayhaṃ manoratho matthakaṃ patto iminā kāraṇena
mayā evarūpaṃ katanti dīpento imā gāthā āha
       bārāṇassaṃ mahārāja    kākarājā nivāsiko
       asītiyā sahassehi      supatto parivārito
       tassa dohaḷinī bhariyā    supassā bhakkhitumicchati
       rañño mahānase pakkaṃ   paccagghaṃ rājabhojanaṃ
       Tesāhaṃ pahito dūto    rañño camhi idhāgato
       bhattu apacitiṃ kummi      nāsāyamakaraṃ vaṇanti.
     Tattha bārāṇassanti bārāṇasiyaṃ. Nivāsikoti nibaddhavasanako.
Pakkanti nānappakārena sampāditaṃ. Keci siddhanti
sajjhāyanti. Paccagghanti abbhuṇhaṃ apārivāsikaṃ macchamaṃsavikatīsu
paccekapākamettha mahagghantipi paccagghaṃ. Tesāhaṃ pahito dūto
rañño camhi idhāgatoti tesaṃ ubhinnampi ahaṃ dūto āṇattikaro
rañño camhi pahito tasmā idha āgatoti attho. Bhattu
apacitiṃ kummīti svāhaṃ evaṃ āgato attano bhattu apacitiṃ
sakkārasammānaṃ karomi. Nāsāyamakaraṃ vaṇanti mahārāja iminā kāraṇena
tumhe ca attano ca jīvitaṃ agaṇayitvā bhattabhājanaṃ pātāpetuṃ
bhattahārakassa nāsāya mukhatuṇḍakena vaṇaṃ akāsiṃ mayā attano rañño
apaciti katā idāni me tumhe yaṃ icchatha taṃ daṇḍaṃ karothāti.
     Rājā tassa vacanaṃ sutvā mayaṃ tāva manussabhūtāva manussabhūtānaṃ
mahantaṃ yasaṃ datvā amhākaṃ suhajje kātuṃ na sakkoma
gāmādīni dadamānāpi amhākaṃ jīvitadāyakaṃ na labhāma ayaṃ kāko
samāno attano rañño jīvitaṃ pariccaji ativiya sappuriso
madhurassaro dhammakathikoti 1- tassa guṇesu pasīditvā tañca
setacchattena pūjesi. So attano laddhena setacchattena rājānameva
pūjetvā bodhisattassa guṇe kathesi. Rājā taṃ pakkosāpetvā
@Footnote: 1 dhammikoti.
Dhammaṃ sutvā ubhinnampi tesaṃ attano bhojananiyāmena bhattaṃ paṭṭhapesi
sesakākānaṃ devasikaṃ ekadoṇitaṇḍulodanaṃ 1- pacāpesi sayañca
bodhisattassa ovāde ṭhatvā sabbasattānaṃ abhayaṃ datvā pañca sīlāni
rakkhi. Supattakākovādo pana sattavassasatāni pavattati.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi senāpati sārīputto supassā rāhulamātā
supatto pana ahamevāti.
                     Supattajātakaṃ dutiyaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 199-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4151              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4151              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=475              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2493              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2454              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2454              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]