ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page197.

Supattavaggavaṇṇanā -------- bhadraghaṭabhedakajātakaṃ sabbakāmadadaṃ kumbhanti idaṃ satthā jetavane viharanto anāthapiṇḍikassa bhāgineyyaṃ ārabbha kathesi. So kira mātāpitūnaṃ santakā cattālīsahiraññakoṭiyo pānabyasanena nāsetvā seṭṭhissa santikaṃ agamāsi. Sopissa vohāraṃ karohīti sahassaṃ adāsi. Tampi nāsetvā puna agamāsi. Punassa pañcasatāni dāpesi. Tāni nāsetvā puna āgatassa dve thūlasāṭake dāpesi. Tepi nāsetvā āgataṃ gīvāyaṃ gāhāpetvā nīharāpesi. So anātho hutvā parakuḍḍaṃ nissāya kālamakāsi. Tametaṃ kaḍḍhitvā bahi chaḍḍesuṃ. Anāthapiṇḍiko vihāraṃ gantvā sabbantaṃ bhāgineyyassa pavuttiṃ tathāgatassa ārocesi. Satthā kiṃ tvaṃ etaṃ santappessasi yamahaṃ pubbe sabbakāmadadaṃ kumbhaṃ datvāpi santappetuṃ nāsakkhinti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā pitu accayena seṭṭhiṭṭhānaṃ labhi. Tassa gehe bhūmigatameva cattālīsakoṭidhanaṃ ahosi. Putto panassa ekoyeva. Bodhisatto dānādīni puññāni katvā kālakato sakko devarājā hutvā nibbatti. Athassa putto kiñci dānavattaṃ avicāretvā maṇḍapaṃ kāretvā mahājanaparivuto nisīditvā suraṃ pātuṃ

--------------------------------------------------------------------------------------------- page198.

Ārabhi. So laṅghanadhāvananaccagītādīni karontānaṃ sahassaṃ sahassaṃ dadamāno itthīsoṇḍasurāsoṇḍamaṃsasoṇḍādibhāvaṃ āpajjitvā tvaṃ gītaṃ tvaṃ naccaṃ tvaṃ vāditanti samajjatthikova pamatto hutvā āhiṇḍanto nacirasseva cattālīsakoṭidhanaṃ upabhogaparibhogupakaraṇāni ca nāsetvā duggato kapaṇo pilotikaṃ nivāsetvā vicarati. Sakko āvajjento tassa duggatabhāvaṃ ñatvā puttapemenāgantvā sabbakāmadadaṃ kumbhaṃ datvā tāta yathā ayaṃ kumbho na bhijjati tathā naṃ rakkha imasmiñca te sati dhanasseva paricchedo nāma na bhavissati appamatto hohīti ovaditvā devalokameva gato. So tato paṭṭhāya suraṃ pivanto vicarati. Athekadivasaṃ atimatto taṃ kumbhaṃ ākāse khipitvā sampaṭicchanto ekavāraṃ virajjhi. Kumbho bhūmiyaṃ patitvā bhijji. Tato paṭṭhāya puna daliddo hutvā pilotikaṃ nivāsetvā kapālahattho bhikkhaṃ caranto parakuḍḍaṃ nissāya kālamakāsi. Satthā imaṃ dhammadesanaṃ āharitvā sabbakāmadadaṃ kumbhaṃ kūṭaṃ laddhāna dhuttako yāva naṃ anupāleti tāva so sukhamedhati yadā matto ca ditto ca pamādā kumbhamabbhidā tato naggo ca pottho ca pacchā bālo vihaññati evameva dhanaṃ laddhā pamatto 1- paribhuñjati pacchā tappati dummedho kūṭaṃ bhitvāva dhuttakoti @Footnote: 1 amatto.

--------------------------------------------------------------------------------------------- page199.

Imā abhisambuddhagāthā vatvā jātakaṃ samodhānesi. Tattha sabbakāmadadanti sabbe vatthukāme dātuṃ samatthaṃ kumbhaṃ. Kūṭanti kumbhavevacanaṃ. Yāvāti yattakaṃ kālaṃ. Anupāletīti yokoci evarūpaṃ labhitvā yāva rakkhati tāva so sukhamedhatīti attho. Matto ca ditto cāti surāmadena matto dappena ditto ca. Pamādā kumbhamabbhidāti pamādena kumbhaṃ bhindi. Naggo ca pottho cāti kadāci naggo kadāci potthakapilotikāya nivatthattā pottho. Evamevāti evameva. Pamattoti pamādena 1-. Tappatīti socati. Tadā bhadraghaṭabhedako dhutto seṭṭhibhāgineyyo ahosi sakko pana ahamevāti. Bhadraghaṭabhedakajātakaṃ paṭhamaṃ --------


             The Pali Atthakatha in Roman Book 38 page 197-199. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4096&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4096&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=472              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2482              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2443              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2443              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]