ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sīlavīmaṃsajātakaṃ
     sīlaṃ kireva kalyāṇanti idaṃ satthā jetavane viharanto ekaṃ
sīlavīmaṃsakaṃ brāhmaṇaṃ ārabbha kathesi.
     Vatthu pana paccupannampi atītampi heṭṭhā ekanipāte
sīlavīmaṃsajātake vitthāritameva. Idha pana bārāṇasiyaṃ brahmadatte
rajjaṃ kārente tassa purohito attano sīlaṃ vīmaṃsissāmīti
hiraññaphalakato dve divase ekekaṃ kahāpaṇaṃ gaṇhi. Atha naṃ
Tatiyadivase coroti gahetvā rañño santikaṃ nayiṃsu. So antarāmagge
ahituṇḍike sappaṃ kīḷāyante addasa. Atha naṃ rājā disvā
kasmā evarūpaṃ akāsīti pucchi. Brāhmaṇo attano sīlaṃ
vīmaṃsitukāmatāyāti vatvā imaṃ gāthamāha
       sīlaṃ kireva kalyāṇaṃ         sīlaṃ loke anuttaraṃ
       passa ghoraviso nāgo       sīlavāti na haññati
       sohaṃ sīlaṃ samādissaṃ         loke anumataṃ sivaṃ
       ariyavuttisamācāro         yena vuccati sīlavā
       ñātīnañca piyo hoti        mittesu ca virocati
       kāyassa bhedā sugatiṃ        upapajjati sīlavāti.
     Tattha sīlanti ācāro. Kirāti anussavanaṭṭhe nipāto.
Kalyāṇanti sobhanaṃ. Sīlaṃ kireva kalyāṇanti evaṃ paṇḍitā
vadantīti attho. Passāti attānameva vadati. Na haññatīti
parampi na viheṭheti parepi na viheṭheyyāti 1-. Samādissanti
samādayissāmi. Anumataṃ sivanti khemaṃ nibbhayanti evaṃ paṇḍitehi
sampaṭicchitaṃ. Yena vuccatīti yena sīlena sīlavā puriso ariyānaṃ buddhādīnaṃ
paṭipattiṃ samācaranto ariyavuttisamācāroti vuccati tamahaṃ samādayissāmīti
attho. Virocatīti pabbatamatthake aggikkhandho viya virocati.
     Evaṃ bodhisatto tīhi gāthāhi sīlassa vaṇṇaṃ pakāsento
rañño dhammaṃ desetvā mahārāja mama gehe pitu santakaṃ (2)- attanā
@Footnote: 1 parena pana na viheṭhīyati .   2 mātu santakaṃ.
Uppāditaṃ tayā dinnañca bahu dhanaṃ atthi pariyanto na paññāyati
ahaṃ pana sīlaṃ vīmaṃsanto hiraññaphalakato kahāpaṇe gaṇhiṃ idāni
mayā imasmiṃ loke jātigottakulappadesānaṃ lāmakabhāvo sīlasseva
ca jeṭṭhakabhāvo ñāto ahaṃ pabbajissāmi pabbajjaṃ me anujānāhīti
pabbajjaṃ anujānāpetvā raññā punappunaṃ yāciyamānopi nikkhamma
himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca
samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sīlavīmaṃsako purohito brāhmaṇo ahamevāti.
                     Sīlavīmaṃsajātakaṃ dasamaṃ
                   abbhantaravaggo catuttho
                       --------



             The Pali Atthakatha in Roman Book 38 page 194-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4056              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4056              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=469              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2463              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2426              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2426              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]