ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      macchadānajātakaṃ
     agghanti macchāti idaṃ satthā jetavane viharanto ekaṃ
kūṭavāṇijaṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kuṭumbikakule nibbattitvā viññutaṃ patto kuṭumbaṃ saṇṭhapesi.
Kaniṭṭhabhātāpissa atthi. Tesaṃ aparabhāge pitari kālakate
ekadivasaṃ pitu santakaṃ vohāraṃ sodhessāmāti ekaṃ gāmaṃ gantvā
kahāpaṇasahassaṃ labhitvā āgacchantā nadītitthe nāvaṃ paṭimānentā
pūṭabhattaṃ bhuñjiṃsu. Bodhisatto atirekabhattaṃ gaṅgāya macchānaṃ datvā
nadīdevatāya pattiṃ adāsi. Devatā pattiṃ anumoditvāyeva dibbena
yasena vaḍḍhitvā attano yasavuḍḍhiṃ āvajjamānā taṃ kāraṇaṃ
Aññāsi. Bodhisattopi vālukāya uttarāsaṅgaṃ pattharitvā nipanno
niddaṃ okkami. Kaniṭṭhabhātā panassa thokaṃ corapakatiko. So
te kahāpaṇe bodhisattassa adatvā sayameva gaṇhitukāmatāya
kahāpaṇabhaṇḍikasadisaṃ ekaṃ sakkharabhaṇḍikaṃ katvā dvepi bhaṇḍikā ekatova
ṭhapesi. Tesaṃ nāvaṃ abhirūhitvā gaṅgāya majjhagatānaṃ kaniṭṭho
nāvaṃ khobhetvā sakkharabhaṇḍikaṃ udake khipissāmīti sahassabhaṇḍikaṃ
khipitvā sakkharabhaṇḍikaṃ guyhitvā bhātika sahassabhaṇḍikā udake
patitā kiṃ karomāti āha. Udake patitāya kiṃ karissāma mā
cintayīti. Nadīdevatā cinatesi ahaṃ iminā dinnapattiṃ anumoditvā
dibbena yasena vaḍḍhitvā etassa santakaṃ rakkhissāmīti attano
ānubhāvena taṃ bhaṇḍikaṃ ekaṃ mahāmukhamacchaṃ gilāpetvā sayaṃ ārakkhaṃ
gaṇhi. Sopi kho coro gehaṃ gantvā bhātā me vañcitoti
bhaṇḍikaṃ mocento sakkharaṃ passitvā hadayena sussantena mañcassa
aṭaniṃ upaguyhitvā nipajji. Tadā kevaṭṭā macchaggahaṇatthāya jālaṃ
khipiṃsu. So maccho devatānubhāvena jālaṃ pāvisi. Kevaṭṭā taṃ
gahetvā vikkīṇituṃ nagaraṃ paviṭṭhā. Manussā mahāmacchaṃ disvā
mūlaṃ pucchanti. Kevaṭṭā kahāpaṇasahassañca satta ca māsake
datvā gaṇhatha nanti vadanti. Manussā sahassagghaniko macchopi
no diṭṭhoti parihāsaṃ karonti. Kevaṭṭā macchaṃ gahetvā
bodhisattassa gharadvāraṃ gantvā imaṃ macchaṃ gaṇhathāti āhaṃsu. Kimassa
mūlanti. Satta māsake datvā gaṇhathāti. Aññesaṃ dadamānā
Kathaṃ dethāti. Aññesaṃ sahassena ca sattahi ca māsakehi dema
tumhe pana satta māsake datvā gaṇhathāti. So tesaṃ satta
māsake datvā macchaṃ bhariyāya pesesi. Sā macchassa kucchiṃ
phālayamānā sahassabhaṇḍikaṃ disvā bodhisattassa ārocesi. Bodhisatto
taṃ olokento attano lañcanaṃ disvā sakabhāvaṃ ñatvā idāni
ime kevaṭṭā imaṃ macchaṃ aññesaṃ dadamānā sahassena ceva sattahi
ca māsakehi denti amhe pana patvā sahassaṃ avatvā amhākaṃ
santakattā satteva māsake gahetvā adaṃsu idaṃ antaraṃ ajānantaṃ
na sakkā kañci saddahāpetunti cintetvā paṭhamaṃ gāthamāha
           agghanti macchā adhikaṃ sahassaṃ
           na so atthi yo imaṃ saddaheyya
           mayhañca assū idha satta māsā
           ahampi taṃ macchadānaṃ kiṇeyyanti.
     Tattha adhikanti aññehi pucchitā kevaṭṭā sattamāsakādhikaṃ
sahassaṃ agghantīti vadanti. Na so atthi yo imaṃ saddaheyyāti
so puriso na atthi yo imaṃ kāraṇaṃ paccakkhato ajānanto mama
vacanena saddaheyya ettakaṃ vā macchā agghantīti yo imaṃ saddaheyya
so natthi tasmāyeva te aññehi na gahitāti attho.
Mayhañca assūti mayhaṃ panassu satta māsakā ahesuṃ. Macchadānanti
macchavaggaṃ. Tena hi macchena saddhiṃ aññepi macchā ekato
vibaddhā taṃ sakalampi macchadānaṃ sandhāyetaṃ vuttaṃ. Kiṇeyyanti
Kiṇiṃ satteva māsake datvā ettakaṃ macchavaggaṃ gaṇhinti attho.
     Evañcapana vatvā idaṃ cintesi kinnukho nissāya mayā ete
kahāpaṇā laddhāti. Tasmiṃ khaṇe nadīdevatā ākāse dissamānarūpā 1-
ṭhatvā ahaṃ gaṅgādevatā tayā macchānaṃ atirekabhattaṃ datvā
mayhaṃ patti dinnā tenāhaṃ tava santakaṃ rakkhantī āgatāti
dīpayamānā gāthamāha
       macchānaṃ bhojanaṃ datvā     mama dakkhiṇamādisi
       taṃ dakkhiṇaṃ sarantiyā       kataṃ apacitiṃ tayāti.
     Tattha dakkhiṇanti imasmiṃ ṭhāne pattidānaṃ dakkhiṇaṃ nāma
jātaṃ. Kataṃ apacitiṃ tayāti taṃ tayā mayhaṃ kataṃ apacitiṃ sarantiyā
mayā idaṃ tava dhanaṃ rakkhitanti attho.
     Idaṃ vatvā capana sā nadīdevatā tassa kaniṭṭhena kataṃ
kūṭakammaṃ sabbaṃ kathetvā eso idāni hadayena sussantena nipanno
duṭṭhacittassa vuḍḍhi nāma natthi ahaṃ pana tava santakaṃ mā
nassīti dhanaṃ te āharitvā adāsiṃ idaṃ tava kaniṭṭhacorassa
adatvā sabbaṃ tvaññeva gaṇhāhīti vatvā tatiyaṃ gāthamāha
            paduṭṭhacittassa na phāti hoti
            na cāpi naṃ devatā pūjayanti
            yo bhātaraṃ pettikaṃ sāpateyyaṃ
            avañcayī dukkaṭakammakārīti.
@Footnote: 1 adissamānarūpā.
     Tattha na phāti hotīti evarūpassa puggalassa idhaloke vā
paraloke vā vuḍḍhi nāma na hoti. Na cāpi nanti naṃ puggalaṃ
tassa santakaṃ rakkhamānā devatā na pūjayanti.
     Iti devatā mittadubbhicorassa kahāpaṇe na dāpetukāmā
evamāha. Bodhisatto pana na sakkā evaṃ kātunti tassāpi
pañcasatāni pesesiyeva.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne vāṇijo sotāpattiphale
patiṭṭhahi. Tadā kaniṭṭhabhātā idāni kūṭavāṇijo. Jeṭṭhabhātā
pana ahamevāti.
                    Macchadānajātakaṃ aṭṭhamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 187-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3905              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3905              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=463              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2439              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2401              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2401              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]