ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                    kuṇḍakakucchisindhavajātakaṃ
     bhutvā tiṇaparighāsanti idaṃ satthā jetavane viharanto
sārīputtattheraṃ ārabbha kathesi.
     Ekasmiṃ hi samaye sammāsambuddho sāvatthiyaṃ vasitvā vassaṃ
vuṭṭho cārikaṃ caritvā puna paccāgato. Manussā āgantukasakkāraṃ
karissāmāti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ dadanti.
Vihāre ekaṃ dhammaghosakaṃ bhikkhuṃ ṭhapesuṃ. So ye āgantvā
yattake bhikkhū icchanti tesaṃ te bhikkhū vicāretvā deti.
Athekā duggatā mahallikā itthī ekameva paṭiviṃsaṃ sajjetvā tesaṃ
manussānaṃ bhikkhūsu vicāretvā dinnesu ussure dhammaghosakassa
santikaṃ āgantavā mayhaṃ ekaṃ bhikkhuṃ dethāti āha. So mayā
sabbe bhikkhū vicāretvā dinnā sārīputtatthero pana vihāreyeva
Vasati tvaṃ tassa bhikkhaṃ dehīti āha. Sā sādhūti tuṭṭhacittā
jetavanadvārakoṭṭhake ṭhatvā therassa āgatakāle vanditvā hatthato
pattaṃ gahetvā gharaṃ netvā gehe nisīdāpesi. Ekāya kira
mahallikāya dhammasenāpati attano ghare nisīdāpitoti bahūni saddhāni
kulāni assosuṃ. Tesu rājā passenadikosalo taṃ pavuttiṃ sutvā
tassā sāṭakena ca sahassatthavikāya ca saddhiṃ bhattabhojanāni pahiṇi
mayhaṃ ayyaṃ parivisamānā imaṃ sāṭakaṃ nivāsetvā ime kahāpaṇe
valañjetvā theraṃ parivisatūti. Yathā ca rājā evaṃ anāthapiṇḍiko
cullaanāthapiṇḍiko visākhā mahāupāsikāpi pahiṇiṃsu. Aññāni
pana kulāni ekasatadvesatādivasena attano balānurūpena kahāpaṇe
pahiṇiṃsu. Evaṃ ekāheneva sā mahallikā satasahassamattaṃ labhi. Thero
pana tāya dinnaṃ yāgumeva pivitvā tāya kataṃ khajjakameva pakkabhattameva
ca paribhuñjitvā bhattānumodanaṃ katvā taṃ mahallikaṃ sotāpattiphale
patiṭṭhāpetvā vihārameva agamāsi. Dhammasabhāyaṃ bhikkhū therassa
guṇakathaṃ samuṭṭhāpesuṃ āvuso dhammasenāpati mahallikaṃ gahapatāniṃ
duggatabhāvato mocetvā patiṭṭhā ahosi tāya dinnaṃ āhāraṃ
ajigucchanto paribhuñjatīti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na
bhikkhave sārīputto idāneva etissā mahallikāya avassayo jāto
na idāneva tāya dinnaṃ āhāramajigucchanto paribhuñjati pubbepi
paribhuñjatiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
uttarāpathe vāṇijakule nibbatti. Uttarāpathajanapadato pañcasatā
assavāṇijā asse bārāṇasiṃ ānetvā vikkīṇanti. Aññataropi.
Assavāṇijo pañca assasatāni ādāya bārāṇasīmaggaṃ paṭipajji.
Antarāmagge bārāṇasito avidūre eko nigamagāmo atthi. Tattha
pubbe mahāvibhavo seṭṭhī ahosi. Tassa mahantaṃ nivesanaṃ. Taṃ
pana kulaṃ anukkamena parikkhayaṃ gataṃ. Ekāva mahallikā avasiṭṭhā.
Sā tasmiṃ nivesane vasati. Athakho so assavāṇijo taṃ nigamagāmaṃ
patvā vettanaṃ te dassāmīti tasmiṃ tassā nivesane nivāsaṃ
gaṇhitvā asse ekamante ṭhapesi. Taṃdivasamevassa ekissā
ājānīyāvaḷavāya gabbhavuṭṭhānaṃ ahosi. So dve tayo divase vasitvā
asse ca balaṃ gāhāpetvā rājānaṃ passissāmīti asse ādāya
pāyāsi. Atha naṃ mahallikā gehavettanaṃ dehīti vatvā sādhu
amma demīti vutte tāta vettanaṃ me dadamāno imampi assapotakaṃ
gehavettanato khaṇḍetvā dehīti āha. Assavāṇijo tathā
katvā pakkāmi. Sā tasmiṃ assapotake puttasinehaṃ paccupaṭṭhapetvā
athassācāmakabhattaṃ vighāsatiṇāni datvā paṭijaggi. Athāparabhāge
bodhisatto pañca assasatāni ādāya gacchanto tasmiṃ gehe
nivāsaṃ gaṇhi. Kuṇḍakakhādakassa sindhavapotakassa ṭhitaṭṭhānato
gandhaṃ ghāyitvā eko assopi gehaṅgaṇaṃ pavisituṃ nāsakkhi.
Bodhisatto taṃ mahallikaṃ pucchi amma kacci imasmiṃ gehe asso
Atthīti. Tāta añño asso nāma natthi ahaṃ pana puttakaṃ
katvā ekaṃ assapotakaṃ paṭijaggāmi so ettha atthīti.
Kahaṃ so ammāti. Gocaraṃ carituṃ gato tātāti. Kāya velāya
āgamissati ammāti. Sakālasseva āgacchati tātāti. Bodhisatto
tassa āgamanaṃ patimānento asse bahi ṭhapetvāva nisīdi.
Sindhavapotakopi gocaraṃ caritvā sakālasseva āgami. Bodhisatto
kuṇḍakakucchisindhavapotakaṃ disvā lakkhaṇāni samānetvā ayaṃ sindhavo
anaggho sindhavapotakassa mahallikāya mūlaṃ datvā gahetuṃ vaṭṭatīti
cintesi. Sindhavapotakopi gehaṃ pavisitvā attano vasanaṭṭhāneyeva
ṭhito. Tasmiṃ khaṇe te assā gehaṃ pavisituṃ nāsakkhiṃsu. Bodhisatto
dvīhaṃ tīhaṃ vasitvā asse santappetvā gacchanto amma imaṃ
assapotakaṃ mūlaṃ gahetvā mayhaṃ dehīti āha. Kiṃ vadesi tāta
puttaṃ nāma vikkīṇanto na atthīti. Amma tvaṃ etaṃ kiṃ khādāpetvā
paṭijaggasīti. Odanakuṇḍakaṃ ācāmakabhattaṃ vighāsatiṇañca
khādāpetvā kuṇḍakayāguñca pāyetvā paṭijaggāmi tātāti.
Amma ahaṃ etaṃ labhitvā piṇḍarasabhojanaṃ bhojessāmi ṭhitaṭṭhāne
celavitānaṃ pasāretvā attharakapiṭṭhe ṭhapessāmīti. Tāta evaṃ
sante mama putto bhogasukhaṃ anubhavatu gahetvāna gacchāhīti. Atha
bodhisatto tassa catunnaṃ pādānaṃ naṅguṭṭhassa ca muddhassa ca mūlaṃ
ekekaṃ katvā cha sahassatthavikāyo ṭhapetvā mahallikaṃ navavatthaṃ
nivāsāpetvā alaṅkaritvā sindhavapotakassa purato ṭhapesi. So akkhīni
Ummīletvā mātaraṃ oloketvā assūni pavattesi. Sāpi tassa
piṭṭhiṃ parimajjitvā mayā puttaposāvanikaṃ laddhaṃ tvaṃ gaccha tātāti
āha. Tadā so agamāsi. Bodhisatto punadivase tassa
assapotakassapi rasabhojanaṃ sajjetvā vīmaṃsissāmi tāva naṃ jānāti
nukho attano balaṃ udāhu na jānātīti doṇiyaṃ kuṇḍakayāguṃ
ākīrāpetvā dāpesi. So nāhaṃ imaṃ bhojanaṃ bhuñjissāmīti
taṃ yāguṃ na pātuṃ icchi. Bodhisatto taṃ vīmaṃsento paṭhamaṃ gāthamāha
       bhutvā tiṇaparighāsaṃ       bhutvā ācāmakuṇḍakaṃ
       etaṃ te bhojanaṃ āsi    kasmādāni na bhuñjasīti.
     Tattha bhutvā tiṇaparighāsanti tvaṃ pubbe mahallikāya dinnaṃ
tesaṃ tesaṃ khāditāvasesaṃ tiṇaparighāsasaṅkhātaṃ vighāsatiṇaṃ bhuñjitvā
vaḍḍhito. Bhutvā ācāmakuṇḍakanti ettha ācāmo vuccati
odanāvasānaṃ kuṇḍakanti kuṇḍakameva etañca bhuñjitvā
vaḍḍhitosīti dīpeti. Etaṃ teti etaṃ tava pubbe bhojanaṃ āsi.
Kasmādāni na bhuñjasīti mayāpi te tameva dinnaṃ tvaṃ taṃ kasmā
idāni na bhuñjasīti.
     Taṃ sutvā sindhavapotako itarā dve gāthā avoca
       yattha posaṃ na jānanti    jātiyā vinayena vā
       bahu tattha mahābrahme    api ācāmakuṇḍakaṃ
       tvañca kho maṃ pajānāsi   yādisoyaṃ hayuttamo
       jānanto jānamāgamma    na te bhakkhāmi kuṇḍakanti.
     Tattha yatthāti yasmiṃ ṭhāne. Posanti sattaṃ. Jātiyā
vinayena vāti jātisampanno vā esa na vā ācārayutto vā
na vāti evaṃ na jānanti. Mahābrahmeti garukaṃ ālapanaṃ
ālapanto āha. Yādisoyanti yādiso ayaṃ. Attānaṃ sandhāya
vadati. Jānanto jānamāgammāti ahaṃ attano balaṃ jānanto
jānantameva taṃ āgamma paṭicca tava santike kuṇḍakaṃ na bhuñjāmi na
hi tvaṃ kuṇḍakaṃ bhojāpetukāmatāya cha sahassāni datvā maṃ gaṇhasīti.
     Taṃ sutvā bodhisatto tava vīmaṃsanatthāya taṃ mayā kataṃ mā
kujjhīti taṃ samassāsetvā subhojanaṃ bhojetvā ādāya rājaṅgaṇaṃ
gantvā ekasmiṃ passe pañca assasatāni katvā ekasmiṃ passe
cittasāṇiyā parikkhipitvā heṭṭhā attharakaṃ pattharitvā upari
celavitānaṃ bandhitvā sindhavapotakaṃ ṭhapesi. Rājā āgantvā
asse olokento ayaṃ asso kasmā visuṃ ṭhapitoti pucchitvā
mahārāja ayaṃ sindhavo imesu assesu visuṃ akato mocessatīti
sutvā sobhano bho sindhavoti pucchi. Bodhisatto āma
mahārājāti vatvā tenahissa javaṃ passissāmīti vutte taṃ assaṃ
kappāpetvā abhirūhitvā passatha mahārājāti manusse ussārāpetvā
rājaṅgaṇe pāhesi. Sabbaṃ rājaṅgaṇaṃ nirantaraṃ assapantīhi
parikkhittamiva ahosi. Puna bodhisatto passatha mahārāja
sindhavapotakassa veganti visajjesi. Ekapurisopi taṃ na addasa.
Puna rattapaṭaṃ udare parikkhipitvā visajjesi. Rattapaṭamevassa
Udare kataṃ mahājanā passiṃsu. Atha naṃ antonagare ekissā
pokkharaṇiyā udakapiṭṭhe visajjesi. Tatthassa udakapiṭṭhe dhāvato
khuraggānipi na temiṃsu. Punekavāraṃ paduminipattānaṃ upari dhāvanto
ekapaṇṇampi udake na osīdāpesi. Evamassa javanasampadaṃ
dassetvā oruyha pāṇiṃ paharitvā hatthatalaṃ upanāmesi. Asso
uggantvā cattāro pāde ekato katvā hatthatale aṭṭhāsi.
Atha mahāsatto rājānaṃ āha mahārāja imassa assapotakassa
sabbākārena vege dassanīyamāne samuddapariyante raṭṭhe nikkhipanto
nappahotīti. Rājā tussitvā mahāsattassa uparajjaṃ adāsi
sindhavapotakampi abhisiñcitvā maṅgalaassaṃ akāsi. So rañño
piyo ahosi manāpo. Sakkāropissa mahā ahosi. Tassāpi
vasanaṭṭhānaṃ rañño alaṅkatapaṭiyatto vāsitagharagabbho viya ahosi.
Catujātikagandhehi bhūmilepanaṃ akaṃsu. Gandhadāmamālādāmādīni
ossārayiṃsu. Upari suvaṇṇatārakavicittaṃ celavitānaṃ ahosi. Samantā
citrasāṇi parikkhittāva ahosi. Niccaṃ gandhatelappadīpo jhāyi.
Uccārapassāvaṭaṭhānepissa suvaṇṇakaṭāhaṃ ṭhapayiṃsu. Niccaṃ rājabhojanameva
bhuñji. Tassa pana āgatakālato paṭṭhāya rañño sakalajambūdīparajjaṃ
hatthagatameva ahosi. Rājā bodhisattassa ovāde ṭhatvā
dānādīni puññāni katvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne bahū sotāpannā
Sakadāgāmino anāgāmino ahesuṃ. Tadā mahallikā ayameva mahallikā
ahosi. Sindhavo sārīputto. Rājā ānando ahosi.
Assavāṇijo pana ahamevāti.
                 Kuṇḍakakucchisindhavajātakaṃ catutthaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 19-26. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=386              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=386              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=361              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2022              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2010              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2010              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]