ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      lābhagarahikajātakaṃ
     nānummattoti idaṃ satthā jetavane viharanto sārīputtattherassa
saddhivihārikaṃ bhikkhuṃ ārabbha kathesi.
     Therassa kira saddhivihāriko theraṃ upasaṅkamitvā vanditvā
ekamantaṃ nisinano lābhuppattipaṭipadaṃ me bhante kathetha kiṃ karonto
cīvarādīnaṃ lābhī hotīti pucchi. Athassa thero āvuso catūhaṅgehi
samannāgatassa lābhasakkāro uppajjati attano abbhantare hirottappaṃ
bhinditvā sāmaññaṃ pahāya anummatteneva ummattena viya
bhavitabbaṃ pisuṇavācā vattabbā naṭasadisena bhavitabbaṃ vikiṇṇavācena
kutūhalena bhavitabbanti imaṃ lābhuppattipaṭipadaṃ kathesi. So
taṃ paṭipadaṃ garahitvā uṭṭhāya pakkanto. Thero satthāraṃ upasaṅkamitvā

--------------------------------------------------------------------------------------------- page184.

Vanditvā taṃ pavuttiṃ ācikkhi. Satthā na so sārīputta bhikkhu idāneva lābhaṃ garahi pubbepi garahiyevāti vatvā therena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto soḷasavassikakāleyeva tiṇṇaṃ vedānaṃ aṭṭhārasannañca sippānaṃ pariyosānaṃ patvā disāpāmokkhācariyo hutvā pañcamāṇavakasatāni sippaṃ vācesi. Tatreko māṇavo sīlācārasampanno ekadivasaṃ ācariyaṃ upasaṅkamitvā kathetha kathaṃ imesaṃ sattānaṃ lābho uppajjatīti lābhuppattipaṭipadaṃ pucchi. Ācariyo tāta imesaṃ sattānaṃ catūhi kāraṇehi lābho uppajjatīti vatvā paṭhamaṃ gāthamāha nānummatto nāpisuṇo nānaṭo nākutūhalo muḷhesu labhate lābhaṃ esā te anusāsanīti. Tattha nānummattoti na anummatto. Idaṃ vuttaṃ hoti yathā ummattako nāma itthīpurisadārake disvā tesaṃ vatthālaṅkārādīni vilumpati tato tato macchamaṃsapūvādīni balakkārena gahetvā khādati evameva yo gihībhūto ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ pahāya kusalākusalaṃ agaṇetvā nirayabhayaṃ abhāyanto lobhābhibhūto pariyādiṇṇacitto kāmesu pamatto sandhicchedādīni sāhasikakammāni karoti pabbajitopi hirottappaṃ pahāya kusalākusalaṃ agaṇetvā nirayabhayaṃ abhāyanto satthārā paññattaṃ sikkhāpadaṃ maddanto

--------------------------------------------------------------------------------------------- page185.

Lobhenābhibhūto pariyādiṇṇacitto cīvarādimattaṃ nissāya attano sāmaññaṃ vijahitvā pamattova vejjakammadūtakammādīni karoti veḷudānādīni nissāya jīvitaṃ kappesi ayaṃ anummattopi ummattasadisattā ummatto nāma evarūpassa khippaṃ lābho uppajjati yo pana evaṃ anummatto lajjī kukkuccako esa muḷhesu apaṇḍitesu purisesu lābhaṃ na labhati tasmā lābhatthikena ummattakena viya bhavitabbanti. Nāpisuṇoti etthāpi yo pana pisuṇo hoti asukena idaṃ nāma katanti rājakule pesuññaṃ upasaṃharati so aññesaṃ yasaṃ acchinditvā attano gaṇhati rājānopi naṃ ayaṃ amhesu sasinehoti uccaṭṭhāne ṭhapenti amaccādayopissa ayaṃ no rājakule paribhindeyyāti bhayena dātabbaṃ maññanti evaṃ etarahi pisuṇassa lābho uppajjati yo pana apisuṇo so na muḷhesu lābhaṃ labhatīti evamattho veditabbo. Nānaṭoti lābhaṃ uppādentena naṭena viya bhavitabbaṃ. Yathā naṭā hirottappaṃ pahāya naccagītavāditehi kīḷaṃ katvā dhanaṃ saṃharanti evameva lābhatthikena hirottappaṃ bhinditvā itthīpurisadārakadārikānaṃ soṇḍasahāyena viya hutvā nānappakāraṃ keḷiṃ karontena vicaritabbaṃ yo evamanaṭo so na muḷhesu lābhaṃ labhati. Nākutūhaloti kutūhalo nāma vikiṇṇavāco. Rājāno hi amaccaparivutā amacce pucchanti asukaṭṭhāne kira manusso mārito gharaṃ viluttaṃ paresaṃ dārā padhaṃsitāti suyyati kesaṃ nukho idaṃ kammanti. Tattha sesesu akathitesuyeva yo

--------------------------------------------------------------------------------------------- page186.

Uṭṭhahitvā asuko ca asuko ca nāmāti vadati ayaṃ kutūhalo nāma. Rājāno tassa vacanena te purise pariyesetvā nisedhetvā imaṃ nissāya no nagaraṃ niccoraṃ jātanti tassa mahantaṃ yasaṃ denti. Sesāpi janā ayaṃ no rājapurisehi puṭṭho suyuttaduyuttaṃ katheyyāti bhayena tasseva dhanaṃ denti. Evaṃ kutūhalassa lābho uppajjati. Yo pana akutūhalo esa na muḷhesu lābhaṃ labhati. Esā te anusāsanīti yā esā amhākaṃ santakā tuyhaṃ lābhānusiṭṭhīti. Antevāsiko ācariyassa gāthaṃ sutvā lābhaṃ garahanto gāthādvayamāha dhiratthu taṃ yasalābhaṃ dhanalābhañca brāhmaṇa yā vutti vinipātena adhammacariyāya vā api ce pattamādāya anāgāro paribbaje esāva jīvikā seyyā yā cādhammena esanāti. Tattha yā vuttīti yā jīvikā vutti. Vinipātenāti attano 1- vinipātena. Adhammacariyāya vāti adhammacariyāya visamakiriyāya ca. Vadhabandhanagarahādīhi attānaṃ vinipātetvā adhammañca caritvā yā vutti tañca yasadhanalābhañca sabbaṃ dhiratthu nindāmi garahāmi na me etenatthoti adhippāyo. Pattamādāyāti bhikkhābhājanaṃ gahetvā. Anāgāro paribbajeti ageho pabbajito hutvā careyya na ca sappuriso kāyaduccaritādivasena adhammacariyaṃ careyya. Kiṃkāraṇā. @Footnote: 1 attavinipātena.

--------------------------------------------------------------------------------------------- page187.

Esāva jīvikā seyyā yā cādhammena esanāti yā ca esā adhammena jīvikapariyesanā tato esā pattahatthassa parakulesu bhikkhācariyāva seyyā sataguṇena sahassaguṇena sundaratarāti dasseti. Evaṃ māṇavo pabbajjāya guṇaṃ vaṇṇetvā nikkhamitvā isipabbajjaṃ pabbajitvā dhammena bhikkhaṃ pariyesanto samāpattiyo nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā māṇavo lābhagarahikabhikkhu ahosi ācariyo pana ahamevāti. Lābhagarahikajātakaṃ sattamaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 183-187. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3822&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3822&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=460              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2428              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2392              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2392              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]