ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      lābhagarahikajātakaṃ
     nānummattoti idaṃ satthā jetavane viharanto sārīputtattherassa
saddhivihārikaṃ bhikkhuṃ ārabbha kathesi.
     Therassa kira saddhivihāriko theraṃ upasaṅkamitvā vanditvā
ekamantaṃ nisinano lābhuppattipaṭipadaṃ me bhante kathetha kiṃ karonto
cīvarādīnaṃ lābhī hotīti pucchi. Athassa thero āvuso catūhaṅgehi
samannāgatassa lābhasakkāro uppajjati attano abbhantare hirottappaṃ
bhinditvā sāmaññaṃ pahāya anummatteneva ummattena viya
bhavitabbaṃ pisuṇavācā vattabbā naṭasadisena bhavitabbaṃ vikiṇṇavācena
kutūhalena bhavitabbanti imaṃ lābhuppattipaṭipadaṃ kathesi. So
taṃ paṭipadaṃ garahitvā uṭṭhāya pakkanto. Thero satthāraṃ upasaṅkamitvā
Vanditvā taṃ pavuttiṃ ācikkhi. Satthā na so sārīputta bhikkhu
idāneva lābhaṃ garahi pubbepi garahiyevāti vatvā therena yācito
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto soḷasavassikakāleyeva tiṇṇaṃ
vedānaṃ aṭṭhārasannañca sippānaṃ pariyosānaṃ patvā disāpāmokkhācariyo
hutvā pañcamāṇavakasatāni sippaṃ vācesi. Tatreko māṇavo
sīlācārasampanno ekadivasaṃ ācariyaṃ upasaṅkamitvā kathetha kathaṃ
imesaṃ sattānaṃ lābho uppajjatīti lābhuppattipaṭipadaṃ pucchi.
Ācariyo tāta imesaṃ sattānaṃ catūhi kāraṇehi lābho uppajjatīti
vatvā paṭhamaṃ gāthamāha
       nānummatto nāpisuṇo       nānaṭo nākutūhalo
       muḷhesu labhate lābhaṃ        esā te anusāsanīti.
     Tattha nānummattoti na anummatto. Idaṃ vuttaṃ hoti
yathā ummattako nāma itthīpurisadārake disvā tesaṃ vatthālaṅkārādīni
vilumpati tato tato macchamaṃsapūvādīni balakkārena gahetvā
khādati evameva yo gihībhūto ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ
pahāya kusalākusalaṃ agaṇetvā nirayabhayaṃ abhāyanto lobhābhibhūto
pariyādiṇṇacitto kāmesu pamatto sandhicchedādīni sāhasikakammāni
karoti pabbajitopi hirottappaṃ pahāya kusalākusalaṃ agaṇetvā
nirayabhayaṃ abhāyanto satthārā paññattaṃ sikkhāpadaṃ maddanto
Lobhenābhibhūto pariyādiṇṇacitto cīvarādimattaṃ nissāya attano sāmaññaṃ
vijahitvā pamattova vejjakammadūtakammādīni karoti veḷudānādīni
nissāya jīvitaṃ kappesi ayaṃ anummattopi ummattasadisattā
ummatto nāma evarūpassa khippaṃ lābho uppajjati yo pana
evaṃ anummatto lajjī kukkuccako esa muḷhesu apaṇḍitesu
purisesu lābhaṃ na labhati tasmā lābhatthikena ummattakena viya
bhavitabbanti. Nāpisuṇoti etthāpi yo pana pisuṇo hoti asukena
idaṃ nāma katanti rājakule pesuññaṃ upasaṃharati so aññesaṃ
yasaṃ acchinditvā attano gaṇhati rājānopi naṃ ayaṃ amhesu
sasinehoti uccaṭṭhāne ṭhapenti amaccādayopissa ayaṃ no
rājakule paribhindeyyāti bhayena dātabbaṃ maññanti evaṃ etarahi
pisuṇassa lābho uppajjati yo pana apisuṇo so na muḷhesu
lābhaṃ labhatīti evamattho veditabbo. Nānaṭoti lābhaṃ uppādentena
naṭena viya bhavitabbaṃ. Yathā naṭā hirottappaṃ pahāya naccagītavāditehi
kīḷaṃ katvā dhanaṃ saṃharanti evameva lābhatthikena hirottappaṃ
bhinditvā itthīpurisadārakadārikānaṃ soṇḍasahāyena viya hutvā
nānappakāraṃ keḷiṃ karontena vicaritabbaṃ yo evamanaṭo so na muḷhesu
lābhaṃ labhati. Nākutūhaloti kutūhalo nāma vikiṇṇavāco.
Rājāno hi amaccaparivutā amacce pucchanti asukaṭṭhāne kira
manusso mārito gharaṃ viluttaṃ paresaṃ dārā padhaṃsitāti suyyati
kesaṃ nukho idaṃ kammanti. Tattha sesesu akathitesuyeva yo
Uṭṭhahitvā asuko ca asuko ca nāmāti vadati ayaṃ kutūhalo nāma.
Rājāno tassa vacanena te purise pariyesetvā nisedhetvā imaṃ
nissāya no nagaraṃ niccoraṃ jātanti tassa mahantaṃ yasaṃ denti. Sesāpi
janā ayaṃ no rājapurisehi puṭṭho suyuttaduyuttaṃ katheyyāti bhayena
tasseva dhanaṃ denti. Evaṃ kutūhalassa lābho uppajjati. Yo pana
akutūhalo esa na muḷhesu lābhaṃ labhati. Esā te anusāsanīti
yā esā amhākaṃ santakā tuyhaṃ lābhānusiṭṭhīti.
     Antevāsiko ācariyassa gāthaṃ sutvā lābhaṃ garahanto gāthādvayamāha
       dhiratthu taṃ yasalābhaṃ      dhanalābhañca brāhmaṇa
       yā vutti vinipātena    adhammacariyāya vā
       api ce pattamādāya    anāgāro paribbaje
       esāva jīvikā seyyā  yā cādhammena esanāti.
     Tattha yā vuttīti yā jīvikā vutti. Vinipātenāti attano 1-
vinipātena. Adhammacariyāya vāti adhammacariyāya visamakiriyāya ca.
Vadhabandhanagarahādīhi attānaṃ vinipātetvā adhammañca caritvā yā
vutti tañca yasadhanalābhañca sabbaṃ dhiratthu nindāmi garahāmi na me
etenatthoti adhippāyo. Pattamādāyāti bhikkhābhājanaṃ gahetvā.
Anāgāro paribbajeti ageho pabbajito hutvā careyya na ca
sappuriso kāyaduccaritādivasena adhammacariyaṃ careyya. Kiṃkāraṇā.
@Footnote: 1 attavinipātena.
Esāva jīvikā seyyā yā cādhammena esanāti yā ca esā
adhammena jīvikapariyesanā tato esā pattahatthassa parakulesu
bhikkhācariyāva seyyā sataguṇena sahassaguṇena sundaratarāti dasseti.
     Evaṃ māṇavo pabbajjāya guṇaṃ vaṇṇetvā nikkhamitvā
isipabbajjaṃ pabbajitvā dhammena bhikkhaṃ pariyesanto samāpattiyo
nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
māṇavo lābhagarahikabhikkhu ahosi ācariyo pana ahamevāti.
                   Lābhagarahikajātakaṃ sattamaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 183-187. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3822              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3822              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=460              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2428              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2392              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2392              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]