ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        sirijātakaṃ
     yaṃ ussukkā saṅgharantīti idaṃ satthā jetavane viharanto ekaṃ
siricorabrāhmaṇaṃ ārabbha kathesi.
     Imasmiṃ jātake paccuppannavatthu heṭṭhā khadiraṅgārajātake
vitthāritameva. Idha pana sā anāthapiṇḍikassa ghare catutthe
dvārakoṭṭhake vasanakā micchādiṭṭhidevatā daṇḍakammaṃ karontī
catupaṇṇāsahiraññakoṭiyo āharitvā koṭṭhake pūretvā seṭṭhinā saddhiṃ
sahāyikā ahosi. Atha naṃ so ādāya satthu santikaṃ agamāsi.
Satthā tassā dhammaṃ desesi. Sā dhammaṃ sutvā sotāpannā
ahosi. Tato paṭṭhāya seṭṭhino yaso yathāpurāṇova jāto.
Atheko sāvatthīvāsī sirilakkhaṇajānanabrāhmaṇo cintesi
Anāthapiṇḍiko duggato hutvā puna issaro jāto yannūnāhaṃ taṃ
daṭṭhukāmo viya gantvā tassa gharato siriṃ thenetvā āgaccheyyanti.
So tassa gharaṃ gantvā tena katasakkārasammāno sārāṇīyakathāya
vattamānāya kimatthaṃ āgatosīti vutte kattha nukho siri
patiṭṭhitāti olokesi. Seṭṭhino ca sabbaseto dhotasaṅkhapaṭibhāgo
kukkuṭo suvaṇṇapañjare pakkhipitvā ṭhapito atthi. Tassa
cūḷāya siri patiṭṭhāsi. Brāhmaṇo olokayamāno siriyā tattha
patiṭṭhitabhāvaṃ ñatvā ahaṃ mahāseṭṭhi pañcasate māṇave mante
vācemi akālaraviṃ ekaṃ kukkuṭaṃ nissāya te ca mayañca kilamāma
ayañca kira kukkuṭo kālaravī imassatthāya āgatomhi dehi me
etaṃ kukkuṭanti āha. Gaṇha brāhmaṇa demi te kukkuṭanti.
Demīti ca vuttakkhaṇeyeva siri tassa cūḷato apagantvā ussīsake
ṭhapite maṇikkhandhe patiṭṭhāsi. Brāhmaṇo siriyā maṇimhi
patiṭṭhitabhāvaṃ ñatvā tampi yāci. Maṇimpi demīti vuttakkhaṇeyeva siri
maṇito apagantvā ussīsake ṭhapitaārakkhayaṭṭhiyaṃ patiṭṭhāsi. Brāhmaṇo
tattha patiṭṭhitabhāvaṃ ñatvā tampi yāci. Gahetvā gacchāti
vuttakkhaṇeyeva siri yaṭṭhito apagantvā puññalakkhaṇadeviyā nāma
seṭṭhino aggamahesiyā sīse patiṭṭhāsi. Siricorabrāhmaṇo tattha
patiṭṭhitabhāvaṃ ñatvā avisajjaniyaṃ bhaṇḍaṃ etaṃ yācitumpi na
sakkomīti cintetvā seṭṭhiṃ etadavoca mahāseṭṭhi ahaṃ tumhākaṃ
gehe siriṃ thenetvā gamissāmīti āgañchiṃ siri pana te
Kukkuṭassa cūḷāya patiṭṭhitā ahosi imasmiṃ mama dinne tato
apagantvā maṇimhi patiṭṭhahi maṇimhi dinne ārakkhayaṭṭhiyaṃ patiṭṭhahi
ārakkhayaṭṭhiyā dinnāya tato apagantvā puññalakkhaṇadeviyā sīse
patiṭṭhahi imaṃkho pana avisajjaniyaṃ bhaṇḍanti na sakkā tava siriṃ thenetuṃ
tava santakaṃ taveva hotūti uṭṭhāyāsanā pakkāmi. Anāthapiṇḍiko
imaṃ kāraṇaṃ satthu kathessāmīti vihāraṃ gantvā satthāraṃ pūjetvā
vanditvā ekamantaṃ nisinno sabbantaṃ tathāgatassa ārocesi. Satthā
taṃ sutvā na kho gahapati idāneva aññesaṃ siri aññattha gacchati
pubbepi appapuññehi uppāditasiri pana puññavantānaṃyeva pādamūle
gatāti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ
uggaṇhitvā agāraṃ ajjhāvasanto mātāpitūnaṃ kālakiriyāya saṃviggo
nikkhamitvā himavantappadese isipabbajjaṃ pabbajitvā abhiññā ca
samāpattiyo ca uppādetvā dīghassa addhuno accayena
loṇambilasevanatthāya janapadaṃ gantvā bārāṇasīrañño uyyāne vasitvā
punadivase bhikkhaṃ caramāno hatthācariyassa gharadvāraṃ agamāsi. So
tassa ācāravihāre pasanno bhikkhaṃ datvā uyyāne vasāpetvā
niccaṃ paṭijaggi. Tasmiṃ kāle eko kaṭṭhahāriko araññato
dārūni āharanto velāya nagaradvāraṃ pāpuṇituṃ nāsakkhi. Sāyaṃ ekasmiṃ
devakule dārukalāpaṃ ussīsake katvā nipajji. Devakule visaṭṭhāpi
Kho bahū kukkuṭā tassāvidūre ekasmiṃ rukkhe sayiṃsu. Tesaṃ
uparisayitakukkuṭo paccūsakāle vaccaṃ pātento heṭṭhāsayitakukkuṭassa sarīre
pātesi kena me sarīre vaccaṃ pātitanti ca vutte mayāti
āha. Kiṃkāraṇāti ca vutte anupadhāretvāti vatvā punapi
pātesi. Tato ubhopi aññamaññaṃ kuddhā kinte balaṃ kinte
balanti kalahaṃ kariṃsu. Atha heṭṭhāsayitakukkuṭo āha maṃ māretvā
aṅgāre pakkamaṃsaṃ khādanto pātova kahāpaṇasahassaṃ labhissatīti.
Uparisayitakukkuṭo āha ambho mā tvaṃ ettakena gajji mama
thūlamaṃsaṃ khādanto hi rājā hoti bahimaṃsaṃ khādanto puriso ce
senāpatiṭṭhānaṃ itthī ce aggamahesiṭṭhānaṃ labhati aṭṭhimaṃsaṃ pana
me khādanto gihī ce bhaṇḍāgārikaṭṭhānaṃ pabbajito ce rājakulupakabhāvaṃ
labhatīti. Kaṭṭhahāriko tesaṃ vacanaṃ sutvā rajje patte
sahassena kiccaṃ natthīti saṇikaṃ abhiruyhitvā uparisayitakukkuṭaṃ gahetvā
māretvā ucchaṅge katvā rājā bhavissāmīti gantvā vivaṭe
dvāreyeva nagaraṃ pavisitvā kukkuṭaṃ nittacaṃ katvā udakena sodhetvā
idaṃ kukkuṭamaṃsaṃ sādhu sampādehīti pajāpatiyā adāsi. Sā
kukkuṭamaṃsañca bhattañca sampādetvā bhuñja sāmīti tassa upanāmesi.
Bhadde etaṃ maṃsaṃ mahānubhāvaṃ etaṃ khāditvā ahaṃ rājā bhavissāmi
tvaṃ aggamahesī bhavissasīti taṃ bhattañca maṃsañca ādāya gaṅgāya
tīraṃ gantvā nhātvā bhuñjissāmāti bhattabhājanaṃ tīre ṭhapetvā
nhānatthāya otariṃsu. Tasmiṃ khaṇe vātena khubhitaṃ udakaṃ
Āgantvā bhattabhājanaṃ ādāya agamāsi. Taṃ nadīsotena vuyhamānaṃ
heṭṭhānadiyaṃ hatthiṃ nhāpento eko hatthācariyo mahāmatto disvā
ukkhipāpetvā vivarāpetvā kimetanti pucchi. Bhattañceva
kukkuṭamaṃsañca sāmīti. So taṃ pidahāpetvā lañcāpetvā yāva
mayaṃ āgacchāma tāva maṃsabhattaṃ mā vivarāti bhariyāya pesesi.
Sopi kho kaṭṭhahāriko mukhato paviṭṭhena mālutodakena 1- uddhumātaudaro
palāyi. Atheko tassa hatthācariyassa kulupako dibbacakkhu tāpaso
mayhaṃ upaṭṭhāko hatthācariyaṭṭhānaṃ na vijahati kadā nukho sampattiṃ
pāpuṇissatīti dibbacakkhunā upadhārento taṃ purisaṃ disvā taṃ
kāraṇaṃ ñatvā puretaraṃ gharaṃ gantvā hatthācariyassa nivesane nisīdi.
Hatthācariyo āgantvā taṃ vanditvā ekamantaṃ nisinno taṃ
bhattabhājanaṃ āharāpetvā tāpasaṃ maṃsodanena parivisathāti āha.
Tāpaso bhattaṃ gahetvā maṃse dīyamāne aggahetvā imaṃ maṃsaṃ ahaṃ
vicāremīti vatvā vicāretha bhanteti vutte thūlamaṃsādīsu ekekaṃ
koṭṭhāsaṃ kāretvā thūlamaṃsaṃ hatthācariyassa dāpesi bahimaṃsaṃ tassa
bhariyāya aṭṭhimaṃsaṃ attanā paribhuñji. So bhattakiccāvasāne
gacchanto tvaṃ ito tatiye divase rājā bhavissasi appamatto
hohīti vatvā pakkāmi. Tatiye divase eko sāmantarājā
āgantvā bārāṇasiṃ parivāresi. Bārāṇasīrājā hatthācariyaṃ rājavesaṃ
gāhāpetvā hatthiṃ abhiruyhitvā yujjhāti āṇāpetvā sayaṃ
@Footnote: 1 vālukodakena.
Aññātakavesena senāya vicaranto ekena mahāvegena sarena viddho
taṃkhaṇaññeva mari. So tassa matabhāvaṃ ñatvā (hatthācariyo) bahū
kahāpaṇe nīharāpetvā dhanatthikā purato hutvā yujjhantūti bheriṃ
cārāpesi. Balakāyo muhutteneva paṭirājānaṃ jīvitakkhayaṃ pāpesi.
Amaccā rañño sarīrakiccaṃ katvā kaṃ rājānaṃ karomāti
mantayamānā rājā jīvamāno attano vesaṃ hatthācariyassa adāsi
ayameva yuddhaṃ katvā rajjaṃ gaṇhi etasseva rajjaṃ dassāmāti
taṃ rajje abhisiñciṃsu bhariyampissa aggamahesiṃ akaṃsu. Bodhisatto
rājakulupako ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā
dve gāthā abhāsi
       yaṃ ussukkā saṅgharanti     alakkhikā bahuṃ dhanaṃ
       sippavanto asippā vā    lakkhikā tāni bhuñjare
       sabbattha katapuññassa       aticcaññeva pāṇino
       uppajjanti bahū bhogā     apināyatanesupīti.
     Tattha yaṃ ussukkāti yaṃ dhanaṃ saṅgharituṃ ussukkamāpannā
chandajātā kiccena bahudhanaṃ saṅgharanti. Ye ussukkāti vā pāṭho.
Ye purisā dhanasaṃharaṇe ussukkā hatthisippādivasena sippavanto vā
asippā vā antamaso vettanena kammaṃ katvā bahudhanaṃ saṅgharantīti
attho. Lakkhikā tāni bhuñjareti tāni bahuṃ dhananti vuttāni
dhanāni aññe puññavanto purisā attano puññaphalaṃ paribhuñjantā
Kiñci kammaṃ akatvāpi paribhuñjanti. Aticcaññeva pāṇinoti
aticca aññeeva pāṇino. Ettheva evakāro purimapadena
yojetabbo sabbattheva katapuññassa aññe akatapuññe satte
atikkamitvāti attho. Apināyatanesupīti api anāyatanesupi
aratanākaresu ratanāni asuvaṇṇāyatanādīsu suvaṇṇādīni
ahatthāyatanādīsu hatthiādayoti saviññāṇakaaviññāṇakā bahū bhogā
uppajjanti. Tattha muttāmaṇiādīnaṃ anākaresu uppattiyaṃ hi
duṭṭhagāmaṇiabhayamahārājassa vatthu kathetabbaṃ.
     Satthā pana imaṃ gāthaṃ vatvā gahapati imesaṃ sattānaṃ
puññasadisaṃ aññaṃ āyatanaṃ nāma natthi puññavantānaṃ hi anākaresupi
ratanāni uppajjantiyevāti vatvā imaṃ dhammaṃ deseti
         esa devamanussānaṃ       sabbakāmadado nidhi
         yaṃ yaṃ devābhipaṭṭhenti     sabbametena labbhati
         suvaṇṇatā susaratā        susaṇṭhānā surūpatā
         ādhipaccaṃ parivāro       sabbametena labbhati
         padesarajjaṃ issariyaṃ       cakkavattisukhaṃ piyaṃ
         devarajjampi dibbesu      sabbametena labbhati
         mānusikā ca sampatti      devaloke ca yā rati
         yā ca nibbānasampatti     sabbametena labbhati
         mittasampadamāgamma        yoniso ve 1- payuñjato
@Footnote: 1 ce.
         Vijjāvimuttivasībhāvo      sabbametena labbhati
         paṭisambhidā vimokkhā ca    yā ca sāvakapāramī
         paccekabodhi buddhabhūmi      sabbametena labbhati
         evaṃ mahiddhiyā esā     yadidaṃ puññasampadā
         tasmā dhīrā pasaṃsanti      paṇḍitā katapuññatanti.
     Idāni yesu anāthapiṇḍikassāpi siri patiṭṭhitā tāni ratanāni
dassetuṃ kukkuṭoti ādimāha.
         Kukkuṭo maṇayo daṇḍo     thiyo ca puññalakkhaṇā
         uppajjanti apāpassa      katapuññassa jantunoti.
     Tattha daṇḍoti ārakkhayaṭṭhiṃ sandhāya vuttaṃ. Thiyoti seṭṭhibhariyā
puññalakkhaṇādevī 1-. Sesamettha uttānameva. Gāthaṃ vatvā capana
jātakaṃ samodhānesi tadā rājā ānando ahosi kulupakatāpaso
sammāsambuddhoti.
                      Sirijātakaṃ catutthaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 168-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3507              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3507              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=451              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2395              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2362              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]