ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      vaḍḍhakisūkarajātakaṃ
     varaṃ varaṃ tvanti idaṃ satthā jetavane viharanto dhanuggahatissattheraṃ
nāma ārabbha kathesi.
     Passenadikosalarañño pitā mahākosalo bimbisārarañño dhītaraṃ
kosaladeviṃ dadamāno tassā nhānacuṇṇamūlameva satasahassuṭṭhānaṃ kāsikagāmaṃ
adāsi. Ajātasattunā pana pitari mārite kosaladevīpi
sokābhibhūtā kālamakāsi. Tato passenadikosalarājā cintesi ajātasattunā
pitā mārito bhaginīpi me sāmike kālakate sokena
kālakatā pitughātakassa corassa kāsikagāmaṃ na dassāmīti. So
taṃ ajātasattussa na adāsi. Taṃ gāmaṃ nissāya tesaṃ dvinnampi
kālena kālaṃ yuddhaṃ hoti. Ajātasattu taruṇo samattho. Passenadikosalo
mahallakoyeva. So abhikkhaṇaṃ parājeti. Mahākosalassāpi
manussā yebhuyyena parājitā. Atha rājā tena mayaṃ abhiṇhaṃ
parājitā kinnukho kātabbanti amacce pucchi. Deva ayyā nāma
mantacchekā honti jetavanamahāvihāre bhikkhūnaṃ kathaṃ sotuṃ vaṭṭatīti.
Rājā tenahi tāya velāya bhikkhūnaṃ kathāsallāpaṃ suṇāthāti
cārapurise āṇāpesi. Te tato paṭṭhāya tathā akaṃsu. Tasmiṃ pana
kāle dve mahallakattherā vihārapaccante paṇṇasālāyaṃ vasanti
dantatthero 1- dhanuggahatissatthero ca. Tesu dhanuggahatissatthero
paṭhamayāmepi majjhimayāmepi supitvā pacchimayāme pabujjhitvā
ummukkāni pothetvā aggiṃ jāletvā nisinno āha bhante dantatthera
kiṃ niddāyanto nisinno tvanti. Mayaṃ aniddāyantā kiṃ karissāmāti
uṭṭhāya tāva nisīdathāti. So uṭṭhāya nisinno bhante dantatthera
ayaṃ bālo mahodaro kosalo pātibhuttabhattaṃ pūtimeva karoti
yuddhavicāraṇaṃ pana kiñci na jānāti parājito parājitova narindoti.
Kiṃ pana kātuṃ vaṭṭatīti. Tasmiṃ khaṇe te cārapurisā tesaṃ kathaṃ
suṇantā aṭṭhaṃsu. Dhanuggahatissatthero yuddhaṃ vicāresi bhante yuddhe
nāma padumabyūho cakkabyūho sakaṭabyūhoti tayo byūhā honti
ajātasattuṃ gaṇhitukāmena asuke nāma pabbatakucchismiṃ dvīsu pabbatabhittīsu
manusse ṭhapetvā purato dubbalaṃ dubbalaṃ dassetvā pabbatantare
paviṭṭhabhāvaṃ ajānāpetvā 2- paviṭṭhamaggaṃ upacchinditvā purato
ca pacchato ca ubhosu pabbatabhittīsu vaggitvā unnāditvā jāle
paviṭṭhaṃ macchaṃ viya antomuṭṭhiyaṃ vaṭṭakapotakaṃ 3- viya ca katvā sakkā
assa taṃ gahetunti. Cārapurisā taṃ sāsanaṃ rañño ārocesuṃ.
Taṃ sutvā rājā saṅgāmabheriṃ cārāpetvā gantvā sakaṭabyūhaṃ katvā
@Footnote: 1 uttatthero. dattatthero .  2 jānitvā .  3 maṇḍukapotakaṃ.
Ajātasattuṃ jīvaggāhaṃ gahetvā attano dhītaraṃ vajirakumāriṃ nāma
bhāgineyyassa datvā kāsikagāmañca tassā nhānamūlaṃ katvā datvā
uyyojesi. Sā pavutti bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso kosalarājā kira
dhanuggahatissattherassa vicāraṇāya ajātasattuṃ jinīti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepi dhanuggahatisso
yuddhavicāraṇāya chekoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
araññe rukkhadevatā hutvā nibbatti. Tadā bārāṇasiṃ nissāya
ṭhitavaḍḍhakigāmakā eko vaḍḍhakī dabbatthāya araññaṃ gantvā āvāṭe
patitaṃ sūkarapotakaṃ disvā gahetvā gharaṃ netvā paṭijaggi. So
vuḍḍhippatto mahāsarīro vaṅkadāṭho ācārasampanno ahosi.
Vaḍḍhakinā positattā pana vaḍḍhakisūkarotveva paññāyi.
Vaḍḍhakissa rukkhassa tacchanakāle tuṇḍena rukkhaṃ parivatteti mukhena ḍaṃsitvā
vāsīpharasunikhādanamuggare āharati kāḷasuttaṃ koṭiyaṃ gaṇhati. Atha
so vaḍḍhakī kocideva naṃ khādeyyāti bhayena taṃ netvā araññe
visajjesi. Sopi araññaṃ pavisitvā khemaṃ phāsukaṭṭhānaṃ olokento
ekaṃ pabbatantare mahantaṃ girikandaraṃ addasa sampannakandamūlaṃ
phāsukavasanaṭṭhānaṃ anekasatasūkarasamākiṇṇaṃ. Te sūkarā taṃ disvā tassa
santikaṃ āgamiṃsu. Sopi te āha ahaṃ tumheva olokento
Vicarāmi apideva tumhe mayā diṭṭhā idañca ṭhānaṃ ramaṇīyaṃ
ahañcidāni idheva vasissāmīti. Saccaṃ idaṃ ṭhānaṃ ramaṇīyaṃ parissayo
panettha atthīti. Ahampi tumhe disvā etaṃ aññāsiṃ evaṃ
gocarasampanne ṭhāne vasantānaṃ vo sarīresu maṃsalohitaṃ natthi kinnāma
vo ettha bhayanti. Eko byaggho pātova āgantvā
diṭṭhadiṭṭhaṃ yaṃ vā taṃ vā gahetvāva gacchatīti. Kiṃ pana so nivaddhaṃ
gaṇhati udāhu antarantarāti. Nivaddhaṃ gaṇhatīti. Katī pana te
byagghāti. Ekoyevāti. Ettakā tumhe ekassa khinituṃ na
sakkothāti. Āma na sakkomāti. Ahaṃ taṃ gaṇhissāmi kevalaṃ
tumhe mama vacanaṃ karotha so byaggho kahaṃ vasatīti. Ekasmiṃ
pabbateti. So rattiṃyeva sūkare vicārāpetvā yuddhaññeva
vicārento yuddhaṃ nāma padumabyūhacakkabyūhasakaṭabyūhavasena tividhaṃ hotīti
vatvā padumabyūhavasena vicāresi. So hi bhūmisīsaṃ jānāti. Tasmā
imasmiṃ ṭhāne yuddhaṃ vicāretuṃ vaṭṭatīti sūkarapitaro 1- ca mātaro ca
tesaṃ majjhime ṭhāne ṭhapesi te āvijjhitvā majjhimasūkariyo
tā āvijjhitvā vacchasūkarapotake te āvijjhitvā jarasūkare 2- te
āvijjhitvā dīghadāṭhasūkare te āvijjhitvā yuddhasamatthe balavatare 3-
sūkare dasavīsatiṃsajane 4- tasmiṃ tasmiṃ 5- balagumbaṃ katvā ṭhapesi.
Attano ṭhitaṭṭhānassa purato ekaṃ parimaṇḍalaṃ āvāṭaṃ khaṇāpesi
@Footnote: 1 sūkarapillake .   2 daharasūkare .   3 balavabalavasūkare .   4 dasadasavīsativīsati-
@jane .  5 ṭhāne.
Pacchato ekaṃ kullakasuppasaṇṭhānaṃ anupubbaninnaṃ pabbhārasadisaṃ. Tassa
saṭṭhīsattatimatte yodhasūkare ādāya tasmiṃ tasmiṃ ṭhāne mā
bhāyitthāti kammaṃ vicārentasseva vicarato aruṇaṃ uṭṭhahi. Byaggho
uṭṭhāya kāloti ñatvā gantvā tesaṃ sūkarānaṃ sammukhaṭṭhite
pabbatatale ṭhatvā akkhīni ummīletvā sūkare olokesi.
Vaḍḍhakisūkaro paṭioloketha nanti sūkarānaṃ saññaṃ adāsi. Te
paṭiolokesuṃ. Byaggho mukhaṃ uppāṭetvā assasi. Sūkarāpi tathā
kariṃsu. Byaggho muttaṃ chaḍḍesi. Sūkarāpi chaḍḍayiṃsu. Iti yaṃ yaṃ
so karoti taṃ taṃ te paṭikariṃsu. So cintesi pubbe sūkarā
mayā olokitakāle palāyanti 1- ajja apalāyitvā mamaṃ paṭisattū
hutvā mayā katameva paṭikaronti etasmiṃ bhūmisīse ṭhito eko
tesaṃ saṃvidahakopi atthi ajja mayhaṃ āgatassa ajayo paññāyatīti.
So nivattitvā attano vasanaṭṭhānameva agamāsi. Tena pana
gahitagahitamaṃsakhādako eko kūṭajaṭilo atthi. So taṃ tucchahatthameva
āgacchantaṃ disvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha
           varaṃ varaṃ tvaṃ nihanaṃ pure cari
           asmiṃ padese abhibhuyya sūkare
           sodāni eko byaggha 2- pagamma jhāyasi
           balannu te byaggha na cajja vijjatīti.
     Tattha varaṃ varaṃ tvaṃ nihanaṃ pure cari asmiṃ padese abhibhuyya
@Footnote: 1 palāyantā palāyitumpi na sakkonti .  2 byagghagamma.
Sūkareti ambho byaggha tvaṃ pubbe imasmiṃ padese sabbe sūkare
abhibhavitvā imesu sūkaresu varaṃ varaṃ thūlaṃ thūlaṃ (tvaṃ) uttamuttamaṃ
sūkaraṃ nihananto vicari. Sodāni eko byaggha pagamma jhāyasīti
so tvaṃ idāni aññasūkaraṃ aggahetvā ekakova āgantvā 1- jhāyasi
pajjhāyasi. Balannu te byaggha na cajja vijjatīti kinnu te ambho
byaggha ajja kāyabalaṃ natthīti.
     Taṃ sutvā byaggho dutiyaṃ gāthamāha
           imassutā yanti disodisaṃ pure
           bhayaddhitā leṇagavesino puthū
           tedāni saṅgamma vasanti ekato
           yatthaṭṭhitā duppasahajjime mayāti.
     Tattha assutāti nipāto. Ayaṃ pana saṅkhepattho ime
sūkarā pubbe maṃ disvā bhayena addhitā 2- pīḷitā attano tāṇaṃ
leṇaṃ gavesino puthūti visuṃ visuṃ gantvā disodisanti taṃ taṃ disaṃ
abhimukhā palāyanti te idāni sabbepi samāgantvā ekato vasanti
nadanti tañca bhūmisīsaṃ upagatā yatthaṭṭhitā duppasahajjime mayāti
ajja ime mayā duppasahā dummaddayā yasmiṃ ṭhitāti.
     Athassa ussāhaṃ janento kūṭajaṭilo mā bhāyi gaccha tayi
naditvā pakkhante sabbe bhītā bhijjitvā palāyissantīti āha.
Byaggho tasmiṃ ussāhaṃ janente sūro hutvā puna gantvā
@Footnote: 1 apagantvā .  2 aṭṭitā.
Pabbatatale aṭṭhāsi. Vaḍḍhakisūkaro dvinnaṃ āvāṭānaṃ antare
aṭṭhāsi. Sūkarāpi sāmi mahācoro punāgatoti āhaṃsu. Mā
bhāyittha mā bhāyittha idāni naṃ gaṇhissāmīti. Byaggho
naditvā vaḍḍhakisūkarassa upari pakkhandi. Vaḍḍhakisūkaro tassa
attano upari patanakāle parivattitvā pacchimabhāgena ujukaṃ khaṇite
āvāṭe pati. Byaggho vegaṃ vāretuṃ asakkonto uparibhāgena
gantvā kullakamukhassa tiriyaṃ khatāvāṭassa atisambādhe mukhaṭṭhāne
patitvā puñjīkato viya ahosi. Sūkaro āvāṭā uttaritvā
asanivegena gantvā byagghaṃ antarasatthimhi dāṭhāya paharitvā yāva
vakkappadesā phāletvā pañcamadhuramaṃsaṃ dāṭhāya paliveṭhetvā
byagghassa matthake āvijjhitvā gaṇhatha tumhākaṃ paccāmittanti
ukkhipitvā bahiāvāṭe chaḍḍesi. Paṭhamāgatā byagghassa maṃsaṃ labhiṃsu.
Pacchā āgatā byagghassa maṃsaṃ nāma kīdisaṃ hotīti tesaṃ mukhaṃ
upasiṅghantā vicariṃsu. Te sūkarā na tāva tussanti. Vaḍḍhakisūkaro
tesaṃ sañjitaṃ 1- disvā kinnukho tumhe na tussathāti āha. Sāmi
kiṃ ekena byagghena ghātitena aññe dasa byagghe ānayanasamattho
kūṭajaṭilo atthiyevāti. Ko nāma soti. Eko dussīlatāpasoti.
Byagghopi mayā ghātito so me kiṃ pahoti etha gaṇhissāma
nanti sūkaragaṇāya saddhiṃ pāyāsi. Kūṭatāpasopi byagghe
cirāyante kinnukho sūkarā byagghaṃ gaṇhiṃsūti paṭipathaṃ gacchanto sūkare
@Footnote: 1 laṅgitaṃ.
Āgacchante disvā attano parikkhāraṃ ādāya palāyanto tehi
anubandhito parikkhāraṃ chaḍḍetvā vegena udumbararukkhaṃ abhirūhi.
Sūkarā idāni sāmi duṭṭhatāpaso palāyitvā rukkhaṃ abhiruḷhoti.
Kiṃ pana rukkhaṃ nāmāti. Udumbararukkhanti. So sūkariyo udakaṃ
āharantu sūkarapotakā khaṇantu dīghadāṭhā sūkarā mūlāni chindantu
sesāpi parivāretvā rakkhantūti saṃvidahitvā tesu tathā karontesu
sayaṃ udumbarassa ujugatamūlaṃ pharasunā paharanto viya ekappahārameva
katvā udumbararukkhaṃ pātesi. Parivāretvā ṭhitasūkarā kūṭajaṭilaṃ
bhūmiyaṃ pātetvā khaṇḍākhaṇḍikaṃ katvā yāva aṭṭhito khāditvā
vaḍḍhakisūkaraṃ udumbararukkhakkhandheyeva nisīdāpetvā kūṭajaṭilassa
paribhogasaṅkhena udakaṃ āharāpetvā abhisiñcitvā rājānaṃ kariṃsu. Ekañca
taruṇīsūkariṃ abhisiñcitvā tassa aggamahesiṃ kariṃsu. Tato paṭṭhāya
kira yāvajjatanā rājāno udumbarabhaddapīṭhe nisīdāpetvā tīhi saṅkhehi
abhisiñcanti. Tasmiṃ vanasaṇḍe adhivaṭṭhā devatā taṃ acchariyaṃ disvā
ekasmiṃ khandhaviṭape sūkarānaṃ abhimukhā hutvā tatiyaṃ gāthamāha
             namatthu saṅghānaṃ samāgatānaṃ
             disvā sayaṃ sakhyaṃ vadāmi abbhutaṃ
             byagghaṃ migā yattha jiniṃsu dāṭhino
             sāmaggiyā dāṭhabalesu muccareti.
     Tattha namatthu saṅghānanti ayaṃ mama namakāro samāgatānaṃ
sūkarasaṅghānaṃ atthu. Disvā sayaṃ sakhyaṃ vadāmi abbhutanti idaṃ pubbe
Abhūtapubbaṃ abhūtaṃ sakhyaṃ mittabhāvaṃ sayaṃ disvā vadāmi. Byagghaṃ
migā yattha jiniṃsu dāṭhinoti yatra hi nāma dāṭhino sūkarā migā byagghaṃ
jiniṃsu ayameva vā pāṭho. Sāmaggiyā dāṭhabalesu muccareti yā
ca esā dāṭhabalesu sūkaresu sāmaggī ekajjhāsayatā tāya tesu
sāmaggiyā te dāṭhabalā paccāmittaṃ gahetvā ajja maraṇabhayā
muttāti attho.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dhanuggahatisso vaḍḍhakisūkaro ahosi rukkhadevatā pana ahamevāti.
                    Vaḍḍhakisūkarajātakaṃ tatiyaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 160-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3335              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3335              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=448              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2382              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2347              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2347              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]