ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                    Abbhantaravaggavannana
                       --------
                      abbhantarajatakam
     abbhantaro nama dumoti idam sattha jetavane viharanto
sariputtattherassa bimbatheriya ambarasadanam arabbha kathesi.
     Sammasambuddhe hi pavattitapavaradhammacakke vesaliyam kutagarasalayam
viharante mahapajapati gotami panca sakiyasatani adaya
gantva pabbajjam yacitva pabbajjanceva upasampadanca labhi.
Aparabhage ta pancasata bhikkhuniyo nandakovadam sutva arahattam
papunimsu. Satthari pana savatthiyam upanissaya viharante
rahulamata devi samiko me pabbajitva sabbannutam patto
puttopi me pabbajitva tasseva santike vasati aham agaramajjhe
kim karissami ahampi pabbajitva savatthiyam gantva sammasambuddhanca
puttanca nivaddham passamana viharissamiti cintetva
bhikkhuniupassayam gantva pabbajitva acariyupajjhayahi saddhim savatthim
gantva sattharanca piyaputtanca passamana ekasmim bhikkhuniupassaye
vasam kappesi. Rahulasamanero agantva mataram passati.
Athekadivasam theriya udaravato kuppi. Sa putte datthum agate
tassa dassanatthaya nikkhamitum nasakkhi. Annava agantva
aphasukabhavam kathayimsu. So matu santikam gantva kim te laddhum
Vattatiti pucchi. Tata agaramajjhe me sakkaradihi yojite
ambarase pite udaravato vupasammati idani pana pindaya
caritva jivitam kappema kuto tam labhissamati. Samanero
labhanto aharissamiti vatva nikkhami. Tassa panayasmato
upajjhayo dhammasenapati acariyo mahamoggallano culapita
anandatthero pita sammasambuddhoti mahasampatti. Evam santepi
annassa santikam agantva upajjhayassa santikam gantva vanditva
dummukhakaro hutva atthasi. Atha nam thero kinnukho rahula
dummukho vihasiti aha. Matu me bhante theriya udaravato
kuppitoti. Kim laddhum vattatiti. Sakkarayojitena kira ambarasena
phasu hotiti. Hotu labhissami ma cintayiti. So punadivase
tam adaya savatthiyam pavisitva samaneram asanasalayam nisidapetva
rajadvaram agamasi. Kosalaraja theram disva nisidapesi.
Tamkhananneva uyyanapalo pindipakkanam madhuraambanam ekaputam
ahari. Raja ambanam tacam apanetva sakkararasam pakkhipitva
sayameva madditva therassa pattam puretva adasi. Thero
rajanivesana nikkhamitva asanasalam gantva samanerassa adasi tam
haritva matu te dehiti. So aharitva adasi. Theriya
paribhuttamatteyeva udaravato vupasami. Rajapi manussam pesesi
thero idha nisiditva ambarasam na bhunji gaccha kassaci dinnabhavam
janahiti. So therena saddhim gantva tam pavuttim natva
Agantva ranno kathesi. Raja cintesi sace sattha agaram
avasissati cakkavattiraja abhavissa rahulasamanero parinayakaratanam
theri itthiratanam sakalacakkavalarajjam etesanneva abhavissa
amhehi ete vata upatthahantehi caritabbam assa idani pabbajitva
amhe upanissaya vasantesu etesu na yuttam amhakam pamajjitunti.
So tato patthaya theriya nivaddham ambarasam dapesi. Therena
bimbattheriya ambarasassa dinnabhavo bhikkhusanghe pakato jato.
Athekadivasam bhikkhu dhammasabhayam katham samutthapesum avuso
sariputtatthero kira bimbattherim ambarasena santappesiti. Sattha
agantva kayanuttha bhikkhave etarahi kathaya sannisinnati pucchitva
imaya namati vutte na bhikkhave idaneva rahulamata
sariputtena ambarasena santappita pubbepesa etam santappesiyevati
vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
kasikagamake brahmanakule nibbattitva vayappatto takkasilayam
sabbasippani uggahetva santhapitagharavaso matapitunam accayena
isipabbajjam pabbajitva himavantappadese abhinna ca samapattiyo
ca nibbattetva isiganaparivuto ganasattha hutva dighassa addhuno
accayena lonambilasevanatthaya pabbatapada otaritva carikancaramano
baranasiyam patva uyyane vasam kappesi. Athassa
isiganassa silatejena sakkassa bhavanam kampi. Sakko avajjamano
Tam karanam natva imesam tapasanam anavasaya parisakkissami
atha te bhinnavasa upadduta caramana cittekaggatam na labhissanti
evam me phasukam bhavissatiti cintetva ko nukho upayoti
vimamsanto imam upayam addasa majjhimayamasamanantare ranno
aggamahesiya sirigabbhe pavisitva akase thatva bhadde sace
tvam abbhantaram ambapakkam khadeyyasi puttam labhissasi so
cakkavattiraja bhavissatiti acikkhissami raja deviya katham sutva
ambapakkassatthaya uyyanam pesessati athaham ambani
antaradhapessami ranno uyyane ambanam abhavam arocessanti tena
ke khadantiti vutte tapasa khadantiti vakkhanti tam sutva
raja tapase pothetva niharapessati evampi te me upadduta
bhavissantiti. So majjhimayamasamanantare sirigabbham pavisitva
akase thito attano devarajabhavam janapetva taya saddhim
sallapanto purima dve gatha avoca
       abbhantaro nama dumo     yassa dibyamidam phalam
       bhutva dohalini nari      cakkavattim vijayati
       tvampi bhadde mahesisi     sa capi patino piya
       aharissati te raja     idam abbhantaram phalanti.
     Tattha abbhantaro nama dumoti imina tava gamanigamajanapada-
pabbatadinam asukassa abbhantaroti avatva kevalam ekam abbhantaram
ambarukkham katheti. Yassa dibyamidam phalanti yassa ambarukkhassa
Devatanam paribhogaraham dibyaphalam. Idanti pana nipatamattameva.
Dohaliniti sanjatadohala. Tvampi bhadde mahesisiti tvam sobhana 1-
mahesi asi. Atthakathayam pana mahesi vatipi patho. Sa capi
patino piyati solasannam devisahassanam abbhantare aggamahesi ca
patino ca piyati attho. Aharissati te raja idam abbhantaram
phalanti tassa te piyaya aggamahesiya idam maya vuttappakaram
phalam raja aharapessati sa tvam tam paribhunjitva cakkavattigabbham
labhissasiti.
     Evam sakko deviya ima dve gatha vatva tvam
appamatta hohi ma papancamakasi sve ranno aroceyyasiti
tam anusasetva attano vasanatthanameva gato. Sa punadivase
gilanalayam dassetva paricarikanam sannam datva nipajji. Raja
samussitasetacchatte sihasane nisinno natakani passanto devim adisva
kaham deviti paricarike pucchi. Gilana devati. So tassa
santikam gantva sayanapasse nisiditva pitthim parimajjanto kinte
bhadde aphasukanti pucchi. Maharaja annam aphasukam nama natthi
dohalo pana me uppannoti. Kim icchasi bhaddeti.
Abbhantaraambaphalam devati. Abbhantaraambo nama devi kaham atthiti.
Naham deva abbhantaraambam janami tassa pana me phalam labhamanaya
jivitam atthi alabhamanaya natthiti. Tenahi aharapessami ma
@Footnote: 1 sobhane.
Cintayiti. Raja devim assasetva utthaya gantva rajapallanke
nisinno amacce pakkosapetva deviya abbhantarambe nama
dohalo uppanno kim katabbanti pucchi. Deva dvinnam ambanam
abbhantare thito ambo abbhantarambo nama uyyanam pesetva
abbhantare thitaambato phalam aharapetva deviya dapessamati.
Raja sadhu evarupam ambam aharathati uyyanam pesesi. Sakko
attano anubhavena uyyane ambani khaditasadisani katva
antaradhapesi. Ambatthaya gata sakalauyyanam vicaritva ekam ambampi
alabhitva agantva uyyane ambanam abhavam ranno kathayimsu.
Ke ambani khadantiti. Tapasa devati. Tapase uyyanato
pothetva niharathati. Manussa sadhuti sampaticchitva niharimsu.
Sakkassa manoratho matthakam papuni. Devi ambaphalatthaya nibaddham
katva nipajjiyeva. Raja kattabbakiccam apassanto amacce ca
brahmane ca sannipatapetva abbhantaraambassa atthibhavam janathati
pucchi. Brahmana ahamsu deva abbhantaraambo nama
devatanam paribhogo himavante kancanaguhaya anto atthiti ayam no
paramparato 1- anussavoti. Ko pana tato ambam aharitum sakkhissatiti.
Na sakka tattha manussabhutena gantum ekam suvapotakam
pesetum vattatiti. Tena ca samayena rajakule eko suvapotako
mahasariro kumarakanam yanakacakkanabhimatto thamasampanno pannava
@Footnote: 1 paramparagato.
Upayakusalo. Raja tam aharapetva tata suvapotaka aham
tava bahupakaro kancanapanjare vasasi suvannatattake madhulaje
khadasi sakkarapanakam pivasi tayapi amhakam ekam kiccam nittharitum
vattatiti aha. Kim devati. Tata deviya abbhantaraambe dohalo
uppanno so ca ambo himavante kancanapabbatantare atthi devatanam
paribhogo na sakka tattha manussabhutena gantum taya tato phalam
aharitum vattatiti. Sadhu deva aharissamiti. Atha nam raja
suvannatattake madhulaje khadapetva sakkarapanakam payetva
satapakatelenassa pakkhantarani makkhetva ubhohi hatthehi gahetva
sihapanjare thatva akase visajjesi. Sopi ranno nipaccakaram
dassetva akase pakkhanto manussapatham atikkamma himavante pathame
pabbatantare vasantanam suvakanam santikam gantva abbhantaraambo
nama kattha atthi kathetha me tam thananti pucchi. Mayam na
janama dutiye pabbatantare suvaka janissantiti ahamsu. So
tesam sutva tato uppatitva dutiyam pabbatantaram agamasi tatha
tatiyam tatha catuttham pancamam chattham agamasi. Tatrapi nam suvaka
na mayam janama sattame pabbatantare suvaka janissantiti ahamsu.
So tatthapi gantva abbhantarambo nama kattha atthiti pucchi.
Asukatthane nama kancanapabbatantareti. Aham tassa phalatthaya
agato mam tattha netva tato me phalam dapethati. Suvagana
ahamsu samma so vessavanamaharajassa paribhogo na sakka
Upasankamitum sakalarukkho mulato patthaya sattahi lohajalehi
parikjitto sahassakumbhandarakkhasa rakkhanti tehi ditthassa jivitam
nama natthi kapputthanaggi viya avicimahanirayasadisam tam thanam ma
tattha patthanam kariti. Sace tumhe na gacchatha mayham thanam acikkhathati.
Tenahi asukena ca asukena ca thanena yahiti. So
tehi acikkhitavasena sutthu maggam upadharetva tam thanam gantva
diva attanam adassetva majjhimayamasamanantare rakkhasanam
niddokkamanasamaye abbhantarambassa santikam gantva ekena mulantarena
sanikam abhiruhitum arabhi. Lohajalam kiriti saddamakasi. Te rakkhasa
pabujjhitva anto suvapotakam disva ambacoroti gahetva
kammakaranam samvidahimsu. Eko mukhe pakkhipitva gilissami nanti aha.
Aparo hatthehi madditva phusitva vippakirissami nanti. Aparo
dvedha phaletva angaresu pacitva khadissamiti. So tesam
kammakaranasamvidhanam sutvapi asantasitvava te rakkhase amantetva
ambho rakkhasa tumhe kassa purisati aha. Vessavanamaharajassati.
Ambho tumhepi ekassa ranno purisa ahampi rannova
manussassa puriso baranasiraja mam abbhantarambaphalatthaya pesesi
svaham tattheva attano ranno jivitam datva agatomhi yo hi
attano matapitunanceva samikassa ca atthaya jivitam pariccajati
so devalokeyeva nibbattati tasma ahampi imamha tiracchanayoniya
muncitva devalokeyeva nibbattissamiti vatva tatiyam
Gathamaha
       bhatturatthe parakkanto    yam thanamadhigacchati
       suro attapariccagi      labhamano bhavamahanti.
     Tattha bhatturattheti bhatta vuccati bhattadihi bharanakaposako
pita mata samiko ca iti tividhassapi tassa bhattu atthaya.
Parakkantoti parakkamam karonto vayamanto. Yam thanamadhigacchatiti
yam sukhakaranam yasam va labham va saggasampattim va adhigacchati. Suroti
abhiru vikkamasampanno. Attapariccagiti kaye ca jivite ca
nirapekkho hutva tassa tividhassapi bhattu atthe attanam
pariccajanto. Labhamano bhavamahanti yam so evarupo suro
devasampattim va manussasampattim va labhati ahampi tam labhamano bhavami
tasma hasova me ettha na taso kim pana mam tumhe
tasethati.
     Evam so imaya gathaya tesam dhammam desesi. Te tassa
dhammakatham sutva pasannacitta dhammiko esa na sakka maretum
visajjetha nanti vatva suvapotakam visajjetva ambho suvapotaka
muttosi amhakam hatthato sotthina gacchati ahamsu. Mayham
agamanam ma tuccham karotha detha me ekam ambaphalanti. Suvapotaka
tuyham ekam ambaphalam datum nama na bharo imasmim pana rukkhe ambani
agantva ganitani ganitani ekasmim phale asamente amhakam
jivitam natthi vessavanena hi kujjhitva sakim olokite
Tattakapale pakkhittatila viya kumbhandasahassam bhijjitva vippakiriyati tena
te datum na sakkoma labhamanatthanam pana acikkhissamati.
Yokoci detum samattho labhamanatthanam acikkhathati. Etassa
kancanapabbatajalassa antare jotiraso nama tapaso aggim juhamano
kancanapantiya nama pannasalayam vasati vessavanassa kulupako
vessavano ca tassa nivaddham cattari ambaphalani peseti tassa
santikam gacchati. So sadhuti sampaticchitva tapasassa santikam
gantva vanditva ekamantam nisidi. Atha nam tapaso kuto
agatositi pucchi. Baranasiranno santikati. Kimatthaya
agatositi. Amhakam ranno deviya abbhantarambapakke dohalo
uppanno tadatthaya agatomhi rakkhasa pana me sayam
abbhantarambapakkam adatva tumhakam santikam pesesunti. Tenahi nisida
labhissasiti. Athassa vessavano cattari phalani pesesi. Tapaso
tato dve paribhunji. Ekam suvapotakassa khadanatthaya adasi.
Tena tasmim khadite ekaphalam sikkaya pakkhipitva suvapotakassa givayam
patimuncitva idani gacchathati suvapotakam visajjesi. So tam
aharitva deviya adasi. Sa tam khaditva dohalam patippassambhesi.
Tatonidanam somanassappatto ahosi 1-.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
devi rahulamata ahosi suvapotako rahulo raja anando
@Footnote: 1 panassa putto nahosi.
Ambapakkadayako tapaso sariputto uyyane vutthatapaso pana
sammasambuddho ahositi.
                    Abbhantarajatakam pathamam
                       --------



             The Pali Atthakatha in Roman Book 38 page 146-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3036&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3036&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=442              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2361              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2328              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2328              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]