ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                    Abbhantaravaggavaṇṇanā
                       --------
                      abbhantarajātakaṃ
     abbhantaro nāma dumoti idaṃ satthā jetavane viharanto
sārīputtattherassa bimbātheriyā ambarasadānaṃ ārabbha kathesi.
     Sammāsambuddhe hi pavattitapavaradhammacakke vesāliyaṃ kūṭāgārasālāyaṃ
viharante mahāpajāpatī gotamī pañca sākiyasatāni ādāya
gantvā pabbajjaṃ yācitvā pabbajjañceva upasampadañca labhi.
Aparabhāge tā pañcasatā bhikkhuniyo nandakovādaṃ sutvā arahattaṃ
pāpuṇiṃsu. Satthari pana sāvatthiyaṃ upanissāya viharante
rāhulamātā devī sāmiko me pabbajitvā sabbaññutaṃ patto
puttopi me pabbajitvā tasseva santike vasati ahaṃ agāramajjhe
kiṃ karissāmi ahampi pabbajitvā sāvatthiyaṃ gantvā sammāsambuddhañca
puttañca nivaddhaṃ passamānā viharissāmīti cintetvā
bhikkhunīupassayaṃ gantvā pabbajitvā ācariyupajjhāyāhi saddhiṃ sāvatthiṃ
gantvā satthārañca piyaputtañca passamānā ekasmiṃ bhikkhunīupassaye
vāsaṃ kappesi. Rāhulasāmaṇero āgantvā mātaraṃ passati.
Athekadivasaṃ theriyā udaravāto kuppi. Sā putte daṭṭhuṃ āgate
tassa dassanatthāya nikkhamituṃ nāsakkhi. Aññāva āgantvā
aphāsukabhāvaṃ kathayiṃsu. So mātu santikaṃ gantvā kiṃ te laddhuṃ
Vaṭṭatīti pucchi. Tāta agāramajjhe me sakkarādīhi yojite
ambarase pīte udaravāto vūpasammati idāni pana piṇḍāya
caritvā jīvitaṃ kappema kuto taṃ labhissāmāti. Sāmaṇero
labhanto āharissāmīti vatvā nikkhami. Tassa panāyasmato
upajjhāyo dhammasenāpati ācariyo mahāmoggallāno cūḷapitā
ānandatthero pitā sammāsambuddhoti mahāsampatti. Evaṃ santepi
aññassa santikaṃ agantvā upajjhāyassa santikaṃ gantvā vanditvā
dummukhākāro hutvā aṭṭhāsi. Atha naṃ thero kinnukho rāhula
dummukho vihāsīti āha. Mātu me bhante theriyā udaravāto
kuppitoti. Kiṃ laddhuṃ vaṭṭatīti. Sakkarayojitena kira ambarasena
phāsu hotīti. Hotu labhissāmi mā cintayīti. So punadivase
taṃ ādāya sāvatthiyaṃ pavisitvā sāmaṇeraṃ āsanasālāyaṃ nisīdāpetvā
rājadvāraṃ agamāsi. Kosalarājā theraṃ disvā nisīdāpesi.
Taṃkhaṇaññeva uyyānapālo piṇḍipakkānaṃ madhuraambānaṃ ekapūṭaṃ
āhari. Rājā ambānaṃ tacaṃ apanetvā sakkararasaṃ pakkhipitvā
sayameva madditvā therassa pattaṃ pūretvā adāsi. Thero
rājanivesanā nikkhamitvā āsanasālaṃ gantvā sāmaṇerassa adāsi taṃ
haritvā mātu te dehīti. So āharitvā adāsi. Theriyā
paribhuttamatteyeva udaravāto vūpasami. Rājāpi manussaṃ pesesi
thero idha nisīditvā ambarasaṃ na bhuñji gaccha kassaci dinnabhāvaṃ
jānāhīti. So therena saddhiṃ gantvā taṃ pavuttiṃ ñatvā
Āgantvā rañño kathesi. Rājā cintesi sace satthā agāraṃ
āvasissati cakkavattirājā abhavissa rāhulasāmaṇero pariṇāyakaratanaṃ
therī itthīratanaṃ sakalacakkavāḷarajjaṃ etesaññeva abhavissa
amhehi ete vata upaṭṭhahantehi caritabbaṃ assa idāni pabbajitvā
amhe upanissāya vasantesu etesu na yuttaṃ amhākaṃ pamajjitunti.
So tato paṭṭhāya theriyā nivaddhaṃ ambarasaṃ dāpesi. Therena
bimbattheriyā ambarasassa dinnabhāvo bhikkhusaṅghe pākaṭo jāto.
Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
sārīputtatthero kira bimbattheriṃ ambarasena santappesīti. Satthā
āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāya nāmāti vutte na bhikkhave idāneva rāhulamātā
sārīputtena ambarasena santappitā pubbepesa etaṃ santappesiyevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikagāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggahetvā saṇṭhapitagharāvāso mātāpitūnaṃ accayena
isipabbajjaṃ pabbajitvā himavantappadese abhiññā ca samāpattiyo
ca nibbattetvā isigaṇaparivuto gaṇasatthā hutvā dīghassa addhuno
accayena loṇambilasevanatthāya pabbatapādā otaritvā cārikañcaramāno
bārāṇasiyaṃ patvā uyyāne vāsaṃ kappesi. Athassa
isigaṇassa sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjamāno
Taṃ kāraṇaṃ ñatvā imesaṃ tāpasānaṃ anāvāsāya parisakkissāmi
atha te bhinnāvāsā upaddūtā caramānā cittekaggataṃ na labhissanti
evaṃ me phāsukaṃ bhavissatīti cintetvā ko nukho upāyoti
vīmaṃsanto imaṃ upāyaṃ addasa majjhimayāmasamanantare rañño
aggamahesiyā sirigabbhe pavisitvā ākāse ṭhatvā bhadde sace
tvaṃ abbhantaraṃ ambapakkaṃ khādeyyāsi puttaṃ labhissasi so
cakkavattirājā bhavissatīti ācikkhissāmi rājā deviyā kathaṃ sutvā
ambapakkassatthāya uyyānaṃ pesessati athāhaṃ ambāni
antaradhāpessāmi rañño uyyāne ambānaṃ abhāvaṃ ārocessanti tena
ke khādantīti vutte tāpasā khādantīti vakkhanti taṃ sutvā
rājā tāpase pothetvā nīharāpessati evampi te me upaddūtā
bhavissantīti. So majjhimayāmasamanantare sirigabbhaṃ pavisitvā
ākāse ṭhito attano devarājabhāvaṃ jānāpetvā tāya saddhiṃ
sallapanto purimā dve gāthā avoca
       abbhantaro nāma dumo     yassa dibyamidaṃ phalaṃ
       bhutvā dohaḷinī nārī      cakkavattiṃ vijāyati
       tvampi bhadde mahesīsi     sā cāpi patino piyā
       āharissati te rājā     idaṃ abbhantaraṃ phalanti.
     Tattha abbhantaro nāma dumoti iminā tāva gāmanigamajanapada-
pabbatādīnaṃ asukassa abbhantaroti avatvā kevalaṃ ekaṃ abbhantaraṃ
ambarukkhaṃ katheti. Yassa dibyamidaṃ phalanti yassa ambarukkhassa
Devatānaṃ paribhogārahaṃ dibyaphalaṃ. Idanti pana nipātamattameva.
Dohaḷinīti sañjātadohaḷā. Tvampi bhadde mahesīsīti tvaṃ sobhanā 1-
mahesī asi. Aṭṭhakathāyaṃ pana mahesī vātipi pāṭho. Sā cāpi
patino piyāti soḷasannaṃ devīsahassānaṃ abbhantare aggamahesī ca
patino ca piyāti attho. Āharissati te rājā idaṃ abbhantaraṃ
phalanti tassā te piyāya aggamahesiyā idaṃ mayā vuttappakāraṃ
phalaṃ rājā āharāpessati sā tvaṃ taṃ paribhuñjitvā cakkavattigabbhaṃ
labhissasīti.
     Evaṃ sakko deviyā imā dve gāthā vatvā tvaṃ
appamattā hohi mā papañcamakāsi sve rañño āroceyyāsīti
taṃ anusāsetvā attano vasanaṭṭhānameva gato. Sā punadivase
gilānālayaṃ dassetvā paricārikānaṃ saññaṃ datvā nipajji. Rājā
samussitasetacchatte sīhāsane nisinno naṭakāni passanto deviṃ adisvā
kahaṃ devīti paricārike pucchi. Gilānā devāti. So tassā
santikaṃ gantvā sayanapasse nisīditvā piṭṭhiṃ parimajjanto kinte
bhadde aphāsukanti pucchi. Mahārāja aññaṃ aphāsukaṃ nāma natthi
dohaḷo pana me uppannoti. Kiṃ icchasi bhaddeti.
Abbhantaraambaphalaṃ devāti. Abbhantaraambo nāma devi kahaṃ atthīti.
Nāhaṃ deva abbhantaraambaṃ jānāmi tassa pana me phalaṃ labhamānāya
jīvitaṃ atthi alabhamānāya natthīti. Tenahi āharāpessāmi mā
@Footnote: 1 sobhane.
Cintayīti. Rājā deviṃ assāsetvā uṭṭhāya gantvā rājapallaṅke
nisinno amacce pakkosāpetvā deviyā abbhantarambe nāma
dohaḷo uppanno kiṃ kātabbanti pucchi. Deva dvinnaṃ ambānaṃ
abbhantare ṭhito ambo abbhantarambo nāma uyyānaṃ pesetvā
abbhantare ṭhitaambato phalaṃ āharāpetvā deviyā dāpessāmāti.
Rājā sādhu evarūpaṃ ambaṃ āharathāti uyyānaṃ pesesi. Sakko
attano ānubhāvena uyyāne ambāni khāditasadisāni katvā
antaradhāpesi. Ambatthāya gatā sakalauyyānaṃ vicaritvā ekaṃ ambampi
alabhitvā āgantvā uyyāne ambānaṃ abhāvaṃ rañño kathayiṃsu.
Ke ambāni khādantīti. Tāpasā devāti. Tāpase uyyānato
pothetvā nīharathāti. Manussā sādhūti sampaṭicchitvā nīhariṃsu.
Sakkassa manoratho matthakaṃ pāpuṇi. Devī ambaphalatthāya nibaddhaṃ
katvā nipajjiyeva. Rājā kattabbakiccaṃ apassanto amacce ca
brāhmaṇe ca sannipātāpetvā abbhantaraambassa atthibhāvaṃ jānāthāti
pucchi. Brāhmaṇā āhaṃsu deva abbhantaraambo nāma
devatānaṃ paribhogo himavante kāñcanaguhāya anto atthīti ayaṃ no
paramparato 1- anussavoti. Ko pana tato ambaṃ āharituṃ sakkhissatīti.
Na sakkā tattha manussabhūtena gantuṃ ekaṃ suvapotakaṃ
pesetuṃ vaṭṭatīti. Tena ca samayena rājakule eko suvapotako
mahāsarīro kumārakānaṃ yānakacakkanābhimatto thāmasampanno paññavā
@Footnote: 1 paramparāgato.
Upāyakusalo. Rājā taṃ āharāpetvā tāta suvapotaka ahaṃ
tava bahūpakāro kāñcanapañjare vasasi suvaṇṇataṭṭake madhulāje
khādasi sakkarapānakaṃ pivasi tayāpi amhākaṃ ekaṃ kiccaṃ nittharituṃ
vaṭṭatīti āha. Kiṃ devāti. Tāta deviyā abbhantaraambe dohaḷo
uppanno so ca ambo himavante kāñcanapabbatantare atthi devatānaṃ
paribhogo na sakkā tattha manussabhūtena gantuṃ tayā tato phalaṃ
āharituṃ vaṭṭatīti. Sādhu deva āharissāmīti. Atha naṃ rājā
suvaṇṇataṭṭake madhulāje khādāpetvā sakkarapānakaṃ pāyetvā
satapākatelenassa pakkhantarāni makkhetvā ubhohi hatthehi gahetvā
sīhapañjare ṭhatvā ākāse visajjesi. Sopi rañño nipaccakāraṃ
dassetvā ākāse pakkhanto manussapathaṃ atikkamma himavante paṭhame
pabbatantare vasantānaṃ suvakānaṃ santikaṃ gantvā abbhantaraambo
nāma kattha atthi kathetha me taṃ ṭhānanti pucchi. Mayaṃ na
jānāma dutiye pabbatantare suvakā jānissantīti āhaṃsu. So
tesaṃ sutvā tato uppatitvā dutiyaṃ pabbatantaraṃ agamāsi tathā
tatiyaṃ tathā catutthaṃ pañcamaṃ chaṭṭhaṃ agamāsi. Tatrāpi naṃ suvakā
na mayaṃ jānāma sattame pabbatantare suvakā jānissantīti āhaṃsu.
So tatthāpi gantvā abbhantarambo nāma kattha atthīti pucchi.
Asukaṭṭhāne nāma kāñcanapabbatantareti. Ahaṃ tassa phalatthāya
āgato maṃ tattha netvā tato me phalaṃ dāpethāti. Suvagaṇā
āhaṃsu samma so vessavaṇamahārājassa paribhogo na sakkā
Upasaṅkamituṃ sakalarukkho mūlato paṭṭhāya sattahi lohajālehi
parikjitto sahassakumbhaṇḍarakkhasā rakkhanti tehi diṭṭhassa jīvitaṃ
nāma natthi kappuṭṭhānaggi viya avīcimahānirayasadisaṃ taṃ ṭhānaṃ mā
tattha paṭṭhanaṃ karīti. Sace tumhe na gacchatha mayhaṃ ṭhānaṃ ācikkhathāti.
Tenahi asukena ca asukena ca ṭhānena yāhīti. So
tehi ācikkhitavasena suṭṭhu maggaṃ upadhāretvā taṃ ṭhānaṃ gantvā
divā attānaṃ adassetvā majjhimayāmasamanantare rakkhasānaṃ
niddokkamanasamaye abbhantarambassa santikaṃ gantvā ekena mūlantarena
saṇikaṃ abhirūhituṃ ārabhi. Lohajālaṃ kirīti saddamakāsi. Te rakkhasā
pabujjhitvā anto suvapotakaṃ disvā ambacoroti gahetvā
kammakaraṇaṃ saṃvidahiṃsu. Eko mukhe pakkhipitvā gilissāmi nanti āha.
Aparo hatthehi madditvā phusitvā vippakīrissāmi nanti. Aparo
dvedhā phāletvā aṅgāresu pacitvā khādissāmīti. So tesaṃ
kammakaraṇasaṃvidhānaṃ sutvāpi asantasitvāva te rakkhase āmantetvā
ambho rakkhasā tumhe kassa purisāti āha. Vessavaṇamahārājassāti.
Ambho tumhepi ekassa rañño purisā ahampi raññova
manussassa puriso bārāṇasīrājā maṃ abbhantarambaphalatthāya pesesi
svāhaṃ tattheva attano rañño jīvitaṃ datvā āgatomhi yo hi
attano mātāpitūnañceva sāmikassa ca atthāya jīvitaṃ pariccajati
so devalokeyeva nibbattati tasmā ahampi imamhā tiracchānayoniyā
muñcitvā devalokeyeva nibbattissāmīti vatvā tatiyaṃ
Gāthamāha
       bhatturatthe parakkanto    yaṃ ṭhānamadhigacchati
       sūro attapariccāgī      labhamāno bhavāmahanti.
     Tattha bhatturattheti bhattā vuccati bhattādīhi bharaṇakaposako
pitā mātā sāmiko ca iti tividhassāpi tassa bhattu atthāya.
Parakkantoti parakkamaṃ karonto vāyamanto. Yaṃ ṭhānamadhigacchatīti
yaṃ sukhakāraṇaṃ yasaṃ vā lābhaṃ vā saggasampattiṃ vā adhigacchati. Sūroti
abhīru vikkamasampanno. Attapariccāgīti kāye ca jīvite ca
nirapekkho hutvā tassa tividhassāpi bhattu atthe attānaṃ
pariccajanto. Labhamāno bhavāmahanti yaṃ so evarūpo sūro
devasampattiṃ vā manussasampattiṃ vā labhati ahampi taṃ labhamāno bhavāmi
tasmā hāsova me ettha na tāso kiṃ pana maṃ tumhe
tāsethāti.
     Evaṃ so imāya gāthāya tesaṃ dhammaṃ desesi. Te tassa
dhammakathaṃ sutvā pasannacittā dhammiko esa na sakkā māretuṃ
visajjetha nanti vatvā suvapotakaṃ visajjetvā ambho suvapotaka
muttosi amhākaṃ hatthato sotthinā gacchāti āhaṃsu. Mayhaṃ
āgamanaṃ mā tucchaṃ karotha detha me ekaṃ ambaphalanti. Suvapotaka
tuyhaṃ ekaṃ ambaphalaṃ dātuṃ nāma na bhāro imasmiṃ pana rukkhe ambāni
āgantvā gaṇitāni gaṇitāni ekasmiṃ phale asamente amhākaṃ
jīvitaṃ natthi vessavaṇena hi kujjhitvā sakiṃ olokite
Tattakapāle pakkhittatilā viya kumbhaṇḍasahassaṃ bhijjitvā vippakīriyati tena
te dātuṃ na sakkoma labhamānaṭṭhānaṃ pana ācikkhissāmāti.
Yokoci detuṃ samattho labhamānaṭṭhānaṃ ācikkhathāti. Etassa
kāñcanapabbatajālassa antare jotiraso nāma tāpaso aggiṃ jūhamāno
kāñcanapantiyā nāma paṇṇasālāyaṃ vasati vessavaṇassa kulupako
vessavaṇo ca tassa nivaddhaṃ cattāri ambaphalāni peseti tassa
santikaṃ gacchāti. So sādhūti sampaṭicchitvā tāpasassa santikaṃ
gantvā vanditvā ekamantaṃ nisīdi. Atha naṃ tāpaso kuto
āgatosīti pucchi. Bārāṇasīrañño santikāti. Kimatthāya
āgatosīti. Amhākaṃ rañño deviyā abbhantarambapakke dohaḷo
uppanno tadatthāya āgatomhi rakkhasā pana me sayaṃ
abbhantarambapakkaṃ adatvā tumhākaṃ santikaṃ pesesunti. Tenahi nisīda
labhissasīti. Athassa vessavaṇo cattāri phalāni pesesi. Tāpaso
tato dve paribhuñji. Ekaṃ suvapotakassa khādanatthāya adāsi.
Tena tasmiṃ khādite ekaphalaṃ sikkāya pakkhipitvā suvapotakassa gīvāyaṃ
paṭimuñcitvā idāni gacchathāti suvapotakaṃ visajjesi. So taṃ
āharitvā deviyā adāsi. Sā taṃ khāditvā dohaḷaṃ paṭippassambhesi.
Tatonidānaṃ somanassappatto ahosi 1-.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
devī rāhulamātā ahosi suvapotako rāhulo rājā ānando
@Footnote: 1 panassā putto nāhosi.
Ambapakkadāyako tāpaso sārīputto uyyāne vuṭṭhatāpaso pana
sammāsambuddho ahosīti.
                    Abbhantarajātakaṃ paṭhamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 146-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3036              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3036              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=442              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2361              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2328              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2328              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]