ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       satapattajātakaṃ
     yathā māṇavako pantheti idaṃ satthā jetavane viharanto
paṇḍakalohitake ārabbha kathesi.
     Chabbaggiyānaṃ hi dve janā mettiyabhummajakā rājagahaṃ
upanissāya vihariṃsu. Dve assajipunabbasukā kiṭāgiriṃ upanissāya vihariṃsu.
Paṇḍakalohitakā ime pana dve sāvatthiṃ upanissāya jetavane vihariṃsu.
Te dhammena nīhaṭaṃ adhikaraṇaṃ ukkoṭenti. Yepi tesaṃ sandiṭṭhasambhattā
honti tesaṃ upatthambhakā hutvā na āvuso tumhe etehi
jātiyā vā gottena vā sīlena vā vattādīhi vā hīnatarā
sace tumhe attano gāhaṃ visajjetha suṭṭhutaraṃ vo ete
abhibhavissantīti ādīni vatvā gāhaṃ visajjetuṃ na denti. Tena
Bhaṇḍanāni ceva kalahavivādā ca pavattanti. Bhikkhū etamatthaṃ bhagavato
ārocesuṃ. Atha bhagavā etasmiṃ kāraṇe bhikkhusaṅghaṃ sannipātetvā
paṇḍakalohitake pakkosāpetvā saccaṃ kira tumhe bhikkhave
attanāpi adhikaraṇaṃ ukkoṭetha aññesampi gāhaṃ visajjetuṃ na dethāti
pucchitvā saccaṃ bhanteti vutte evaṃ sante hi bhikkhave tumhākaṃ
kiriyā satapattasakuṇassa kiriyā viya hotīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
aññatarasmiṃ kāsikagāmake ekasmiṃ kule nibbattitvā vayappatto
kasivaṇijjādīhi jīvitaṃ akappetvā pañcasatamatte core gahetvā
tesaṃ jeṭṭhako hutvā panthadūhanasandhicchedādīni karonto jīvitaṃ
kappesi. Tadā bārāṇasiyaṃ eko kuṭumbiko ekassa jānapadassa
kahāpaṇasahassaṃ datvā puna aggahetvāva kālamakāsi. Athassa
bhariyā aparabhāge gilānā maraṇamañce nipannā puttamāmantetvā
tāta pitā te ekassa sahassaṃ datvā anāharāpetvāva mato sace
ahampi marissāmi na so tuyhaṃ dassati gaccha naṃ mayi jīvantiyā
āharāpetvā gaṇhāhīti āha. So sādhūti sampaṭicchitvā
tattha gantvā kahāpaṇe labhi. Athassa mātā kālakiriyaṃ katvā
puttasinehena tassa āgamanamagge opapātikasigālī hutvā
nibbatti. Tadā so corajeṭṭhako maggapaṭipanne vilumpamāno sapariso
tasmiṃ magge aṭṭhāsi. Atha sā sigālī putte aṭavīmukhaṃ
sampatte tāta mā aṭaviṃ abhirūhi corā ettha ṭhitā te taṃ
Māretvā kahāpaṇe gaṇhissantīti punappunaṃ maggaṃ occhindamānā
nivāreti. So taṃ kāraṇaṃ ajānanto ayaṃ kāḷakaṇṇisigālī
mayhaṃ maggaṃ occhindatīti taṃ leḍḍumpi gahetvā mātaraṃ palāpetvā
aṭaviṃ paṭipajji. Atheko satapattasakuṇo imassa purisassa hatthe
kahāpaṇasahassaṃ atthi imaṃ māretvā kahāpaṇe gaṇhathāti
viravanto corābhimukho pakkhandi. Māṇavo tena katakāraṇaṃ ajānanto
ayaṃ maṅgalasakuṇo idāni me sotthi bhavissatīti cintetvā vassa
sāmi vassa sāmīti añjaliṃ paggaṇhi. Bodhisatto sabbarudaññū tesaṃ
dvinnaṃ kiriyaṃ disvā cintesi imāya sigāliyā etassa mātarā
bhavitabbaṃ tenesā imaṃ māretvā kahāpaṇe gaṇhissantīti bhayena
nivāreti iminā pana satapattena paccāmittena bhavitabbaṃ teneso
imaṃ māretvā kahāpaṇe gaṇhathāti ārocesi ayaṃ pana etamatthaṃ
ajānanto atthakāmaṃ mātaraṃ tajjetvā palāpesi anatthakāmassa
satapattassa atthakāmo meti saññāya añjaliṃ paggaṇhati aho vatāyaṃ
bāloti. Bodhisattānaṃ hi evaṃ mahāpurisānampi parasantakaggahaṇaṃ
visamapaṭisandhiggahaṇādivasena hoti. Nakkhattadosenātipi vadanti. Māṇavo
āgantvā corānaṃ sīmantaraṃ pāpuṇi. Bodhisatto taṃ gāhāpetvā
kattha vāsikosīti pucchi. Bārāṇasīvāsikomhīti. Kahaṃ agamāsīti.
Ekasmiṃ gāmake sahassaṃ laddhabbaṃ atthi tattha agamāsinti. Laddhaṃ pana
teti. Āma laddhanti. Kena pesitosīti. Sāmi pitā me mato
mātāpi me gilānā sā mayi matāya esa na labhissatīti
Maññamānā maṃ pesesīti. Idāni tava mātu pavuttiṃ jānāsīti. Na
jānāmi sāmīti. Mātā te tayi nikkhante kālaṃ katvā puttasinehena
sigālī hutvā tava maraṇabhayabhītā maggante occhinditvā
taṃ vāresi taṃ tajjetvā palāpesi satapattasakuṇo pana te
paccāmitto so imaṃ māretvā kahāpaṇe gaṇhathāti amhākaṃ
ācikkhati tvaṃ attano bālatāya atthakāmaṃ mātaraṃ anatthakāmā
meti maññasi anatthakāmaṃ satapattaṃ atthakāmo meti tayā amhākaṃ
kataguṇo 1- nāma natthi mātu pana te mahāguṇāya addhā matāya
kahāpaṇe gahetvā gacchāhīti taṃ vissajjesi.
     Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā
gāthā avoca
       yathā māṇavako panthe       sigāliṃ vanagocariṃ
       atthakāmaṃ pavedentiṃ        anatthakāmāti maññati
       anatthakāmaṃ satapattaṃ         atthakāmoti maññati
       evameva idhekacco        puggalo hoti tādiso
       hitebhi vacanaṃ vutto         paṭiggaṇhati vāmato
       ye ca kho naṃ pasaṃsanti       bhayā ukkaṃsayanti vā
       tañhi so maññate mittaṃ      satapattaṃva māṇavoti.
     Tattha hitebhīti hitaṃ vuḍḍhiṃ icchamānehi. Vacanaṃ vuttoti
hitasukhāvahaṃ ovādānusāsaniṃ vutto. Paṭiggaṇhati vāmatoti
@Footnote: 1 tassa tumhākaṃ kataguṇo.
Ovādaṃ aggaṇhanto ayaṃ me na atthāvaho hoti anatthāvaho
me ayanti gaṇhanto vāmato paṭiggaṇhati nāma. Ye ca kho
nanti ye ca kho taṃ attano gāhaṃ gahetvā ṭhitaṃ puggalaṃ adhikaraṇaṃ
gahetvā ṭhitehi nāma tumhādisehi bhavitabbanti vaṇṇenti. Bhayā
ukkaṃsayanti vāti imassa gāhassa visajjanapaccayā tumhākaṃ idañca
bhayaṃ uppajjissati mā visajjayittha na ete bāhusaccakulaparivārādīhi
tumhe sampāpuṇantīti evaṃ visajjanapaccayā bhayaṃ dassetvā
ukkhipanti. Taṃ hi so maññate mittanti ye evarūpā honti
tesu yaṃ kiñci so ekacco bālapuggalo attano bālatāya mittaṃ
maññati ayaṃ me atthakāmo mittoti maññati. Satapattaṃva
māṇavoti yathā anatthakāmaññeva satapattaṃ so māṇavo attano
bālatāya atthakāmoti maññittha paṇḍito pana evarūpaṃ anuppiyabhāṇiṃ
mittoti aggahetvā dūratova naṃ vivajjeti. Tena vuttaṃ
       aññadatthuharo mitto      yo ca mitto vacīparo
       anuppiyañca yo āha      apāyesu ca yo sakhā
       ete amitte cattāro   iti viññāya paṇḍito
       ārakā parivajjeyya      maggaṃ paṭibhayaṃ yathāti 1-.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi tadā corajeṭṭhako ahamevāti.
                     Satapattajātakaṃ navamaṃ
@Footnote: 1 dī. pā. 194.



             The Pali Atthakatha in Roman Book 38 page 139-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2901              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2901              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=436              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2329              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2298              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2298              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]