ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        mahisajātakaṃ
     kimatthamabhisandhāyāti idaṃ satthā jetavane viharanto ekaṃ
lolamakkaṭaṃ ārabbha kathesi.
     Sāvatthiyaṃ kirekasmiṃ kule eko posāvaniyalolamakkaṭo hatthisālaṃ
gantvā ekassa sīlavantahatthissa piṭṭhe nisīditvā uccārapassāvaṃ
karoti piṭṭhiyaṃ caṅkamati. Hatthī attano sīlavantatāya
Khantisampadāya na kiñci karoti. Athekadivasaṃ tassa hatthissa
ṭhāne añño duṭṭhahatthipotako aṭṭhāsi. Makkaṭo soyeva
ayanti saññāya duṭṭhahatthissa piṭṭhiṃ abhirūhi. Atha naṃ so vegena
soṇḍāya gahetvā bhūmiyaṃ pātetvā pādena akkamitvā sañcuṇṇesi.
Sā pavutti bhikkhusaṅghassa pākaṭā jātā. Athekadivasaṃ bhikkhū
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso lolamakkaṭo kira
sīlavantahatthisaññāya duṭṭhahatthipiṭṭhiṃ abhiruḷho atha naṃ so jīvitakkhayaṃ
pāpesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinanāti pucchitvā imāya nāmāti vutte na bhikkhave
idāneva so lolamakkaṭo evaṃsīlo porāṇato paṭṭhāya
evaṃsīloyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese mahisayoniyaṃ nibbattitvā vayappatto thāmasampanno
mahāsarīro pabbatapādapabbhāragiriduggavanaghaṭesu vicaranto ekaṃ phāsukaṃ
rukkhamūlaṃ disvā gocaraṃ gahetvā divā tasmiṃ rukkhamūle aṭṭhāsi.
Atheko lolamakkaṭo rukkhā otaritvā tassa piṭṭhiṃ abhirūhitvā
uccārapassāvaṃ katvā siṅgesu gahetvā olambanto naṅguṭṭhe
gahetvā dolāyantova kīḷi. Bodhisatto khantimettānudayasampadāya
taṃ tassa anācāraṃ na manasākāsi. Makkaṭo punappunaṃ tatheva
karoti. Athekadivasaṃ tasmiṃ rukkhe adhivaṭṭhā devatā rukkhakkhandhe
ṭhatvā naṃ mahisarāja kasmā imassa duṭṭhamakkaṭassa avamānaṃ sahasi
Nisedhehi nanti vatvā etamatthaṃ pakāsentī purimā dve gāthā avoca
        kimatthamabhisandhāya            lahucittassa dubbhino
        sabbakāmaduhasseva           imaṃ dukkhaṃ titikkhasi
        siṅgena nīharāsetaṃ          padasāva adhiṭṭhaha
        bhiyyo bālā pakuṭṭeyyuṃ 1-   no cassa paṭisedhakoti.
     Tattha kimatthamabhisandhāyāti kinnukho kāraṇaṃ paṭicca kiṃ sampassamāno.
Dubbhinoti mittadubbhino. Sabbakāmaduhassevāti sabbakāmadadassa
sāmikassa viya. Titikkhasīti adhivāsesi. Padasāva adhiṭṭhahāti
pādeneva naṃ tikhiṇakhuraggena yathā ettheva marati evaṃ akkama.
Bhiyyo bālāti sace hi paṭisedhako na bhaveyya bālā
aññāṇasattā punappunaṃ kuṭṭeyyuṃ ghaṭṭeyyuṃ viheṭheyyumevāti dīpeti.
     Taṃ sutvā bodhisatto rukkhadevate sacāhaṃ iminā jātigottavassādīhi
adhiko samāno 2- imassa dosaṃ na sahissāmi kathaṃ me
manoratho nipphattiṃ gamissati ayaṃ pana maṃ viya aññampi maññamāno
evaṃ anācāraṃ karissati tato yesaṃ caṇḍamahisānaṃ esa
evaṃ karissati teyeva etaṃ vadhissanti sā etassa aññehi
māraṇā mayhaṃ dukkhato ca pāṇātipātato ca vimutti bhavissatīti
vatvā tatiyaṃ gāthamāha
       mamevāyaṃ maññamāno       aññaṃpevaṃ karissati
       te naṃ tattha vadhissanti      sā me mutti bhavissatīti.
@Footnote: 1 pakujjheyyuṃ .  2 avikkosamāno.
     Katipāhaccayena pana bodhisatto aññattha gato. Añño
caṇḍamahiso tattha āgantvā aṭṭhāsi. Duṭṭhamakkaṭo soyeva
ayanti saññāya tassa piṭṭhiṃ abhirūhitvā tatheva anācāraṃ cari.
Atha naṃ so vidhūnanto bhūmiyaṃ pātetvā siṅgena hadaye vijjhitvā
pādehi madditvā sañcuṇṇesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā duṭṭhamahiso ayaṃ duṭṭhahatthī ahosi
duṭṭhamakkaṭo ayaṃ makkaṭo sīlavā mahisarājā pana ahamevāti.
                     Mahisajātakaṃ aṭṭhamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 136-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2843              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2843              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=433              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2319              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2289              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2289              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]