ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        Lolajātakaṃ
     kāyaṃ balākā sikhinīti idaṃ satthā jetavane viharanto ekaṃ
lolabhikkhuṃ ārabbha kathesi.
     Taṃ hi dhammasabhāyaṃ ānītaṃ satthā na tvaṃ bhikkhu idāneva
lolo pubbepi loloyeva lolabhāvena ca jīvitakkhayaṃ patto taṃ
nissāya porāṇakapaṇḍitāpi attano vasanaṭṭhānā parihīnā ahesunti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasīseṭṭhino
mahānase bhattakārako puññatthāya niṇḍapacchiṃ 1- ṭhapesi.
Tadā bodhisatto pārāvatayoniyaṃ nibbattitvā tattha vāsaṃ kappesi.
Atheko lolakāko mahānasamatthakena gacchanto nānappakāraṃ
macchamaṃsavikatiṃ disvā pipāsābhibhūto kinnukho nissāya sakkā bhaveyya
okāsaṃ laddhunti cintento bodhisattaṃ disvā imaṃ nissāya sakkā
okāsaṃ laddhunti sanniṭṭhānaṃ katvā tassa gocarāya araññagamanakāle
piṭṭhito piṭṭhito anubandhi. Atha naṃ bodhisatto mayaṃ kho
kāka aññagocarā tvampi aññagocaro kinnukho maṃ anubandhasīti
āha. Bhante tumhākaṃ kiriyā mayhaṃ ruccati ahampi tumhehi
samānagocaro hutvā tumhe upaṭṭhātuṃ icchāmīti. Bodhisatto
sampaṭicchi. So tena saddhiṃ gocarabhūmiyaṃ ekagocaraṃ caranto viya
@Footnote: 1 nīḷapacchiṃ. nilīnipacchiṃ.
Osakketvā gomayarāsiṃ viddhaṃsitvā pāṇake khāditvā kucchipūraṃ katvā
bodhisattaṃ upasaṅkamitvā tumhe ettakaṃ kālaṃ caratha nanu bhojane
pamāṇaṃ ñātuṃ vaṭṭati etha nātisāyameva gacchāmāti. Bodhisatto
taṃ ādāya vasanaṭaṭhānaṃ agamāsi. Bhattakārako amhākaṃ pārāvato
sahāyaṃ gahetvā āgatoti kākassāpi ekasmiṃ thusapacchiṃ ṭhapesi.
Kākopi catupañcāhaṃ teneva nīhārena vasi. Athekadivasaṃ seṭṭhino
bahū macchamaṃse āharayittha. Kāko taṃ disvā lobhābhibhūto
paccūsakālato paṭṭhāya nitthunanto nipajji. Atha naṃ punadivase bodhisatto
ehi samma gocarāya pakkamissāmāti āha. Tumhe gacchatha mayhaṃ
ajīrako rogo atthīti. Samma kākānaṃ ajīrako nāma natthi
dīpavaṭṭimattameva hi tumhākaṃ kucchiyaṃ thokaṃ tiṭṭhati sesaṃ ajjhohaṭamattameva
jīrati mama vacanaṃ karohi mā etaṃ macchamaṃsaṃ disvā evamakāsīti.
Sāmi kinnāmetaṃ kathetha ajiṇṇasaṅkāva mayhanti. Tenahi
appamatto hohīti taṃ ovaditvā bodhisatto pakkāmi.
Bhattakārakopi nānāmacchamaṃsavikatiyo sampādetvā sarīrato sedaṃ
apanento mahānasadvāre aṭṭhāsi. Kāko ayandāni kālo maṃsaṃ
khāditunti gantvā pakarotimatthake nisīdi. Bhattakārako kirīti
saddaṃ sutvā nivattitvā olokento kākaṃ disvā pavisitvā taṃ
gahetvā sakalasarīralomaṃ luñcitvā matthake cūḷaṃ ṭhapetvā siṅgiveramarīcādīni
piṃsitvā takkena āloletvā tvaṃ amhākaṃ seṭṭhino
macchamaṃsaṃ ucchiṭṭhaṃ karosīti sakalasarīramassa makkhetvā khipitvā
Niṇḍapacchiyaṃ pātesi. Balavavedanā uppajji. Bodhisatto goracabhūmito
āgantvā taṃ nitthunantaṃ disvā davaṃ karonto paṭhamaṃ gāthamāha
       kāyaṃ balākā sikhinī      corī laṅghīpitāmahā
       oraṃ balāke āgaccha    caṇḍo me vāyaso sakhāti.
     Tattha kāyaṃ balākā sikhinīti taṃ kākaṃ tassa bahalatakkena
makkhitasarīrasetavaṇṇattā matthake ca sikhāya ṭhapitattā kā esā balākā
sikhinīti pucchanto ālapati. Corīti kulassa ananuññāya kulagharaṃ
kākassa vā aruciyā kākapacchiṃ paviṭṭhattā corīti vadati.
Laṅghīpitāmahāti laṅghī vuccati ākāse laṅghanato megho balākā ca
nāma meghasaddena gabbhaṃ gaṇhantīti meghasaddo balākānaṃ pitā
megho pitāmaho hoti. Tenāha laṅghīpitāmahāti. Oraṃ balāke
āgacchāti ambho balāke ito ehi. Caṇḍo me vāyaso sakhāti
mayhaṃ sakhā pacchisāmiko vāyaso caṇḍo pharuso so āgato
taṃ disvā kaṇayaggasadisena tuṇḍena koṭṭetvā jīvitakkhayaṃ pāpeyya
tasmā yāva so nāgacchati tāva pacchito otaritvā ito ehi
ito sīghaṃ palāyassūti vadati.
     Taṃ sutvā kāko dutiyaṃ gāthamāha
       nāhaṃ balākā sikhinī     ahaṃ lolasmi vāyaso
       akatvā vacanaṃ tuyhaṃ     passa lūnosmi āgatoti.
     Tattha āgatoti tvaṃ idāni gocarabhūmito āgato maṃ lūnaṃ
passathāti attho.
     Taṃ sutvā bodhisatto tatiyaṃ gāthamāha
       punapāpajjasī samma      sīlaṃ hi tava tādisaṃ
       na hi mānusikā bhogā   subhuñjā honti pakkhināti.
     Tattha punapāpajjasī sammāti samma vāyasa punapi tvaṃ evarūpaṃ
dukkhaṃ paṭilabhissaseva natthi ettakena mokkho kiṃkāraṇā sīlaṃ
hi tava tādisaṃ pāpakaṃ yasmā tava ācārasīlaṃ tādisaṃ dukkhādhigamanasseva
anurūpaṃ. Na hi mānusikāti manussā nāma mahāpuññā
tiracchānagatānaṃ tathārūpaṃ puññaṃ natthi tasmā mānusikā bhogā
tiracchānagatena pakkhinā na bhuñjitabbāti.
     Evañca pana vatvā bodhisatto ito paṭṭhāya mayā idha
vasituṃ na sakkāti uppatitvā aññattha agamāsi. Kākopi nitthunanto
tattheva kālamakāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu anāgāmiphale
patiṭṭhahi. Tadā lolakāko lolabhikkhu ahosi. Pārāvato pana
ahamevāti.
                     Lolajātakaṃ catutthaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 110-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2285              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2285              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=421              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2275              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2239              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2239              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]