ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       byagghajātakaṃ
     yena mittena saṃsaggāti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi. Kokālikavatthu terasanipāte takkāriyajātake
āvibhavissati.
     Kokāliko pana sārīputtamoggallāne gahetvā āgamissāmīti
kāsikaraṭṭhato jetavanaṃ āgantvā satthāraṃ vanditvā there upasaṅkamitvā
āvuso raṭṭhavāsino manussā tumhe pakkosanti etha
gacchāmāti āha. Gaccha tvaṃ āvuso mayaṃ na gacchāmāti. So
therehi paṭikkhitto sayameva agamāsi. Atha bhikkhū dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ āvuso kokāliko sārīputtamoggallānehi sahāpi
vināpi vattituṃ na sakkoti saṃyogampi na sahati visaṃyogampi na
sahatīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva
Pubbepi kokāliko sārīputtamoggallānehi neva saha na vinā
vattituṃ sakkotīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
aññatarasmiṃ araññāyatane rukkhadevatā hutvā nibbatti. Tassa
vimānato avidūre aññatarasmiṃ vanappatijeṭṭhake aññatarā rukkhadevatā
hutvā vasati. Tasmiṃ vanasaṇḍe sīho ca byaggho ca vasanti.
Tesaṃ bhayena na koci tattha khettaṃ kasati na rukakhaṃ chindati
nivattetvā oloketuṃ samattho nāma natthi. Te pana sīhabyagghā
nānappakārepi mige vadhetvā khādanti khāditāvasesaṃ tattheva
pahāya gacchanti. Tesaṃ gandhena so vanasaṇḍo asucikuṇapagandho
hoti. Atha itarā rukkhadevatā andhabālā kāraṇākāraṇaṃ
ajānamānā ekadivasaṃ bodhisattaṃ āha samma ete no sīhabyagghe
nissāya vanasaṇḍo asucikuṇapagandho jāto ahaṃ ete palāpemīti.
Bodhisatto samma ime dve nissāya amhākaṃ vimānāni rakkhiyanti
etesu palāyantesu vimānāni no nassissanti sīhabyagghānaṃ padaṃ
apassantā manussā sabbaṃ vanaṃ chinditvā ekaṅgaṇaṃ katvā khettāni
kasanti mā te evaṃ ruccīti vatvā purimā dve gāthā abhāsi
     yena mittena saṃsaggā        yogakkhemo vihīyati
     pubbevajjhābhavantassa         rakkhe akkhiṃva paṇḍito
     yena mittena saṃsaggā        yogakkhemo pavaḍḍhati
     kareyyattasamaṃ vuttiṃ          sabbakiccesu paṇḍitoti.
     Tattha yena mittena saṃsaggāti yena pāpamittena saddhiṃ saṃsaggahetu
saṃsaggakāraṇā dassanasaṃsaggo savanasaṃsaggo kāyasaṃsaggo samullāpasaṃsaggo
paribhogasaṃsaggo cāti imassa pañcavidhassa saṃsaggassa katattāti
attho. Yogakkhemoti kāyacittasukhaṃ. Taṃ hi dukkhayogato khemattā idha
yogakkhemoti adhippetaṃ. Vihīyatīti parihāyati. Pubbevajjhābhavantassa
rakkhe akkhiṃva paṇḍitoti tassa pāpamittassa ajjhābhavaṃ tena
abhibhavitabbaṃ attano lābhayasajīvitaṃ yathā naṃ so na ajjhābhavati
tathā paṭhamatarameva attano akkhiṃ viya paṇḍito puriso rakkheyya.
Dutiyagāthāya. Yenāti yena kalyāṇamittena saha saṃsaggahetu
saṃsaggakāraṇā. Yogakkhemo pavaḍḍhatīti kāyacittasukhaṃ vaḍḍhati.
Kareyyattasamaṃ vuttinti tassa kalyāṇamittassa sabbakiccesu paṇḍito
puriso yathā attano jīvitavuttiñca upabhogaparibhogavuttiñca karoti
evameva sabbaṃ kareyya adhikārampi kareyya hīnaṃ pana na
kareyyāti.
     Evaṃ bodhisattena kāraṇe kathitepi sā bāladevatā anupadhāretvāva
ekadivasaṃ bheravarūpārammaṇaṃ dassetvā te sīhabyagghe palāpesi.
Manussā tesaṃ padavalañjaṃ adisvā sīhabyagghā aññaṃ vanasaṇḍaṃ
gatāti ñatvā vanasaṇḍassa ekapassaṃ chindiṃsu. Devatā
bodhisattaṃ upasaṅkamitvā ahaṃ samma tava vacanaṃ akatvā te
palāpesiṃ idāni tesaṃ gatabhāvaṃ ñatvā manussā vanasaṇḍaṃ chindanti
kinnukho kattabbanti vatvā idāni te asukavanasaṇḍe nāma
Vasanti gantvā te ānehīti vuttā tattha gantvā tesaṃ purato
ṭhatvā añjaliṃ paggayha tatiyaṃ gāthamāha
       etha byagghā nivattavho       paccupetha mahāvanaṃ
       mā no vanaṃ chindi nibyagghā     byagghā māhesu nibbanāti.
     Tattha byagghāti ubhopi te byagghanāmenālapantī āha.
Nivattavhoti nivattetha. Paccupetha mahāvananti taṃ mahāvanaṃ paccupetha
puna upagacchatha. Ayameva vā pāṭho. Mā no vanaṃ chindi
nibyagghāti amhākaṃ vasanavanasaṇḍaṃ idāni tumhākaṃ abhāvena
nibyagghaṃ manussā mā chindiṃsu. Byagghā māhesu nibbanāti tumhādisā
dve byaggharājāno attano vasanaṭṭhānā palāyitattā nibbanā
vasanaṭṭhānabhūtena vanena virahitā mā ahesuṃ.
     Te evaṃ tāya devatāya yāciyamānāpi gaccha tavaṃ na mayaṃ
gamissāmāti paṭikkhipiṃsuyeva. Devatā ekikāva vanasaṇḍaṃ paccāgami.
Manussāpi katipāheneva sabbaṃ vanaṃ chinditvā khettāni karitvā
kasikammaṃ kariṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi tadā apaṇḍitadevatā kokāliko ahosi
sīho sārīputto byaggho moggallāno paṇḍitadevatā pana
ahamevāti.
                     Byagghajātakaṃ dutiyaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 103-106. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2147              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2147              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=415              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2249              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2221              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2221              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]