ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                       Sujatajatakam
     na hi vannena sampannati idam sattha jetavane viharanto
anathapindikassa sunisam dhananjayasetthidhitaram visakhaya kanitthabhaginim
sujatam arabbha kathesi.
     Sa kira mahantena yasena anathapindikassa gharam purayamana
pavisi. Mahakulassa dhita ahanti manatthaddha ahosi kodhana
canda pharusa sassurasassusamikavattani na karoti gehajanam
tajjenti paharanti vicarati. Athekadivasam sattha pancahi bhikkhusatehi
parivuto anathapindikassa geham gantva nisidi. Mahasetthipi
dhammam sunanto bhagavantam upanisidi. Tasmim khane sujata
dasakammakarehi saddhim kalaham karoti. Sattha dhammakatham thapetva kimsaddo
esoti aha. Eka bhante kulasunha agarava nevassa
sassurasassusamikavattam atthi adanasila assaddha appasanna ahorattam
kalaham kurumana vicaratiti. Tenahi nam pakkosathati. Sa
agantva vanditva ekamantam atthasi. Atha nam sattha satta
sujate purisassa bhariya tasam tvam katarasiti pucchi. Bhante
naham sankhittena kathitassa attham janami vittharena me kathethati.
Sattha tenahi ohitasota sunahiti vatva ima gatha abhasi
              padutthacitta ahitanukampini
              annesu ratta atimannate patim
              Dhanena kitassa vadhaya ussuka
              ya evarupa purisassa bhariya
              vadhaka ca bhariyati ca sa pavuccati
              yam itthiya vindati samiko dhanam
              sippam vanijjanca kasim adhitthaham 1-
              appampi tassa pahayitumicchati 2-
              ya evarupa purisassa bhariya
              cori ca bhariyati ca sa pavuccati
              akammakama alasa mahagghasa
              pharusa ca candi ca duruttavadini
              utthayikanam abhibhuyya vattini 3-
              ya evarupa purisassa bhariya
              ayya ca bhariyati ca sa pavuccati
              ya sabbada hoti hitanukampini
              matava puttam anurakkhate patim
              tato dhanam sambhatamassa rakkhati
              ya evarupa purisassa bhariya
              mata ca bhariyati ca sa pavuccati
              yathapi jettha bhagini kanitthaka
              sagarava hoti sakamhi samike
@Footnote: 1 kasimadhitthahi .  2 tasma apahatumicchati .  3 upatthayikanam abhibhuyya vattati.
              Hirimana bhattuvasanuvattini
              ya evarupa purisassa bhariya
              bhagini ca bhariyati ca sa pavuccati
              ya cidha disvana patim pamodati
              sakham sakhiva sagaramagatam 1-
              koleyyaka silavati patibbata
              ya evarupa purisassa bhariya
              sakhi ca bhariyati ca sa pavuccati
              akkuddhasanta vadhadandatajjita
              adutthacitta patino titikkhati
              akkodhana bhattuvasanuvattini
              ya evarupa purisassa bhariya
              dasi ca bhariyati ca sa pavuccatiti 2-
     ima kho sujate purisassa satta bhariya tasu vadhakasama
corasama ayyasamati ima tisso niraye nibbattanti itara
catasso nimmanaratidevaloke uppajjanti
              ya cidha bhariya vadhakati vuccati
              coriti ayyati ca sa pavuccati
              dussilarupa pharusa anadara
              kayassa bheda nirayam vajanti ta
@Footnote: 1 sakhi sakharamva cirassamagatam .  2 am. sattaka. 94.
              Ya cidha mata bhagini sakhi ca
              dasiti bhariyati ca sa pavuccati
              sile thitatta cirarattasamvuta
              kayassa bheda sugatim vajanti tati.
     Evam satthari ima satta bhariya dassenteyeva sujata
sotapattiphale patitthahi. Sujate tvam imasam sattannam bhariyanam
katarati vutte sa dasisama aham bhanteti vatva tathagatam
vanditva khamapesi. Iti sattha sujatam gharasunham ekovadeneva
dametva katabhattakicco jetavanam gantva bhikkhusanghena vatte
dassite gandhakutim pavisi. Dhammasabhayampi kho bhikkhu satthu gunakatham
samutthapesum avuso ekovadeneva sattha sujatam gharasunham
dametva sotapattiphale patitthapesiti. Sattha agantva
kayanuttha bhikkhave etarahi kathaya sannisinnati pucchitva imaya namati
vutte na bhikkhave idaneva pubabepi maya sujata ekovadeneva
damitati vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
tassa aggamahesiya kucchimhi nibbattitva vayappatto takkasilayam
sabbasippani ugganhitva pitu accayena rajje patitthaya dhammena
samena rajjam karesi. Tassa mata kodhana ahosi canda
pharusa akkosikaparibhasika. So matu ovadam datukamo
evameva avatthukam kathetum na yuttanti tassa anunayattham ekam upamam
Olokento carati. Athekadivasam uyyanam agamasi. Matapi
puttena saddhinneva agamasi. Atha antaramagge kikisakuno viravi.
Bodhisattassa parisa ca tam saddam sutva kanne pidahitva ambho
candavace pharusavace ma saddamakasiti aha. Bodhisatte pana
natakaparivute matara saddhim uyyanam vicarante ekasmim supupphite
salarukkhe nilina eka kokila madhurena sarena vassi. Mahajano
tassa sarena sammatto hutva anjalim paggahetva sanhavace
sakhilavace muduvace vassa vassati givam ukkhipitva ohitasoto
olokento atthasi. Atha bodhisatto tani dve karanani
viditva idani mataram sannapetum sakkhissamiti cintetva
amma antaramagge kikisaddam sutva mahajano ma saddamakasiti
kanne pidahi pharusavaca nama na kassaci piyati vatva ima
gatha avoca
        na hi vannena sampanna      manjuka piyadassana
        kharavaca piya honti       asmim loke paramhi ca
        nanu passasimam kalim          duvannam tilakahatam
        kokilam sanhavacena         bahunam paninam piyam
        tasma sakhilavacassa         mantabhani anuddhato
        attham dhammanca dipeti        madhurantassa bhasitanti.
     Tasam ayamattho amma ime satta piyangusamadina sariravannena
sampanna kathanigghosassa madhurataya manjuka
Abhirupataya piyadassana samana antamaso matapitaro akkosaparibhasadi-
vasena pavattaya kharavacaya samannagatatta kharavaca imasminca
loke parasminca loke piya nama na honti amma antaramagge
kharavaca kiki viya sanhabhanino pana matthaya madhuraya vacaya
samannagata virupa piya honti tena tam vadami nanu passasi
imam kalim dubbannam sariravannatopi kalatarehi tilakehi ahatam
kokilam sa ca evam dubbanna samanapi sanhavacena bahunnam
paninam piya jata iti yasma kharavaca satta loke mata-
pitunampi appiya tasma bahujanassa piyabhavam icchanto poso
sakhilavaco sanhavaco matthavaco madhuravaco muduvaco assa
pannasankhataya mantaya paricchinditva vadanato mantabhani vina
uddhaccena pamanayuttasseva kathanato anuddhato yo hi evarupo
atthanca dhammanca dipeti tassa bhasitam karananissitam katva
param akopetva kathitatta madhuranti.
     Evam bodhisatto imahi tihi gathahi dhammam matu desetva mataram
sannapesi. Sa tato patthaya acarasampanna ahosi. Bodhisatto
hi mataram ekovadeneva nibbisevanam katva yathakammam gato.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
baranasiranno mata sujata ahosi raja pana ahamevati.
                     Sujatajatakam navamam
                     -------------



             The Pali Atthakatha in Roman Book 38 page 92-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1910&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1910&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=406              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2205              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2184              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2184              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]