ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     ārāmadūsakajātakaṃ
     yomesañca sametānanti idaṃ satthā dakkhiṇāgirijanapade viharanto
aññataraṃ uyyānapālaputtaṃ ārabbha kathesi.
     Satthā kira vuṭṭhavasso jetavanā nikkhamitvā dakkhiṇāgirijanapade
cārikaṃ carati. Atheko upāsako buddhappamukhaṃ bhikkhusaṅghaṃ
nimantetvā uyyāne nisīdāpetvā yāgukhajjakehi santappetvā ayyā
uyyāne caritukāmā iminā uyyānapālena saddhiṃ carantūti vatvā
uyyāne ayyānaṃ phalāphalāni dadeyyāsīti uyyānapālaṃ āṇāpesi.
Bhikkhū caramānā ekaṃ chiddaṭṭhānaṃ disvā imaṃ ṭhānaṃ chiddaṃ
aviruḷharukkhaṃ kinnukho kāraṇanti pucchiṃsu. Atha tesaṃ uyyānapālo
ācikkhi eko kira uyyānapālaputto uparopakesu udakaṃ
āsiñcanto mūlappamāṇena āsiñcissāmīti uppāṭetvā malappamāṇena
udakaṃ āsiñci tena taṃ ṭhānaṃ chiddaṃ jātanti. Bhikkhū satthu
santikaṃ āgantvā etamatthaṃ ārocesuṃ. Satthā na bhikkhave
idāneva pubbepi so kumāro ārāmadūsakoyevāti vatvā tehi
Yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ vissasene nāma (rāje 1-) rajjaṃ kārente
ussave saṅghuṭṭhe uyyānapālo ussavaṃ kīḷissāmīti uyyānavāsino
makkaṭe āha imaṃ uyyānaṃ tumhākaṃ bahūpakāraṃ ahaṃ sattāhaṃ
ussavaṃ kīḷissāmi tumhe satta divase uparopakesu udakaṃ
āsiñcathāti āha. Te sādhūti sampaṭicchiṃsu. So tesaṃ
cammaghaṭake datvā pakkāmi. Makkaṭā udakaṃ āsiñcitvā uparopa
kesu āsiñciṃsu. Atha ne makkaṭajeṭṭhako āha āgametha tāva
udakaṃ nāma sabbakālaṃ dullabhaṃ taṃ rakkhitabbaṃ uparopakesu uppāṭetvā
mūlappamāṇaṃ ñatvā dīghamūlakesu bahuṃ rassamūlakesu appaṃ
udakaṃ abhisiñcituṃ vaṭṭatīti. Te sādhūti sampaṭicchitvā ekacce
uparopakesu uppāṭetvā gacchanti ekacce ropetvā udakaṃ
āsiñcanti. Tasmiṃ kāle bodhisatto bārāṇasiyaṃ ekassa kulassa
putto ahosi. So kenacideva karaṇīyena uyyānaṃ gantvā te
makkaṭe tathā karonte disvā ko tumhe evaṃ kāretīti
pucchitvā vānarajeṭṭhakoti vutte jeṭṭhakassa tāva vo ayaṃ paññā
tumhākaṃ pana kīdisā bhavissatīti etamatthaṃ pakāsento paṭhamaṃ gāthamāha
          yomesañca sametānaṃ      ahuvā seṭṭhasammato
          tassāyaṃ edisī paññā     kimeva itarā pajāti.
     Tattha yomesañca sametānanti yo imesaṃ sabbesampi
@Footnote: 1 raññe.
Samānajātīnaṃ ahuvā seṭaṭhasammato ahosi. Kimeva itarā pajāti yā
itarā etesu lāmakā pajā kīdisā nukho tassā paññāti.
     Tassa kathaṃ sutvā vānarā dutiyaṃ gāthamāhaṃsu
          evameva tuvaṃ brahme     anaññāya vinindasi
          kathaṃ hi mūlaṃ adisvā       rukkhaṃ jaññā patiṭṭhitanti.
     Tattha brahmeti ālapanamattaṃ. Ayaṃ panettha saṅkhepattho
tvaṃ bho purisa yathā kāraṇākāraṇaṃ ajānitvā evameva amhe
vinindasi rukkho nāma gambhīre patiṭṭhito vā esa na vāti mūlaṃ
anuppāṭetvā kathaṃ ñātuṃ sakkā tena mayaṃ uppāṭetvā
mūlappamāṇena udakaṃ āsiñcāmāti.
     Taṃ sutvā bodhisatto tatiyaṃ gāthamāha
          nāhaṃ tumhe vinindāmi     ye cettha vānarā vane
          vissaseno ca gārayho    yassatthā rukkharopakāti.
     Tattha vissaseno ca gārayhoti bārāṇasīrājā vissaseno
cettha garahitabbo. Yassatthā rukkharopakāti yassatthāya tumhādisā
rukkharopakā jātāti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
vānarajeṭṭhako ārāmadūsakakumāro ahosi paṇḍitapuriso pana
ahamevāti.
                   Ārāmadūsakajātakaṃ aṭṭhamaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 89-91. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1853              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1853              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=403              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2193              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2173              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2173              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]