ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      mahāpanādajātakaṃ
     panādo nāma so rājāti idaṃ satthā gaṅgātīre nisinno
bhaddajittherassa ānubhāvaṃ ārabbha kathesi.
     Ekasmiṃ samaye satthā sāvatthiyaṃ vassaṃ vasitvā bhaddajikumārassa
saṅgahaṃ karissāmīti bhikkhusaṅghaparivuto cārikaṃ caramāno bhaddiyanagaraṃ
patvā jātiyāvane tayo māse vasi bhaddajikumārassa ñāṇaparipākaṃ
āgamayamāno. Bhaddajikumāro mahāyaso asītikoṭivibhavassa
bhaddiyaseṭṭhino ekaputtako. Tassa tiṇṇaṃ utūnaṃ anucchavikā tayo
pāsādā ahesuṃ. Ekekasmiṃ cattāro māse vasati. Ekasmiṃ
vasitvā nāṭakaparivuto mahantena yasena aññaṃ pāsādaṃ gacchati.
Tasmiṃ khaṇe kumārassa yasaṃ passissāmāti sakalanagaraṃ saṅkhubhi.
Pāsādantare cakkāticakkaṃ mañcātimañcaṃ bandhanti. Satthā tayo
māse vasitvā mayaṃ gacchāmāti nagaravāsīnaṃ ārocesi. Nāgarā
bhante sve gamissathāti satthāraṃ nimantetvā dutiyadivase buddhappamukhassa
bhikkhusaṅghassa mahādānaṃ sajjetvā nagaramajjhe dānamaṇḍapaṃ
katvā alaṅkaritvā āsanāni paññāpetvā kālaṃ ārocesuṃ.
Satthā bhikkhusaṅghaparivuto tattha gantvā nisīdi. Manussā mahādānaṃ
adaṃsu. Satthā niṭṭhitabhattakicco madhurassarena anumodanaṃ ārabhi.
Tasmiṃ khaṇe bhaddajikumāro pāsādato pāsādaṃ gacchati. Tassa
sampattiṃ dassanatthāya taṃdivasaṃ na koci agamāsi. Attano
manussāyeva parivāresuṃ. So manusse pucchi aññasmiṃ kāle
mayi pāsādato pāsādaṃ gacchante sakalanagaraṃ saṅkhubhati cakkāticakkādīni
bandhanti ajja pana ṭhapetvā mayhaṃ manusse añño koci
natthi kinnukho kāraṇanti. Sāmi sammāsambuddho imaṃ nagaraṃ upanissāya
tayo māse vasitvā ajja gacchissati so bhattakiccaṃ niṭṭhāpetvā
mahājanassa dhammaṃ desesi sakalanagaravāsino tassa dhammakathaṃ suṇantīti.
So tenahi etha mayampi suṇissāmāti sabbābharaṇapaṭimaṇḍitova
mahantena parivārena upasaṅkamitvā parisapariyante ṭhito dhammakathaṃ suṇanto
sabbakilese khepetvā aggaphalaṃ arahattaṃ pāpuṇi. Satthā bhaddiyaseṭṭhi
āmantetvā mahāseṭṭhi putto te alaṅkatapaṭiyattova
dhammakathaṃ suṇanto arahatte patiṭṭhito tenassa ajjeva pabbajituṃ
Vaṭṭati parinibbāyituṃ vāti āha. Bhante mayhaṃ puttassa
parinibbānena kiccaṃ natthi pabbājetha naṃ bhante pabbajitvā ca pana
naṃ gahetvā sve amhākaṃ gehaṃ upasaṅkamathāti. Bhagavā nimantanaṃ
adhivāsetvā kulaputtaṃ ādāya vihāraṃ gantvā pabbājetvā
upasampādesi. Tassa mātāpitaro sattāhaṃ mahāsakkāraṃ kariṃsu.
Satthā sattāhaṃ vasitvā kulaputtaṃ ādāya cārikaṃ caranto koṭigāmaṃ
pāpuṇi. Koṭigāmavāsino manussā buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ adaṃsu. Satthā bhattakiccāvasāne anumodanaṃ
ārabhi. Kulaputto anumodanakāle bahigāmaṃ gantvā satthu
āgamanakāleyeva uṭṭhahissāmīti gaṅgātīrasamīpe ekasmiṃ rukkhamūle
jhānaṃ samāpajjitvā nisīditvā mahallakesu theresu āgacchantesupi
avuṭṭhahitvā satthu āgamanakāleyeva uṭṭhahi. Puthujjanā
bhikkhū ayaṃ pure viya pabbajitvā mahāthere āgacchante disvāpi
na uṭṭhahīti kujjhiṃsu. Koṭigāmavāsino nāvāsaṅghāṭaṃ bandhiṃsu.
Satthā nāvāsaṅghāṭe saṅghamajjhe ṭhatvā kahaṃ bhaddajīti pucchi.
Esa bhante idhevāti. Ehi bhaddaji amhehi saddhiṃ ekanāvaṃ
abhiruyhāti. Thero uppatitvā ekanāvāya aṭṭhāsi. Atha naṃ
gaṅgāya majjhagatakāle satthā āha bhaddaji tayā mahāpanādarājakāle
ajjhāvuṭṭho pāsādo kahanti. Imasmiṃ ṭhāne nimuggo
bhanteti. Puthujjanā bhikkhū bhaddajitthero aññaṃ byākarosīti
āhaṃsu. Satthā tenahi bhaddaji sabrahmacārīnaṃ kaṅkhaṃ chindāhīti
Āha. Tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena gantvā
pāsādathūpikaṃ pādaṅguliyā gahetvā pañcavīsatiyojanaṃ pāsādaṃ
uggahetvā ākāse uppati. Uppatito pana heṭṭhāpāsāde ṭhitānaṃ
pāsādaṃ bhinditvā paññāyi. So ekayojanaṃ dviyojanaṃ tiyojananti
yāva vīsatiyojanā udakato pāsādaṃ ukkhipi. Athassa purimabhave
ñātakā pāsādalobhena macchakacchapanāgamaṇḍūkā hutvā tasmiṃyeva
pāsāde nibbattā pāsāde uṭṭhahante parivattetvā udakeyeva
patiṃsu. Satthā te patante disvā ñātakā te bhaddaji
kilamantīti āha. Thero satthu vacanaṃ sutvā pāsādaṃ visajji.
Pāsādo yathāṭṭhāneyeva patiṭṭhahi. Satthā pana gaṅgāto uttari.
Athassa gaṅgātīreyeva āsanaṃ paññāpayiṃsu. So paññatte
pavarabuddhāsane taruṇasūriyo viya raṃsiyo muñcanto nisīdi. Atha naṃ
bhikkhū kismiṃ kāle bhante ayaṃ pāsādo bhaddajittherena
ajjhāvuṭṭhoti pucchiṃsu. Satthā mahāpanādarājakāleti vatvā atītaṃ
āhari.
     Atīte videharaṭṭhe mithilāyaṃ suruci nāma rājā ahosi.
Puttopissa suruciyeva. Tassa pana putto mahāpanādo nāma ahosi.
Te imaṃ pāsādaṃ paṭilabhiṃsu. Paṭilābhatthāya panassa pubbakammaṃ
dve pitāputtā naḷehi ca udumbaradārūhi ca paccekabuddhassa
vasanapaṇṇasālaṃ kariṃsūti. Imasmiṃ jātake sabbaṃ atītavatthuṃ
pakiṇṇakanipāte surucijātake āvibhavissatīti.
     Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā
gāthā avoca
       panādo nāma so rājā       yassa yūpo suvaṇṇiyo
       tiriyaṃ soḷasubbedho           uccamāhu sahassadhā
       sahassakaṇḍo sattageṇḍu        dhajālu haritāmayo
       anaccuṃ tattha gandhabbā         cha sahassāni sattadhā
       evametaṃ tadā āsi          yathā bhāsasi bhaddaji
       sakko ahaṃ tadā āsiṃ         veyyāvaccakaro tavāti.
     Tattha yūpoti pāsādo. Tiriyaṃ soḷasubbedhoti vitthārato
soḷasakaṇḍapātavitthāro ahosi. Uccamāhu sahassadhāti ubbedhena
sahassakaṇḍagamanamattaṃ uccaṃ āhu sahassakaṇḍagamanagaṇanāyapañcavīsatiyojanappamāṇaṃ
hoti. Vitthāro panassa aḍḍhayojanamatto. Sahassakaṇḍo
sattageṇḍūti so panesa sahassakaṇḍubbedho pāsādo sattabhūmiko
ahosi. Dhajālūti dhajasampanno. Haritāmayoti haritamaṇiparikkhitto.
Aṭṭhakathāyaṃ pana sahālū 1- haritāmayotipi pāṭho. Haritamaṇimayehi
dvārakavāṭavātapānehi samannāgatoti attho. Sahāti kira
dvārakavāṭavātapānānaṃ nāmaṃ. Gandhabbāti naṭā. Cha sahassāni
sattadhāti cha gandhabbasahassāni sattadhā hutvā tassa pāsādassa
sattasu ṭhānesu rañño rativaḍḍhanatthāya nacciṃsūti attho. Te
evaṃ naccantāpi gāyamānāpi rājānaṃ hāsetuṃ nāsakkhiṃsu. Atha sakko
@Footnote: 1 samālu. jhyālu. sasālu.
Devarājā devanaṭaṃ pesetvā samajjaṃ kāresi. Tadā mahāpanādo
hasi. Yathā bhāsasi bhaddajīti bhaddajittherena hi bhaddaji tayā
mahāpanādarājakāle ajjhāvuṭṭho pāsādo kahanti vutte imasmiṃ
ṭhāne nimuggo bhanteti vadantena tasmiṃ kāle attano atthāya
tassa pāsādassa nibbattabhāvo ca mahāpanādarājabhāvo ca bhāsito
ahosi. Taṃ gahetvā satthā yathā tvaṃ bhaddaji bhāsasīti āha.
Evametaṃ tadā āsīti tadā evametaṃ tatheva ahosi ahaṃ tadā tava
veyyāvaccakaro sakko devānamindo ahosinti āha. Tasmiṃ khaṇe
puthujjanabhikkhū nikkaṅkhā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mahāpanādo rājā bhaddaji ahosi sakko pana ahamevāti.
                   Mahāpanādajātakaṃ catutthaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 72-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1501              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1501              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=391              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2148              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2126              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2126              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]