ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Tilamuṭṭhijātakaṃ
     ajjāpi me taṃ manasīti idaṃ satthā jetavane viharanto aññataraṃ
kodhanaṃ bhikkhuṃ ārabbha kathesi.
     Aññataro kira bhikkhu kodhano ahosi upāyāsabahulo appampi
vutto samāno kuppi abhisajji kopañca dosañca apaccayañca
pātvākāsi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso asuko nāma bhikkhu kodhano upāyāsabahulo uddhane pakkhittaloṇo
viya kaṭakaṭāyanto vicarati evarūpe nikkodhane sāsane pabbajito
samāno kodhanamattampi niggaṇhituṃ na sakkotīti. Satthā tesaṃ
kathaṃ sutvā ekaṃ bhikkhuṃ pesetvā taṃ bhikkhuṃ pakkosāpetvā saccaṃ kira
tvaṃ bhikkhu kodhanoti pucchitvā saccaṃ bhanteti vutte na bhikkhave idāneva
pubbepāyaṃ kodhano ahosīti vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa putto
brahmadattakumāro nāma ahosi. Porāṇakarājāno ca attano
putte evameva te nīhaṭamānadappā sītuṇhakkhamā lokacārittañca
jānissantīti attano nagare disāpāmokkhe ācariye vijjamānepi
sippuggahaṇatthāya dūre tiroraṭṭhaṃ pesenti. Tasmā sopi rājā
soḷasavassuddesikaṃ puttaṃ pakkosāpetvā ekatalikaupāhanā ca
paṇṇacchattañca kahāpaṇasahassañca datvā tāta takkasilaṃ gantvā
sippaṃ uggaṇhāhīti pesesi. So sādhūti sampaṭicchitvā
Mātāpitaro vanditvā nikkhamitvā anupubbena takkasilaṃ patvā ācariyassa
gehaṃ pucchitvā agamāsi. Ācariyo ca tasmiṃ kāle māṇavakānaṃ
sippaṃ vācetvā uṭṭhāya gharadvāre ekamante nisīdi. So tattha
gantvā tasmiṃ ṭhāne ṭhitaṃ ācariyaṃ addasa disvāna tattheva
upāhanā omuñcitvā chattaṃ apanetvā ācariyaṃ vanditvā aṭṭhāsi.
So tassa kilantabhāvaṃ ñatvā āgantukasaṅgahaṃ kāresi. Kumāro
bhuttabhojano thokaṃ vissamitvā ācariyaṃ upasaṅkamitvā vanditvā
aṭṭhāsi kuto āgatosi tātāti vutte bārāṇasitoti āha.
Kassa puttosīti. Bārāṇasīraññoti. Kenatthenāgatosīti.
Sippuggahaṇatthāya āgatācariyāti. Kinte ācariyabhāgo ābhato
udāhu dhammantevāsiko hotukāmosīti. So ācariyabhāgo me
ābhatoti vatvā ācariyassa pādamūle sahassatthavikaṃ ṭhapetvā
vandi. Dhammantevāsikā hi divā ācariyassa kammaṃ katvā rattiṃ
uggaṇhanti. Ācariyabhāgadāyakā gehe jeṭṭhaputtā viya hutvā
sippameva uggaṇhanti. Tasmā sopi ācariyo sallahukena
subhanakkhattena kumārassa sippaṃ vitthārena paṭṭhapesi. Kumāropi sippaṃ
uggaṇhanto ekadivasaṃ ācariyena saddhiṃ nhāyituṃ agamāsi.
Athekā mahallikā itthī tile nitthuse katvā pattharitvā rakkhamānā
nisīdi. Kumāro seditatile disvā khāditukāmo hutvā ekaṃ
tilamuṭṭhiṃ gahetvā khādi. Mahallikā taṇhāluko esoti kiñci
avatvā tuṇhī ahosi. So punadivasepi tāya velāya tatheva
Akāsi. Sāpi naṃ na kiñci āha. Itaro tatiyadivasepi tatheva
akāsi. Tadā mahallikā disvā disāpāmokkho ācariyo
attano antevāsikehi maṃ vilumpāpetīti bāhā paggayha kandantī
vilapati. Ācariyo nivattitvā kiṃ etaṃ ammāti pucchi. Sāmi
antevāsiko te mayā katānaṃ seditatilānaṃ ajjekaṃ muṭṭhiṃ khādi
hiyyo ekaṃ pare ekaṃ nanu evaṃ khādanto mama santakaṃ sabbaṃ
nāsessatīti. Amma mā rodi mūlante dāpessāmīti. Na
me sāmi mūlena attho yathā punesa kumāro evaṃ na karoti
tathā taṃ sikkhāpehīti. Ācariyo tenahi passa ammāti dvīhi
māṇavehi taṃ kumāraṃ dvīsu hatthesu gāhāpetvā veḷupesikaṃ gahetvā
puna evaṃ mā akāsīti tikkhattuṃ piṭṭhiyaṃ pahari. Kumāro ācariyassa
kujjhitvā rattāni akkhīni katvā pādapiṭṭhito yāva kesamatthakā
olokesi. Sopissa kujjhitvā olokitabhāvaṃ aññāsi.
Kumāro sippaṃ niṭṭhāpetvā anuyogaṃ datvā mārāpetabbo esa
mayāti tena katadosaṃ hadayeva ṭhapetvā gamanakāle ācariyaṃ vanditvā
yadā ahaṃ ācariya bārāṇasiyaṃ rajjaṃ patvā tumhākaṃ santike
pesissāmi tadā tumhe āgaccheyyāthāti susineho viya paṭiññaṃ
gahetvā pakkāmi. So bārāṇasiṃ gantvā mātāpitaro vanditvā
sippaṃ dassesi. Rājā jīvamānena me putto diṭṭho jīvamānovassa
rajjasiriṃ passissāmīti  puttaṃ rajje patiṭṭhapesi. So rajjasiriṃ
anubhavamāno ācariyena katadosaṃ saritvā uppannakodho
Mārāpessāmi nanti pakkosanatthāya ācariyassa dūtaṃ pāhesi.
Ācariyo taruṇakāle naṃ saññāpetuṃ na sakkhissāmīti agantvā
tassa rañño majjhimavayakāle idāni naṃ saññāpetuṃ sakkhissāmīti
gantvā rājadvāre ṭhatvā takkasilaācariyo āgatoti ārocāpesi.
Rājā tuṭṭhahaṭṭho brāhmaṇaṃ pakkosāpetvā taṃ attano
santikaṃ āgataṃ disvāva kodhaṃ uppādetvā rattāni akkhīni katvā
amacce āmantetvā bho ajjāpi me ācariyena pahaṭaṭṭhānaṃ
rujjati ācariyo nalāṭena maccuṃ ādāya marissāmīti āgato
ajjassa jīvitaṃ natthīti vatvā purimā dve gāthā avoca
       ajjāpi me taṃ manasi    yaṃ maṃ tvaṃ tilamuṭṭhiyā
       bāhāyaṃ maṃ gahetvāna   laṭṭhiyā anutālayi
       nanu jīvite na ramasi     yenāsi brāhmaṇāgato
       yaṃ maṃ bāhā gahetvāna  tikkhattuṃ anutālayīti
     tattha yaṃ maṃ bāhāyaṃ manti dvīsu padesu upayogavacanaṃ
anutālanaggahaṇāpekkhaṃ yaṃ maṃ tvaṃ tilamuṭṭhiyā kāraṇā anutālayi
anutālento ca bāhāyaṃ maṃ gahetvā anutālayi taṃ anutālanaṃ
ajjāpi mama manasīti ayamettha attho. Nanu jīvite na ramasīti
maññe tvaṃ attano jīvitamhi nābhiramasi. Yenāsi brāhmaṇāgatoti
yasmā brāhmaṇa idha mama santikaṃ āgatosi. Yaṃ maṃ bāhā
gahetvānāti yaṃ mama bāhuṃ gahetvāna bāhāyaṃ gahetvātipi
attho. Tikkhattuṃ anutālayīti tayo vāre veḷulaṭṭhiyā
Tālesi. Ajjadāni tassa phalaṃ vindāhīti ācariyaṃ maraṇena
tajjento evamāha.
     Taṃ sutvā ācariyo tatiyaṃ gāthamāha
       ariyo anariyaṃ kubbaṃ    yo daṇḍena nisedhati
       sāsanaṃ taṃ na taṃ veraṃ   iti naṃ paṇḍitā vidūti.
     Tattha ariyoti satthādhivacanametaṃ. So panesa ariyo
catubbidho hoti ācāraariyo dassanaariyo liṅgaariyo paṭivedhaariyoti.
Tattha manusso vā hotu tiracchāno vā ariyācāre ṭhito ācāraariyo
nāma. Vuttampi cetaṃ
       ariyaṃ vattasī vaṅkaṃ     yo piṇḍamapacāyati
       cajāmi te taṃ bhattāraṃ  gacchathubho yathāsukhanti.
     Rūpena pana iriyāpathena ca pāsādikena dassanīyena samannāgato
dassanaariyo nāma. Vuttampi cetaṃ
            ariyāvakāsosi pasannanetto
            katamaṃ bhavaṃ pabbajito kulamhā
            kathannu cittāni pahāya bhoge
            pabbaji nikkhamma gharā sapaññoti.
     Nivāsanapārupanaliṅgaggahaṇena ca samaṇasadiso hutvā vicaranto
dussīlopi liṅgaariyo nāma yaṃ sandhāya vuttaṃ
            chadanaṃ katvāna subbatānaṃ
            pakkhandī kuladūsako pagabbho
                Māyāvī asaññato palāpo
                paṭirūpena caraṃ sa maggadūsīti 1-.
     Buddhādayo pana paṭivedhaariyo nāma. Tena vuttaṃ ariyā vuccanti
buddhā ca paccekabuddhā ca buddhasāvakā cāti. Tesu idha ācāraariyo
adhippeto. Anariyanti dussīlaṃ pāpadhammaṃ. Kubbanti pāṇātipātādikaṃ
pañcavidhadussīlakammaṃ karontaṃ ekameva vā etaṃ atthapadaṃ anariyaṃ
hīnaṃ lāmakaṃ pañcaverabhayakammaṃ karontaṃ puggalaṃ. Yoti so
ca khattiyādīsu yokoci. Daṇḍenāti yena kenaci paharaṇakena.
Nisedhatīti mā puna evarūpaṃ karīti paharanto vāreti. Sāsanaṃ taṃ
na taṃ veranti mahārāja akattabbaṃ karonte puttadhītaro vā
antevāsike vā evaṃ paharitvā nisedhanannāma imasmiṃ loke sāsanaṃ
anusiṭṭhi ovādo (so) na veraṃ. Iti naṃ paṇḍitā vidūti evameva
taṃ paṇḍitā jānanti. Tasmā mahārāja tvampi evaṃ jānāhi evarūpe
ṭhāne veraṃ kātuṃ nārahasi sacepi tvaṃ mahārāja mayā evaṃ sikkhāpito
na bhavissa gacchante kāle pūvasakkhalikādīni ceva phalādīni ca
haranto corakammesu paluddho anupubbena sandhicchedapanthaghāṭagāma-
ghāṭakādīni katvā rājāparādhiko coroti sahoḍhaṃ gahetvā rañño
dassito gacchathassa dosānurūpaṃ daṇḍaṃ karothāti daṇḍabhayaṃ apāpuṇissa
kuto te evarūpā sampatti abhavissa nanu mampi nissāya imaṃ
issariyaṃ tayā suladdhanti evaṃ ācariyo rājānaṃ saññāpesi.
@Footnote: 1 khu. su. 280.
     Parivāretvā ṭhitā amaccāpi tassa kathaṃ sutvā saccaṃ deva
idaṃ issariyaṃ tumhākaṃ ācariyassa santakanti āhaṃsu. Tasmiṃ khaṇe
rājā ācariyassa guṇaṃ sallakkhetvā sabbaṃ issariyaṃ te ācariya
dammi rajjaṃ sampaṭicchāti āha. Ācariyo na me mahārāja
rajjenatthoti paṭikkhipi. Rājā takkasilaṃ pesetvā ācariyassa
puttadāraṃ ānāpetvā mahantaṃ issariyaṃ datvā tameva purohitaṃ
katvā pituṭṭhāne ṭhapetvā tassa ovāde ṭhito dānādīni puññāni
katvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi.
Aññe sotāpannā sakadāgāmino ca ahesuṃ. Tadā rājā kodhano
bhikkhu ahosi. Ācariyo pana ahameva sammāsambuddhoti.
                     Tilamuṭṭhijātakaṃ dutiyaṃ
                        -------



             The Pali Atthakatha in Roman Book 38 page 8-14. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=147              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=147              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=355              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1999              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1985              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1985              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]