ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      tiritivacchajātakaṃ
     nayimassa vijjāti idaṃ satthā jetavane viharanto āyasmato
ānandassa kosalarañño mātugāmānaṃ hatthato pañcasatāni rañño
hatthato pañcasatānīti dussasahassapaṭilābhavatthuṃ ārabbha kathesi.
Vatthu heṭṭhā dukanipāte sigālajātake vitthāritameva. Atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe brāhmaṇakule nibbattitvā nāmaggahaṇadivase tiritivacchakumāroti
katanāmo ahosi. So anupubbena vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā agāraṃ ajjhāvasanto mātāpitūnaṃ
kālakiriyāya saṃviggamānaso hutvā nikkhamitvā isipabbajjaṃ
pabbajitvā araññāyatane vanamūlaphalāhāro hutvā vāsaṃ kappesi.
Tasmiṃ tattha vasante bārāṇasīrañño paccanto kuppito. So
tattha gantvā yuddhe parājito maraṇabhayabhīto hatthikkhandhavaragatova
ekena passena palāyitvā araññe vicaranto pubbaṇhasamayeyeva
tiritivacchassa phalāphalatthāya gatakāle tassa assamapadaṃ pāvisi.
So tāpasānaṃ vasanaṭṭhānanti hatthikkhandhato otaritvā vātātapena
kilanto pipāsito pānīyaghaṭaṃ olokento katthaci adisvā
Caṅkamanakoṭiyaṃ udapānaṃ addasa. Udakaṃ ussiñcanatthāya pana rajjuṃ
ghaṭakañca pariyesanto adisvā pipāsaṃ sahituṃ asakkonto hatthissa
kucchiyaṃ bandhanayottaṃ gahetvā hatthiṃ udapānāvāṭe ṭhapetvā tassa
pāde yottaṃ bandhitvā yottena udapānaṃ otaritvā yotte
apāpuṇante puna uttaritvā uttarisāṭakaṃ yottakoṭiyā ghaṭetvā
puna otari. Tathāpi nappahotiyeva. So aggapādehi udakaṃ
phusitvā atipipāsitova pipāsaṃ avinodetvā maraṇampi sumaraṇanti
cintetvā udapāne patitvā yāvadatthaṃ pivitvā paccuttarituṃ
asakkonto tattheva aṭṭhāsi. Hatthīpi susikkhitattā aññattha
agantvā rājānaṃ olokento tattheva aṭṭhāsi. Bodhisatto
sāyaṇhasamaye phalāphalāni āharitvā hatthiṃ disvā rājā āgato
bhavissati dhammikahatthīyeva 1- paññāyati kinnukho kāraṇanti (so)
hatthisamīpaṃ upasaṅkami. Hatthīpi tassa upasaṅkamanabhāvaṃ ñatvā
ekamantaṃ aṭṭhāsi. Bodhisatto udapānāvāṭaṃ gantvā rājānaṃ disvā
mā bhāyi mahārājāti samassāsetvā nisseṇiṃ bandhitvā rājānaṃ
uttāretvā kāyamassa sambāhitvā telena makkhetvā nhāpetvā
phalāphalāni khādāpetvā hatthissa sannāhaṃ mocesi. Rājā dvīhaṃ
tīhaṃ vissametvā bodhisattassa attano santikaṃ āgamanatthāya paṭiññaṃ
gahetvā pakkāmi. Rājabalanikāyo nagarassa avidūre khandhāvāraṃ
bandhitvā ṭhito rājānaṃ āgacchantaṃ disvā parivāresi. Rājā
@Footnote: 1 vammitahatthīyeva.
Nagaraṃ pāvisi. Bodhisattopi kho aḍḍhamāsaccayena bārāṇasiṃ
gantavā uyyāne vasitvā punadivase bhikkhaṃ caramāno rājadvāraṃ
gato. Rājā mahāvātapānaṃ ugghāṭetvā rājaṅgaṇaṃ olokayamāno
bodhisattaṃ disvā sañjānitvā pāsādā oruyha vanditvā mahātalaṃ
āropetvā samussitasetacchatte rājapallaṅke nisīdāpetvā
attano paṭiyāditaṃ āhāraṃ bhojetvā sayampi bhuñjitvā uyyānaṃ
netvā tatthassa caṅkamanādiparivāraṃ vasanaṭṭhānaṃ kāretvā sabbe
pabbajitaparikkhāre datvā uyyānapālaṃ paṭicchāpetvā vanditvā
pakkāmi. Tato paṭṭhāya bodhisatto rājanivesaneyeva paribhuñjati
mahāsakkārasammāno ahosi. Taṃ asahamānā amaccā evarūpaṃ
sakkāraṃ ekopi yodho labhamāno kiṃ nāma kareyyāti vatvā
uparājānaṃ upasaṅkamitvā vanditvā deva amhākaṃ rājā ekaṃ tāpasaṃ
ativiya mamāyati kiṃ nāma tena tasmiṃ diṭṭhaṃ tumhepi tāva
raññā saddhiṃ mantethāti. So sādhūti sampaṭicchitvā amaccehi
saddhiṃ rājānaṃ upasaṅkamitvā vanditvā paṭhamaṃ gāthamāha
            nayimassa vijjāmayamatthi kiñci
            na bandhavo no pana te sahāyo
            atha kena vaṇṇena tiritivaccho
            tedaṇḍiko bhuñjati aggapiṇḍanti.
     Tattha nayimassa vijjāmayamatthi kiñcīti imassa tāpasassa vijjāmayaṃ
kiñci kammaṃ natthi. Na bandhavoti
Puttabandhavasippabandhavagottabandhavañātibandhavesu aññataropi na hoti. No pana
te sahāyoti sahapaṃsukīḷīto sahāyakopi (no) te na hoti. Kena
vaṇṇenāti kena kāraṇena. Tiritivacchoti tassa nāmaṃ. Tedaṇḍikoti
kuṇḍikaṭṭhapanatthāya tidaṇḍaṃ gahetvā caranto. Aggapiṇḍanti
rasasampannaṃ rājārahaṃ aggabhojanaṃ bhuñjati.
     Taṃ sutvā rājā puttaṃ āmantetvā tāta mama paccantaṃ
gantvā yuddhaparājitassa dvīhaṃ tīhaṃ anāgatabhāvaṃ sarasīti vatvā
sarāmi bhaddanteti vutte tadā mayā imaṃ nissāya jīvitaṃ laddhanti
sabbaṃ pavuttiṃ ācikkhitvā tāta mama jīvitadāyake mama santikaṃ
āgate rajjaṃ dadantopi ahaṃ neva etena kataguṇānurūpaṃ kātuṃ
sakkomīti vatvā itarā dve gāthā avoca
            āpāsu me yuddhaparājitassa
            ekassa katvā vivanasmi ghore
            pasārayi kicchagatassa pāṇiṃ
            tenuddhatāriṃ dukhasampareto
            etassa kicchena idhānupatto
            veyyāsino 1- vīsayajīvaloke
            lābhāraho tāta tirītivaccho
            dethassa bhogaṃ yajitañca yaññanti.
     Tattha āpāsūti āpadāsu. Ekassāti adutiyassa. Katvāti
@Footnote: 1 vesāyino.
Anukampaṃ karitvā pemaṃ uppādetvā. Vivanasmīti pānīyarahite
araññe. Ghoreti dāruṇe. Pasārayi kicchagatassa pāṇinti nisseṇiṃ
bandhitvā kūpaṃ otaritvā dukkhitassa mayhaṃ uttaraṇatthāya
viriyapaṭisaṃyuttaṃ hatthaṃ pasāresi. Tenuddhatāriṃ dukhasamparetoti tena
kāraṇenamhi dukkhaparitopi tamhā kūpā uttiṇṇo. Etassa
kicchena idhānupattoti ahaṃ etassa tāpasassa kicchena etena katassa
kicchassānubhāvena idhānuppatto. Veyyāsino vīsayāti veyyāsi
vuccati yamo tassa visayo. Jīvaloketi manussaloke. Ahaṃ hi
imasmiṃ jīvaloke ṭhitova yamavisayaṃ maccuvisayaṃ paralokaṃ gato nāma
ahosiṃ somhi etassa kāraṇā tato puna idhāgatoti vuttaṃ hoti.
Lābhārahoti lābhassa araho catupaccayalābhassa anucchaviko.
Dethassa bhoganti etena paribhuñjitabbaṃ catupaccayasamaṇaparikkhārasaṅkhātaṃ
bhogaṃ etassa detha. Yajitañca yaññanti tvañca amaccā ca
nāgarā cāti sabbepi tumhe etassa bhogañca detha yaññañca
yajatha. Tassa hi diyyamāno deyyadhammo tena bhuñjitabbattā
bhogo hoti itaresaṃ dānayaññattā yaññaṃ. Tenāha dethassa
bhogaṃ yajitañca yaññanti.
     Evaṃ raññā gagaṇatale candaṃ uṭṭhāpentena viya bodhisattassa
guṇe pakāsite tassa guṇo sabbatthakameva pākaṭo jāto.
Atirekataro cassa lābhasakkāro udapādi. Tato paṭṭhāya uparājā
vā amaccā vā añño vā koci kiñci rājānaṃ vattuṃ na visahi.
Rājā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā
saggapūraṃ pūresi. Bodhisattopi abhiññā ca samāpattiyo ca
uppādetvā brahmalokaparāyano ahosi.
     Satthā porāṇakapaṇḍitāpi upakāravasena kariṃsūti imaṃ
dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando
ahosi tāpaso pana ahamevāti.
                    Tiritivacchajātakaṃ navamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 52-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1073              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1073              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=376              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2075              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2061              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2061              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]